Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakagṛhyasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āśvalāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Rāmāyaṇa
Saundarānanda
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Rasādhyāya
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 4, 30, 2.0 sampātau bhavato niṣkevalyamarutvatīyayor nividdhāne vāmadevo vā imāṃllokān apaśyat tān sampātaiḥ samapatad yat sampātaiḥ samapatat tat sampātānāṃ sampātatvaṃ tad yat sampātau prathame 'hani śaṃsati svargasya lokasya samaṣṭyai sampattyai saṃgatyai //
AB, 4, 30, 2.0 sampātau bhavato niṣkevalyamarutvatīyayor nividdhāne vāmadevo vā imāṃllokān apaśyat tān sampātaiḥ samapatad yat sampātaiḥ samapatat tat sampātānāṃ sampātatvaṃ tad yat sampātau prathame 'hani śaṃsati svargasya lokasya samaṣṭyai sampattyai saṃgatyai //
AB, 6, 18, 1.0 tān vā etān sampātān viśvāmitraḥ prathamam apaśyat tān viśvāmitreṇa dṛṣṭān vāmadevo 'sṛjataiva tvām indra vajrinn atra yan na indro jujuṣe yacca vaṣṭi kathā mahām avṛdhat kasya hotur iti tān kṣipraṃ samapatad yat kṣipraṃ samapatat tat sampātānāṃ sampātatvam //
AB, 6, 18, 1.0 tān vā etān sampātān viśvāmitraḥ prathamam apaśyat tān viśvāmitreṇa dṛṣṭān vāmadevo 'sṛjataiva tvām indra vajrinn atra yan na indro jujuṣe yacca vaṣṭi kathā mahām avṛdhat kasya hotur iti tān kṣipraṃ samapatad yat kṣipraṃ samapatat tat sampātānāṃ sampātatvam //
Atharvaveda (Śaunaka)
AVŚ, 5, 5, 9.1 aśvasyāsnaḥ saṃpatitā sā vṛkṣāṁ abhi siṣyade /
AVŚ, 11, 10, 7.1 dhūmākṣī saṃpatatu kṛdhukarṇī ca krośatu /
AVŚ, 11, 10, 20.1 śitipadī saṃpatatv amitrāṇām amūḥ sicaḥ /
AVŚ, 12, 1, 51.1 yāṃ dvipādaḥ pakṣiṇaḥ saṃpatanti haṃsāḥ suparṇāḥ śakunā vayāṃsi /
Bhāradvājagṛhyasūtra
BhārGS, 1, 28, 2.1 vijñāyate ca yatra bāṇāḥ saṃpatanti kumārā viśikhā iveti bahuśikhā iveti //
Jaiminīyabrāhmaṇa
JB, 1, 116, 13.0 tayor na kiṃcana samapatat //
JB, 1, 145, 2.0 tayor na kiṃcana samapatat //
Kauṣītakibrāhmaṇa
KauṣB, 6, 1, 7.0 tasyām eṣāṃ manaḥ samapatat //
Kāṭhakagṛhyasūtra
KāṭhGS, 26, 2.1 aṅkanyaṅkā abhito rathaṃ ye dhvāntā vātāgram abhi ye saṃpatanti /
Vārāhagṛhyasūtra
VārGS, 15, 1.1 aṅkau nyaṅkāv abhito rathaṃ ye dhvāntā vātā agram abhi ye saṃpatanti /
Vārāhaśrautasūtra
VārŚS, 3, 1, 2, 1.1 aṅkau nyaṅkāvabhito rathaṃ ye dhvāntā vātā agramabhi ye saṃpatanti /
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 12, 19.0 yatra bāṇāḥ saṃpatantīti yudhyamāneṣu japet //
Ṛgveda
ṚV, 6, 75, 17.1 yatra bāṇāḥ saṃpatanti kumārā viśikhā iva /
Ṛgvedakhilāni
ṚVKh, 4, 7, 6.1 aśvasyāsṛk saṃpatasi tat parṇam abhi tiṣṭhasi /
Mahābhārata
MBh, 1, 26, 2.6 hanyād etān saṃpatantī śākhetyatha vicintya saḥ /
MBh, 1, 91, 21.1 na saṃpatsyati martyeṣu punastasya tu saṃtatiḥ /
MBh, 1, 181, 5.2 saṃpetatur abhītau tau gajau pratigajān iva //
MBh, 1, 185, 25.2 kāmaśca yo 'sau drupadasya rājñaḥ sa cāpi saṃpatsyati pārthivasya //
MBh, 1, 218, 20.2 prahartukāmāḥ saṃpetur ākāśāt kṛṣṇapāṇḍavau //
MBh, 2, 9, 25.1 eṣā mayā saṃpatatā vāruṇī bharatarṣabha /
MBh, 3, 12, 10.2 vimuktanādāḥ saṃpetuḥ sthalajā jalajaiḥ saha //
MBh, 3, 43, 32.2 tapasā ca jitasvargāḥ saṃpetuḥ śatasaṃghaśaḥ //
MBh, 3, 73, 28.1 bahuśaḥ saṃpatantīṃ tvāṃ janaḥ śaṅketa doṣataḥ /
MBh, 3, 78, 19.1 brāhmaṇebhyas tapasvibhyaḥ saṃpatadbhyas tatas tataḥ /
MBh, 3, 252, 19.1 gadāhastaṃ bhīmam abhidravantaṃ mādrīputrau saṃpatantau diśaś ca /
MBh, 4, 51, 17.2 saṃpatadbhiḥ sthitaiścaiva nānāratnāvabhāsitaiḥ /
MBh, 5, 24, 6.1 mādrīsutau cāpi raṇājimadhye sarvā diśaḥ saṃpatantau smaranti /
MBh, 5, 45, 16.1 yaḥ sahasraṃ sahasrāṇāṃ pakṣān saṃtatya saṃpatet /
MBh, 5, 47, 25.2 sarvāṃ diśaṃ saṃpatantaṃ samīkṣya tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 55.1 sarvā diśaḥ saṃpatatā rathena rajodhvastaṃ gāṇḍivenāpakṛttam /
MBh, 6, 2, 17.2 saṃpatanti vanānteṣu samavāyāṃśca kurvate //
MBh, 6, 3, 27.2 budhaḥ saṃpatate 'bhīkṣṇaṃ janayan sumahad bhayam //
MBh, 6, 17, 2.2 dīpyamānāśca saṃpetur divi sapta mahāgrahāḥ //
MBh, 6, 41, 82.2 saṃpatsyatyeṣa te kāmaḥ kuntīputra yathepsitaḥ /
MBh, 6, 44, 21.2 āśugā vimalāstīkṣṇāḥ saṃpetur bhujagopamāḥ //
MBh, 6, 44, 30.1 āśugā vimalāstīkṣṇāḥ saṃpetur bhujagopamāḥ /
MBh, 6, 44, 33.2 vidarśayantaḥ saṃpetuḥ khaḍgacarmaparaśvadhaiḥ //
MBh, 6, 52, 20.2 saṃpatantaḥ sma dṛśyante nighnamānāḥ parasparam //
MBh, 6, 67, 28.2 saṃpetur dikṣu sarvāsu carmāṇi bharatarṣabha //
MBh, 6, 67, 39.2 vikarṣanto diśaḥ sarvāḥ saṃpetuḥ sarvaśabdagāḥ //
MBh, 6, 81, 36.2 jagāma bhūmiṃ jvalitā maholkā bhraṣṭāmbarād gām iva saṃpatantī //
MBh, 6, 83, 27.1 nārācā niśitāḥ saṃkhye saṃpatanti sma bhārata /
MBh, 6, 95, 50.1 saṃpatantaḥ sma dṛśyante gomāyubakavāyasāḥ /
MBh, 6, 99, 24.2 mṛdnantaḥ svānyanīkāni saṃpetuḥ sarvaśabdagāḥ //
MBh, 7, 19, 47.2 chinnābhrāṇīva saṃpetuḥ sampraviśya parasparam //
MBh, 7, 29, 37.2 śalabhā iva saṃpetuḥ saṃvṛṇvānā diśo daśa //
MBh, 7, 112, 7.1 karṇacāpacyutā bāṇāḥ saṃpatantastatastataḥ /
MBh, 7, 113, 7.1 tayoḥ śarair mahārāja saṃpatadbhiḥ samantataḥ /
MBh, 7, 129, 29.2 saṃpatanto vyadṛśyanta bhrājamānā ivāgnayaḥ //
MBh, 7, 150, 54.2 alakṣyamāṇo 'tha divi śarajāleṣu saṃpatan //
MBh, 7, 163, 49.2 na sma saṃpatate kaścid antarikṣacarastadā //
MBh, 7, 167, 4.2 saṃpatanti ca bhūtāni kravyādāni prahṛṣṭavat //
MBh, 8, 9, 18.2 dyotayanto diśaḥ sarvāḥ saṃpetuḥ svarṇabhūṣaṇāḥ //
MBh, 8, 11, 27.1 tatra siddhā mahārāja saṃpatanto 'bruvan vacaḥ /
MBh, 8, 17, 68.2 khadyotānāṃ gaṇair eva saṃpatadbhir yathā nabhaḥ //
MBh, 8, 17, 70.1 te śarā hemavikṛtāḥ saṃpatanto muhur muhuḥ /
MBh, 8, 17, 83.2 abhracchāyeva saṃjajñe saṃpatadbhiḥ śarottamaiḥ //
MBh, 8, 17, 103.3 chinnābhrāṇīva saṃpetur vadhyamānā mahātmanā //
MBh, 8, 26, 34.3 tathāśanyaś ca saṃpetur vavur vātāś ca dāruṇāḥ //
MBh, 8, 36, 4.2 śalabhā iva saṃpetuḥ samantāccharavṛṣṭayaḥ //
MBh, 8, 37, 26.1 tataḥ suparṇāḥ saṃpetur bhakṣayanto bhujaṃgamān /
MBh, 8, 39, 7.2 na sma saṃpatate bhūmau dṛṣṭvā drauṇeḥ parākramam //
MBh, 8, 40, 97.1 kirīṭibhujanirmuktaiḥ saṃpatadbhir mahāśaraiḥ /
MBh, 8, 40, 115.1 siddhacāraṇasaṃghāś ca saṃpetur vai samantataḥ /
MBh, 8, 65, 34.3 na pakṣiṇaḥ saṃpatanty antarikṣe kṣepīyasāstreṇa kṛte 'ndhakāre //
MBh, 9, 4, 41.2 saṃpatadbhir mahāvegair ito yādbhiśca sadgatim //
MBh, 9, 12, 39.2 saṃpatantaḥ sma dṛśyante śalabhānāṃ vrajā iva //
MBh, 9, 14, 40.2 saṃpatadbhiḥ śarair ghorair avākīryata medinī //
MBh, 9, 22, 44.2 saṃpatantībhir ākāśam āvṛtaṃ bahvaśobhata //
MBh, 9, 55, 12.1 mṛgā bahuvidhākārāḥ saṃpatanti diśo daśa /
MBh, 10, 8, 78.2 śūrān saṃpatataścānyān kālarātryai nyavedayat //
MBh, 12, 173, 44.2 saṃpatantyāsurīṃ yoniṃ yajñaprasavavarjitām //
MBh, 12, 309, 21.1 saṃpatan dehajālāni kadācid iha mānuṣe /
MBh, 13, 85, 8.2 svayaṃbhuvastu tā dṛṣṭvā retaḥ samapatad bhuvi //
MBh, 15, 26, 9.1 dṛṣṭapūrvaḥ sa bahuśo rājan saṃpatatā mayā /
MBh, 16, 8, 56.1 kalatrasya bahutvāt tu saṃpatatsu tatastataḥ /
Rāmāyaṇa
Rām, Bā, 42, 11.1 saṃpatadbhiḥ suragaṇais teṣāṃ cābharaṇaujasā /
Rām, Ay, 83, 16.2 vahantyo janam ārūḍhaṃ tadā saṃpetur āśugāḥ //
Rām, Ay, 85, 47.2 prahṛṣṭās tatra saṃpetuḥ kubjā bhūtvātha vāmanāḥ //
Rām, Ay, 87, 16.2 etān saṃpatataḥ śīghraṃ paśya śatrughna kānane //
Rām, Ay, 106, 23.2 saṃpatadbhir ayodhyāyāṃ na vibhānti mahāpathāḥ //
Rām, Ki, 27, 16.2 abhīkṣṇavarṣodakavikṣateṣu yānāni mārgeṣu na saṃpatanti //
Rām, Su, 1, 159.2 vimānaiḥ saṃpatadbhiśca vimalaiḥ samalaṃkṛte //
Rām, Su, 12, 41.2 itaścetaśca duḥkhārtāṃ saṃpatantīṃ yadṛcchayā //
Rām, Su, 46, 32.1 tatastu lakṣye sa vihanyamāne śareṣu mogheṣu ca saṃpatatsu /
Rām, Yu, 4, 32.2 saṃpatan patatāṃ śreṣṭhastad balaṃ paryapālayat //
Rām, Yu, 24, 21.2 tatra tatra ca saṃnaddhāḥ saṃpatanti padātayaḥ //
Rām, Yu, 31, 40.2 laṅkām upaniviṣṭaiśca saṃpatadbhiśca vānaraiḥ //
Rām, Yu, 34, 23.1 suvarṇapuṅkhair viśikhaiḥ saṃpatadbhiḥ sahasraśaḥ /
Rām, Yu, 77, 28.3 saṃpetuścātra samprāptā gandharvāḥ saha cāraṇaiḥ //
Rām, Yu, 78, 3.2 bhartāraṃ na jahur yuddhe saṃpatantastatastataḥ //
Rām, Yu, 88, 8.1 tair āsīd gaganaṃ dīptaṃ saṃpatadbhir itastataḥ /
Saundarānanda
SaundĀ, 5, 4.1 atho mahadbhiḥ pathi saṃpatadbhiḥ sampūjyamānāya tathāgatāya /
Kumārasaṃbhava
KumSaṃ, 8, 21.2 tatra tatra vijahāra saṃpatann aprameyagatinā kakudmatā //
Kūrmapurāṇa
KūPur, 2, 22, 3.2 anyonyaṃ manasā dhyātvā saṃpatanti manojavāḥ //
Liṅgapurāṇa
LiPur, 1, 88, 38.1 gobhir mahīṃ saṃpatate patatriṇo naivaṃ bhūyo janayatyevameva /
Matsyapurāṇa
MPur, 39, 9.2 yadetāṃste saṃpatatastudanti bhīmā bhaumā rākṣasāstīkṣṇadaṃṣṭrāḥ /
MPur, 135, 65.1 bhūyaḥ saṃpatate cāgnirgrahāngrāhānbhujaṃgamān /
MPur, 140, 84.2 rathācca saṃpatya hareṣudagdhaṃ kṣiptaṃ puraṃ tanmakarālaye ca //
MPur, 161, 68.1 puṣpitāḥ puṣpitāgraiśca saṃpatanti mahādrumāḥ /
MPur, 163, 9.1 tairāsīdgaganaṃ cakraiḥ saṃpatadbhiritastataḥ /
MPur, 175, 5.1 kṣipyamāṇaiśca musalaiḥ saṃpatadbhiśca sāyakaiḥ /
Bhāgavatapurāṇa
BhāgPur, 11, 19, 10.1 daṣṭaṃ janaṃ saṃpatitaṃ bile 'smin kālāhinā kṣudrasukhorutarṣam /
Rasādhyāya
RAdhy, 1, 315.1 āmbilyāulibabulaiḥ saṃpatyāmṛtajīvibhiḥ /
Kokilasaṃdeśa
KokSam, 1, 2.1 tvāmāninyuḥ subhaga śayitaṃ līlayā nīlakeśyo draṣṭuṃ devaṃ varuṇapurataḥ saṃpatantyo vimānaiḥ /
KokSam, 1, 35.1 dṛśyā dūre tadanu laharīsaṃpatadrājahaṃsā sā kāverī madajalajharī sahyadantāvalasya /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 43.2 saṃpatadbhiḥ patadbhiśca jvaladbhūtagaṇairmahī //