Occurrences

Lalitavistara
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sūryasiddhānta
Tantrākhyāyikā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Ānandakanda
Caurapañcaśikā
Gheraṇḍasaṃhitā
Gorakṣaśataka
Haṭhayogapradīpikā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Lalitavistara
LalVis, 6, 61.13 ye ca kecinnānārogaspṛṣṭāḥ sattvā bhavanti sma vātapittaśleṣmasaṃnipātajai rogaiḥ pīḍyante sma cakṣurogeṇa vā śrotrarogeṇa vā ghrāṇarogeṇa vā jihvārogeṇa vā oṣṭharogeṇa vā dantarogeṇa kaṇṭharogeṇa vā galagaṇḍarogeṇa vā uragaṇḍakuṣṭhakilāsaśoṣonmādāpasmārajvaragalagaṇḍapiṭakavisarpavicarcikādyai rogaiḥ sampīḍyante sma teṣāṃ bodhisattvamātā dakṣiṇapāṇiṃ mūrdhni pratiṣṭhāpayati sma /
Mahābhārata
MBh, 3, 58, 11.1 kṣudhā sampīḍyamānas tu nalo bahutithe 'hani /
MBh, 3, 132, 11.1 sampīḍyamānā tu tadā sujātā vivardhamānena sutena kukṣau /
MBh, 3, 167, 18.1 tataḥ sampīḍyamānās te krodhāviṣṭā mahāsurāḥ /
MBh, 3, 197, 9.1 etasminn antare rājan kṣudhāsaṃpīḍito bhṛśam /
MBh, 3, 230, 24.1 tataḥ sampīḍyamānās te balena mahatā tadā /
MBh, 6, 60, 55.1 sampīḍyamānastair nāgair vedanārtaḥ śarāturaḥ /
MBh, 6, 81, 6.1 sampīḍyamānastu śaraughavṛṣṭyā dhanaṃjayastān yudhi jātaroṣaḥ /
MBh, 8, 17, 89.2 ārdayad bahuśaḥ karṇo na cainaṃ samapīḍayat //
MBh, 9, 12, 43.1 sa tu tān sarvato yattāñ śaraiḥ saṃpīḍya māriṣa /
MBh, 9, 24, 40.2 śaraiḥ sampīḍyamānāśca nātivyaktam ivābruvan //
MBh, 12, 72, 15.2 karair aśāstradṛṣṭair hi mohāt sampīḍayan prajāḥ //
MBh, 12, 103, 26.2 sampīḍyamānā hi pare yogam āyānti sarvaśaḥ //
MBh, 12, 120, 42.2 dīrghaṃ kālam api sampīḍyamāno vidyutsaṃpātam iva mānorjitaḥ syāt //
MBh, 12, 250, 29.2 na tvā doṣeṇa yāsyanti vyādhisaṃpīḍitāḥ prajāḥ //
MBh, 12, 254, 43.1 vāhasaṃpīḍitā dhuryāḥ sīdantyavidhināpare /
MBh, 13, 125, 14.1 saṃpīḍyātmānam āryatvāt tvayā kaścid upaskṛtaḥ /
Rāmāyaṇa
Rām, Ār, 71, 15.2 ramyopavanasambādhāṃ padmasaṃpīḍitodakām //
Rām, Ki, 22, 24.1 ity uktvātha vivṛttākṣaḥ śarasaṃpīḍito bhṛśam /
Rām, Su, 30, 6.1 ahaṃ hi tasyādya manobhavena saṃpīḍitā tadgatasarvabhāvā /
Rām, Su, 47, 15.1 sa taiḥ sampīḍyamāno 'pi rakṣobhir bhīmavikramaiḥ /
Rām, Yu, 14, 15.1 saṃpīḍya ca dhanur ghoraṃ kampayitvā śarair jagat /
Rām, Yu, 31, 22.2 yathānideśaṃ saṃpīḍya nyaviśanta vanaukasaḥ //
Rām, Yu, 40, 14.2 śokasaṃpīḍitamanā ruroda vilalāpa ca //
Rām, Yu, 40, 22.1 śarasaṃpīḍitāvetāvubhau rāghavalakṣmaṇau /
Rām, Yu, 61, 39.1 tasmin sampīḍyamāne tu bhagnadrumaśilātale /
Rām, Utt, 13, 33.2 hastān dantāṃśca saṃpīḍya vākyam etad uvāca ha //
Agnipurāṇa
AgniPur, 249, 5.2 saṃpīḍya siṃhakarṇena puṅkhenāpi same dṛḍhaṃ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 81.1 atha saṃpīḍite garbhe yonim asyāḥ prasārayet /
AHS, Utt., 29, 11.1 vāyuḥ saṃpīḍya saṃkocya vakrīkṛtya viśoṣya ca /
Kātyāyanasmṛti
KātySmṛ, 1, 477.2 deśācāreṇa cānyāṃs tu duṣṭān saṃpīḍya dāpayet //
KātySmṛ, 1, 588.2 deśācāreṇa dāpyāḥ syur duṣṭān saṃpīḍya dāpayet //
Kūrmapurāṇa
KūPur, 1, 27, 37.2 dvandvaiḥ sampīḍyamānāstu cakrurāvaraṇāni ca //
Liṅgapurāṇa
LiPur, 1, 39, 33.1 dvandvaiḥ sampīḍyamānāś ca cakrur āvaraṇāni tu /
LiPur, 1, 93, 7.1 evaṃ saṃpīḍya vai devān andhako'pi mahāsuraḥ /
Matsyapurāṇa
MPur, 61, 6.2 saṃpīḍya ca munīnsarvānpraviśanti punarjalam //
Suśrutasaṃhitā
Su, Nid., 11, 8.2 saṃpīḍya saṃkocya viśoṣya cāpi granthiṃ karotyunnatamāśu vṛttam //
Su, Nid., 11, 15.2 doṣaḥ praduṣṭo rudhiraṃ sirāstu saṃpīḍya saṃkocya gatastvapākam //
Su, Utt., 25, 13.2 doṣāstu duṣṭāstraya eva manyāṃ saṃpīḍya ghāṭāsu rujāṃ sutīvrām //
Sūryasiddhānta
SūrSiddh, 1, 45.1 ṣaṇmanūnāṃ tu saṃpīḍya kālaṃ tatsaṃdhibhiḥ saha /
Tantrākhyāyikā
TAkhy, 1, 35.1 anavaratayuddhaśaktisampannayoś ca tayoḥ śṛṅgapañjarāntarodbhūtāsṛg bahu bhūmau nipatitaṃ dṛṣṭvā āśāpratibaddhacittaḥ piśitalobhatayā gomāyus tajjighṛkṣuḥ saṃpīḍitodghātāt sadyaḥ pañcatvam agamat //
Viṣṇupurāṇa
ViPur, 1, 12, 10.1 pādāṅguṣṭhena saṃpīḍya yadā sa vasudhāṃ sthitaḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 23, 14.1 saṃpīḍya pāyuṃ pārṣṇibhyāṃ vāyumutsārayañchanaiḥ /
Bhāratamañjarī
BhāMañj, 1, 139.2 palāśatūlikāmātrabhārasaṃpīḍitāṅgakān //
Ānandakanda
ĀK, 1, 20, 139.1 jihvāgreṇa ca saṃpīḍya rasanāntarbilaṃ mahat /
Caurapañcaśikā
CauP, 1, 3.2 saṃpīḍya bāhuyugalena pibāmi vaktram unmattavan madhukaraḥ kamalaṃ yatheṣṭam //
Gheraṇḍasaṃhitā
GherS, 2, 7.1 yonisthānakam aṅghrimūlaghaṭitaṃ saṃpīḍya gulphetaram /
GherS, 3, 6.1 pāyumūlaṃ vāmagulphe saṃpīḍya dṛḍhayatnataḥ /
GherS, 3, 14.2 nābhigranthiṃ merudaṇḍe saṃpīḍya yatnataḥ sudhīḥ //
GherS, 3, 18.2 dakṣapādena tad gulphaṃ saṃpīḍya yatnataḥ sudhīḥ //
Gorakṣaśataka
GorŚ, 1, 80.1 pārṣṇibhāgena saṃpīḍya yonim ākuñcayed gudam /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 10.1 pādamūlena vāmena yoniṃ saṃpīḍya dakṣiṇām /
HYP, Tṛtīya upadeshaḥ, 61.1 pārṣṇibhāgena saṃpīḍya yonim ākuñcayed gudam /
HYP, Tṛtīya upadeshaḥ, 63.1 gudaṃ pārṣṇyā tu saṃpīḍya vāyum ākuñcayed balāt /
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 49.1 atha khalu bhagavan sa puruṣaḥ putratṛṣṇāsaṃpīḍitastasmin kṣaṇalavamuhūrte javanān puruṣān saṃpreṣayet /
SDhPS, 4, 125.1 vayaṃ ca bhagavaṃstisṛbhirduḥkhatābhiḥ saṃpīḍitā abhūma //
SDhPS, 18, 61.1 na cāsya tad ghrāṇendriyaṃ taistair vividhairgandhaiḥ pratihanyate nopahanyate na sampīḍyate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 171, 49.1 vahanaṃ bhartṛsaukhyāya divā sampīḍyate rujā /
SkPur (Rkh), Revākhaṇḍa, 198, 27.2 atisaṃpīḍito vipraḥ śaṅkaraṃ manasāgamat //