Occurrences

Baudhāyanagṛhyasūtra
Aṣṭasāhasrikā
Buddhacarita
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Varāhapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Aṣṭāvakragīta
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mukundamālā
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Sarvāṅgasundarā
Skandapurāṇa
Tantrāloka
Toḍalatantra
Ānandakanda
Dhanurveda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Baudhāyanagṛhyasūtra
BaudhGS, 1, 8, 6.1 annaṃ saṃskṛtya brāhmaṇān sampūjyāśiṣo vācayitvā jānudaghnamudakamavatīrya prācīnadaśenāhatena vāsasā matsyān gṛhṇato brahmacāriṇaṃ pṛcchato brahmacārin kiṃ paśyasi iti //
BaudhGS, 2, 2, 13.1 athopaniṣkramya bāhyāni citriyāṇyabhyarcya trivṛtānnena brāhmaṇān sampūjyāśiṣo vācayitvā pradakṣiṇīkṛtya svān gṛhānānayati //
BaudhGS, 2, 4, 19.1 athainaṃ snāpyācchādyālaṃkṛtya trivṛtānnena brāhmaṇān sampūjyāśiṣo vācayati //
BaudhGS, 2, 5, 54.1 uttareṇāgniṃ dve strīpratikṛtī kṛtya gandhairmālyena cālaṃkṛtya trivṛtānnena brāhmaṇān sampūjyāśiṣo vācayitvā śraddhāmedhe priyetām iti //
BaudhGS, 2, 5, 69.1 tathaiva suśravasam abhyarcya trivṛtānnena brāhmaṇān sampūjyāśiṣo vācayitvā //
BaudhGS, 2, 11, 7.1 tān śvobhūte śmaśrukarmābhyañjanasnānairyathopapādaṃ sampūjya svayamāplutya śucau same deśe devayajanollekhanaprabhṛtyā praṇītābhyaḥ kṛtvā barhirādāya gām upākaroti pitṛbhyastvā pitāmahebhyastvā prapitāmahebhyastvā juṣṭāmupākaromi iti tūṣṇīmityeke //
BaudhGS, 2, 11, 23.1 athainān vastragandhapuṣpadhūpadīpamālyair yathopapādaṃ sampūjya pṛcchati uddhriyatām agnau ca kriyatāṃ itītare pratyāhuḥ //
BaudhGS, 2, 11, 44.1 suvarṇahiraṇyaprāṇivastralohabhūmibhāṇḍair gavāśvājāvikahastidāsapuruṣavrīhiyavamāṣatiladaṇḍopānacchatrakamaṇḍaluyānāsanaśayanopadhānaiḥ sarvopakaraṇair yathopapādaṃ sampūjyākṣayyaṃ vācayitvopasaṃgṛhya svadhāṃ vācayitvotthāpya prasādya saṃsādya pradakṣiṇīkṛtya śeṣam anujñāpyaitenaiva yathetam etyānnaśeṣān nivedayate /
BaudhGS, 3, 5, 20.1 annaṃ saṃskṛtya brāhmaṇān sampūjyāśiṣo vācayitvā śivaṃ vāstu śivaṃ vāstv iti //
BaudhGS, 3, 6, 7.0 annaṃ saṃskṛtya brāhmaṇān sampūjyāśiṣo vācayitvā śivaṃ śivam iti prokṣati //
BaudhGS, 3, 10, 7.0 trivṛtānnena brāhmaṇān sampūjya āśiṣo vācayitvā //
BaudhGS, 3, 11, 5.1 athaite upasaṃgṛhya pārśve dattvā pravāhya trivṛtānnena brāhmaṇān sampūjyāśiṣo vācayitvā vyākhyāto yakṣībaliḥ //
Aṣṭasāhasrikā
ASāh, 5, 1.4 svayameva caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhair mālyairvilepanaiścūrṇair vastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ yo vā anyaḥ sampūjya parasmai cārthikāya chandikāya kulaputrāya kuladuhitre vā yācamānāya dadyādupanāmayenniryātayetparityajet antaśaḥ pustakagatām api kṛtvā /
Buddhacarita
BCar, 12, 93.1 sampūjyamānastaiḥ prahvair vinayād anuvartibhiḥ /
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 6.1 smara smara anantakīrte sampūjitā ye ti buddhaniyutāni /
Mahābhārata
MBh, 1, 2, 230.6 dadau sampūjya tad divyaṃ gāṇḍīvaṃ dhanur uttamam /
MBh, 1, 54, 15.1 tathā sampūjayitvā taṃ yatnena prapitāmaham /
MBh, 1, 55, 1.7 sampūjya ca dvijān sarvāṃstathānyān viduṣo janān //
MBh, 1, 57, 27.1 sampūjito maghavatā vasuścedipatistadā /
MBh, 1, 76, 34.2 saṃpūjyā satataṃ rājan mā caināṃ śayane hvayeḥ /
MBh, 1, 76, 35.7 sampūjitaśca śukreṇa daityaiśca nṛpasattamaḥ /
MBh, 1, 82, 13.2 pūjyān sampūjayed dadyān na ca yācet kadācana //
MBh, 1, 84, 16.2 sampūjyamānastridaśaiḥ samastais tulyaprabhāvadyutir īśvarāṇām //
MBh, 1, 122, 38.19 tataḥ sampūjito droṇo bhīṣmeṇa dvipadāṃ varaḥ /
MBh, 1, 149, 19.3 hṛṣṭaḥ saṃpūjayāmāsa tad vākyam amṛtopamam //
MBh, 1, 154, 24.4 sampūjya drupadaṃ droṇaḥ preṣayāmāsa tattvavit /
MBh, 1, 155, 51.2 droṇaḥ saṃpūjayāmāsa sakhyuḥ putram udāradhīḥ /
MBh, 1, 155, 51.3 droṇaṃ sampūjya vidhivad gurur ityeva dharmataḥ /
MBh, 1, 192, 7.222 pitṛṣvasāraṃ sampūjya drupadaṃ ca yathāvidhi /
MBh, 1, 199, 49.8 dvaipāyanaṃ ca sampūjya visṛjya ca narādhipa /
MBh, 1, 207, 13.4 snātvā sampūjya devāṃśca pitṝṃśca ṛṣibhiḥ saha /
MBh, 1, 213, 35.1 sampūjyamānaḥ pauraiśca brāhmaṇaiśca sahasraśaḥ /
MBh, 1, 213, 56.2 rāmaḥ subhadrāṃ sampūjya pariṣvajya svasāṃ tadā /
MBh, 2, 2, 6.2 sampūjitaścāpyasakṛcchirasā cābhivāditaḥ //
MBh, 2, 6, 1.2 sampūjyāthābhyanujñāto maharṣervacanāt param /
MBh, 2, 42, 44.2 evaṃ sampūjitāste vai jagmur viprāśca sarvaśaḥ //
MBh, 2, 60, 38.1 karṇastu tad vākyam atīva hṛṣṭaḥ saṃpūjayāmāsa hasan saśabdam /
MBh, 2, 66, 9.1 te vayaṃ pāṇḍavadhanaiḥ sarvān sampūjya pārthivān /
MBh, 3, 30, 6.1 hiṃsyāt krodhād avadhyāṃś ca vadhyān sampūjayed api /
MBh, 3, 30, 45.1 pitāmahaḥ śāṃtanavaḥ śamaṃ saṃpūjayiṣyati /
MBh, 3, 44, 10.2 hṛṣṭāḥ saṃpūjayāmāsuḥ pārtham akliṣṭakāriṇam //
MBh, 3, 45, 3.1 evaṃ sampūjito jiṣṇur uvāsa bhavane pituḥ /
MBh, 3, 103, 6.1 sampūjyamānas tridaśair mahātmā gandharvatūryeṣu nadatsu sarvaśaḥ /
MBh, 3, 106, 32.2 aṃśumantaṃ ca sampūjya samāpayata taṃ kratum //
MBh, 3, 113, 19.1 sampūjitas tena nararṣabheṇa dadarśa putraṃ divi devaṃ yathendram /
MBh, 3, 118, 5.2 sampūjyamānaḥ paramarṣisaṃghaiḥ parāṃ mudaṃ pāṇḍusutaḥ sa lebhe //
MBh, 3, 118, 6.2 sampūjayan vikramam arjunasya reme mahīpālapatiḥ pṛthivyām //
MBh, 3, 134, 37.1 aṣṭāvakraḥ pitaraṃ pūjayitvā sampūjito brāhmaṇais tair yathāvat /
MBh, 3, 171, 7.1 evaṃ sampūjitastatra sukham asmyuṣito nṛpa /
MBh, 3, 204, 18.2 saṃpūjyāḥ sarvalokasya tathā vṛddhāvimau mama //
MBh, 3, 215, 19.1 tāḥ sampūjya mahāsenaḥ kāmāṃścāsāṃ pradāya saḥ /
MBh, 3, 215, 20.1 sa tu sampūjitas tena saha mātṛgaṇena ha /
MBh, 3, 216, 6.1 sampūjyamānas tridaśais tathaiva paramarṣibhiḥ /
MBh, 3, 221, 71.1 sampūjyamānas tridaśair abhivādya maheśvaram /
MBh, 3, 245, 20.1 yathāśakti prayacchecca sampūjyābhipraṇamya ca /
MBh, 3, 275, 49.2 sampūjyāpākramat tena rathenādityavarcasā //
MBh, 3, 289, 23.2 babhūva vismayāviṣṭaḥ pṛthāṃ ca samapūjayat //
MBh, 4, 15, 30.2 evaṃ saṃpūjayaṃstatra kṛṣṇāṃ prekṣya sabhāsadaḥ /
MBh, 4, 53, 64.1 pāṇḍavasya tu śīghrāstraṃ maghavān samapūjayat /
MBh, 4, 61, 25.2 ābhāṣamāṇo 'nuyayau muhūrtaṃ sampūjayaṃstatra gurūnmahātmā //
MBh, 5, 1, 25.2 samādade vākyam athāgrajo 'sya sampūjya vākyaṃ tad atīva rājan //
MBh, 5, 9, 19.1 sampūjyāpsarasaḥ śakro visṛjya ca mahāmatiḥ /
MBh, 5, 14, 2.1 indrāṇī samprahṛṣṭā sā sampūjyainām apṛcchata /
MBh, 5, 18, 5.2 atharvavedamantraiśca devendraṃ samapūjayat //
MBh, 5, 18, 8.1 evaṃ sampūjya bhagavān atharvāṅgirasaṃ tadā /
MBh, 5, 18, 9.1 sampūjya sarvāṃstridaśān ṛṣīṃścāpi tapodhanān /
MBh, 5, 21, 1.3 sampūjyainaṃ yathākālaṃ bhīṣmo vacanam abravīt //
MBh, 5, 42, 1.2 tato rājā dhṛtarāṣṭro manīṣī sampūjya vākyaṃ vidureritaṃ tat /
MBh, 5, 80, 2.2 sampūjya sahadevaṃ ca sātyakiṃ ca mahāratham //
MBh, 5, 92, 26.1 sampūjyamānaḥ kurubhiḥ saṃśṛṇvan vividhāḥ kathāḥ /
MBh, 5, 93, 62.1 tad vākyaṃ pārthivāḥ sarve hṛdayaiḥ samapūjayan /
MBh, 6, 13, 6.2 sampūjyate śalmaliśca dvīpe śālmalike nṛpa //
MBh, 6, 13, 7.2 sampūjyate mahārāja cāturvarṇyena nityadā //
MBh, 6, 50, 110.1 sampūjyamānaḥ pāñcālyair matsyaiśca bharatarṣabha /
MBh, 6, 93, 26.1 sampūjyamānaḥ kurubhiḥ kauravāṇāṃ mahārathaḥ /
MBh, 7, 2, 35.1 sampūjyamānaḥ kurubhir mahātmā ratharṣabhaḥ pāṇḍuravājiyātā /
MBh, 7, 4, 15.3 dhanuḥśabdaiśca vividhaiḥ kuravaḥ samapūjayan //
MBh, 7, 73, 43.2 yuktaṃ yogena yogajñāstāvakāḥ samapūjayan //
MBh, 7, 96, 45.2 ātmānaṃ mocayantaṃ ca tāvakāḥ samapūjayan //
MBh, 7, 117, 60.1 evaṃ tu manasā rājan pārthaḥ sampūjya kauravam /
MBh, 7, 118, 49.3 na sma kiṃcid abhāṣanta manasā samapūjayan //
MBh, 7, 135, 39.2 dṛṣṭvā saṃpūjayāmāsuḥ siddhacāraṇavātikāḥ //
MBh, 7, 135, 42.2 sampūjyamānau samare yodhamukhyaiḥ sahasraśaḥ //
MBh, 7, 135, 54.1 sampūjyamāno yudhi kauraveyair vijitya saṃkhye 'rigaṇān sahasraśaḥ /
MBh, 7, 159, 30.1 tat sampūjya vaco 'krūraṃ sarvasainyāni bhārata /
MBh, 7, 162, 51.2 vimukhaṃ nakulaścakre tat sainyāḥ samapūjayan //
MBh, 7, 164, 139.2 śoṇānāṃ jaghanārdheṣu tat sainyāḥ samapūjayan //
MBh, 7, 164, 159.3 yodhāścobhayataḥ sarve karmabhiḥ samapūjayan //
MBh, 8, 1, 28.1 sampūjya ca yathānyāyaṃ dhṛtarāṣṭraṃ mahīpatim /
MBh, 9, 4, 46.1 evaṃ duryodhanenoktaṃ sarve sampūjya tad vacaḥ /
MBh, 9, 5, 5.2 kṛtayatnā raṇe rājan sampūjya vidhivat tadā //
MBh, 9, 32, 19.3 hṛṣṭaḥ saṃpūjayāmāsa vacanaṃ cedam abravīt //
MBh, 9, 32, 50.2 sarve saṃpūjayāmāsustad vaco vijigīṣavaḥ //
MBh, 9, 38, 1.2 uṣitvā tatra rāmastu sampūjyāśramavāsinaḥ /
MBh, 9, 38, 21.1 tatra dattvā bahūn dāyān viprān sampūjya mādhavaḥ /
MBh, 9, 55, 41.1 tataḥ sampūjitaḥ sarvaiḥ samprahṛṣṭatanūruhaḥ /
MBh, 9, 63, 21.1 mānitā bāndhavāḥ sarve mānyaḥ sampūjito janaḥ /
MBh, 12, 31, 5.1 tatra sampūjitau tena vidhidṛṣṭena karmaṇā /
MBh, 12, 39, 17.1 tān sa saṃpūjayāmāsa kaunteyo vidhivad dvijān /
MBh, 12, 42, 9.2 sarvāṃśca kauravāmātyān bhṛtyāṃśca samapūjayat //
MBh, 12, 42, 10.2 sarvāstāḥ kauravo rājā sampūjyāpālayad ghṛṇī //
MBh, 12, 67, 4.2 yathaivendrastathā rājā saṃpūjyo bhūtim icchatā //
MBh, 12, 92, 35.2 sampūjayati sādhūṃśca sa rājño dharma ucyate //
MBh, 12, 107, 25.2 tataḥ sampūjya tau vipraṃ viśvastau jagmatur gṛhān //
MBh, 12, 112, 20.1 atha sampūjya tad vākyaṃ mṛgendrasya mahātmanaḥ /
MBh, 12, 122, 22.2 sampūjya varadaṃ devaṃ mahādevam athābravīt //
MBh, 12, 136, 75.1 sa taṃ sampūjya palitaṃ mārjāraḥ sauhṛde sthitaḥ /
MBh, 12, 173, 52.1 tataḥ saṃpūjayāmāsa kāśyapo harivāhanam /
MBh, 12, 192, 8.2 vedamātā tatastasya tajjapyaṃ samapūjayat //
MBh, 12, 192, 35.1 sarvān eva tu rājarṣiḥ sampūjyābhipraṇamya ca /
MBh, 12, 193, 3.2 tathetyevaṃ pratiśrutya dharmaṃ sampūjya cābhibho /
MBh, 12, 193, 3.3 yamaṃ kālaṃ ca mṛtyuṃ ca svargaṃ sampūjya cārhataḥ //
MBh, 12, 193, 4.2 sarvān sampūjya śirasā rājānaṃ so 'bravīd vacaḥ //
MBh, 12, 263, 4.2 bhaktyā na caivādhyagacchad dhanaṃ sampūjya devatāḥ //
MBh, 12, 321, 41.2 bhaktyā sampūjayantyādyaṃ gatiṃ caiṣāṃ dadāti saḥ //
MBh, 12, 322, 5.2 gaccheti taṃ nāradam uktavān sa sampūjayitvātmavidhikriyābhiḥ //
MBh, 12, 323, 54.4 samānīya tato yajñaṃ daivataṃ samapūjayat //
MBh, 12, 328, 20.2 sampūjito bhavet pārtha devo nārāyaṇaḥ prabhuḥ //
MBh, 12, 328, 21.2 tasmād ātmānam evāgre rudraṃ sampūjayāmyaham //
MBh, 12, 329, 19.4 sa viśvarūpo mātur vākyam anatikramaṇīyam iti matvā sampūjya hiraṇyakaśipum agāt //
MBh, 12, 330, 31.2 yogaiḥ sampūjyate nityaṃ sa evāhaṃ vibhuḥ smṛtaḥ //
MBh, 13, 10, 21.2 sampūjya svāgatenarṣiṃ vidhivat paryatoṣayat //
MBh, 13, 19, 24.2 draṣṭavyā sā tvayā tatra saṃpūjyā caiva yatnataḥ //
MBh, 13, 32, 8.2 mahārhān vṛṣṇiśārdūla sadā sampūjayāmyaham //
MBh, 13, 36, 19.3 dvijān saṃpūjayāmāsa mahendratvam avāpa ca //
MBh, 13, 39, 10.1 sampūjyamānāḥ puruṣair vikurvanti mano nṛṣu /
MBh, 13, 125, 7.1 rakṣastu vācā sampūjya praśnaṃ papraccha taṃ dvijam /
MBh, 13, 125, 38.1 evaṃ sampūjitaṃ rakṣo vipraṃ taṃ pratyapūjayat /
MBh, 13, 144, 4.1 sadā dvijātīn sampūjya kiṃ phalaṃ tatra mānada /
MBh, 14, 16, 43.1 bahu manye ca te buddhiṃ bhṛśaṃ sampūjayāmi ca /
MBh, 14, 51, 30.1 kṣattāraṃ cāpi sampūjya pṛṣṭvā kuśalam avyayam /
MBh, 14, 51, 51.2 pitṛṣvasām abhyavadad yathāvidhi sampūjitaścāpyagamat pradakṣiṇam //
MBh, 14, 52, 8.1 sa taṃ sampūjya tejasvī muniṃ pṛthulalocanaḥ /
MBh, 14, 52, 9.1 sa pṛṣṭaḥ kuśalaṃ tena sampūjya madhusūdanam /
MBh, 14, 57, 53.1 tataḥ sampūjito nāgaistatrottaṅkaḥ pratāpavān /
MBh, 14, 58, 15.1 tataḥ sampūjyamānaḥ sa viveśa bhavanaṃ śubham /
MBh, 14, 62, 23.2 sampūjyamānāḥ pauraiśca brāhmaṇaiśca manīṣibhiḥ //
MBh, 14, 77, 42.2 sampūjya pārthaṃ prayayau gṛhān prati śubhānanā //
MBh, 14, 89, 23.2 bhīmādīṃścāpi sampūjya paryaṣvajata keśavam //
MBh, 14, 90, 10.2 pṛthak pṛthag atīvainaṃ mānārhaṃ samapūjayan //
MBh, 14, 91, 16.2 uvāca madhye viprāṇām idaṃ sampūjayanmuniḥ //
MBh, 15, 2, 1.2 evaṃ sampūjito rājā pāṇḍavair ambikāsutaḥ /
MBh, 15, 16, 26.1 sa taiḥ sampūjito rājā śivenāvekṣitastadā /
MBh, 15, 17, 6.2 hṛṣṭaḥ saṃpūjayāmāsa guḍākeśaśca pāṇḍavaḥ //
MBh, 15, 26, 22.1 tathā sarve nāradaṃ viprasaṃghāḥ saṃpūjayāmāsur atīva rājan /
Manusmṛti
ManuS, 2, 131.2 saṃpūjyā gurupatnīvat samās tā gurubhāryayā //
ManuS, 2, 210.2 asavarṇās tu saṃpūjyāḥ pratyutthānābhivādanaiḥ //
ManuS, 3, 120.2 madhuparkeṇa saṃpūjyau na tvayajña iti sthitiḥ //
ManuS, 7, 201.1 jitvā sampūjayed devān brāhmaṇāṃś caiva dhārmikān /
ManuS, 8, 395.2 mahākulīnam āryaṃ ca rājā sampūjayet sadā //
ManuS, 9, 109.2 ajyeṣṭhavṛttir yas tu syāt sa saṃpūjyas tu bandhuvat //
Rāmāyaṇa
Rām, Bā, 25, 15.2 sādhu sādhv iti kākutsthaṃ surāś ca samapūjayan //
Rām, Bā, 44, 8.1 uttaraṃ tīram āsādya sampūjyarṣigaṇaṃ tathā /
Rām, Bā, 47, 10.2 sādhu sādhv iti śaṃsanto mithilāṃ samapūjayan //
Rām, Bā, 48, 20.1 sādhu sādhv iti devās tām ahalyāṃ samapūjayan /
Rām, Bā, 48, 21.2 rāmaṃ sampūjya vidhivat tapas tepe mahātapāḥ //
Rām, Bā, 72, 7.1 dṛṣṭvā paramasatkāraiḥ pūjārhaṃ samapūjayat /
Rām, Ay, 15, 4.2 yathārhaṃ cāpi sampūjya sarvān eva narān yayau //
Rām, Ay, 22, 8.2 mā ca tvāṃ hiṃsiṣuḥ putra mayā sampūjitās tv iha //
Rām, Ki, 2, 28.1 tatheti sampūjya vacas tu tasya kapeḥ subhītasya durāsadasya /
Rām, Yu, 36, 21.2 hato rāma iti jñātvā rāvaṇiṃ samapūjayan //
Rām, Yu, 81, 33.2 sādhu sādhviti rāmasya tat karma samapūjayan //
Rām, Utt, 30, 11.1 mameṣṭaṃ nityaśo deva havyaiḥ sampūjya pāvakam /
Rām, Utt, 40, 10.1 bāḍham ityeva kākutsthaḥ puṣpakaṃ samapūjayat /
Rām, Utt, 82, 5.2 rāghavaṃ sudurādharṣam āśīrbhiḥ samapūjayan //
Rām, Utt, 90, 5.2 gārgyaṃ saṃpūjayāmāsa dhanaṃ tat pratigṛhya ca //
Saundarānanda
SaundĀ, 5, 4.1 atho mahadbhiḥ pathi saṃpatadbhiḥ sampūjyamānāya tathāgatāya /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 39, 8.1 atha puṇye 'hni sampūjya pūjyāṃs tāṃ praviśec chuciḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 11.1 sa puṇye 'hani sampūjya devatāgnidvijanmanaḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 54.1 yathārham etān sampūjya supuṣpābharaṇāmbaraiḥ /
Kūrmapurāṇa
KūPur, 1, 11, 318.2 sampūjya devamīśānaṃ śaraṇyaṃ śaraṇaṃ vraja //
KūPur, 1, 11, 334.1 sampūjya pārśvataḥ śaṃbhuṃ trinetraṃ bhaktisaṃyutaḥ /
KūPur, 1, 14, 10.3 sampūjyate sarvayajñairviditvā kila śaṅkaraḥ //
KūPur, 1, 14, 75.2 saṃpūjyaḥ sarvayajñeṣu na nindyo 'haṃ viśeṣataḥ //
KūPur, 1, 19, 44.2 visarjayitvā sampūjya tridhanvānamathābravīt //
KūPur, 1, 21, 69.2 kathaṃ kena vidhānena saṃpūjyo harirīśvaraḥ //
KūPur, 1, 24, 92.2 sampūjyamāno munibhiḥ sureśair jagāma kailāsagiriṃ girīśaḥ //
KūPur, 1, 25, 45.1 sampūjya tānṛṣigaṇān praṇāmena mahābhujaḥ /
KūPur, 1, 25, 62.2 kiṃ talliṅgaṃ suraśreṣṭha liṅge sampūjyate ca kaḥ /
KūPur, 1, 46, 15.1 sa taiḥ sampūjito nityaṃ devyā saha caturmukhaḥ /
KūPur, 1, 48, 7.2 sampūjyamāno brahmādyaiḥ kumārādyaiśca yogibhiḥ /
KūPur, 2, 14, 30.2 asavarṇāstu saṃpūjyāḥ pratyutthānābhivādanaiḥ //
KūPur, 2, 14, 34.2 saṃpūjyā gurupatnīva samāstā gurubhāryayā //
KūPur, 2, 31, 62.1 eṣa brahmāsya jagataḥ saṃpūjyaḥ prathamaḥ sutaḥ /
KūPur, 2, 33, 97.2 sampūjya brāhmaṇamukhe sarvapāpaiḥ pramucyate //
KūPur, 2, 34, 33.2 sampūjya puruṣaṃ viṣṇuṃ śvetadvīpe mahīyate //
KūPur, 2, 34, 74.2 saṃpūjyo vandanīyo 'haṃ tatastaṃ paśya śāśvatam //
KūPur, 2, 37, 126.1 kena vā devamārgeṇa saṃpūjyo bhagavāniha /
Laṅkāvatārasūtra
LAS, 1, 28.1 rāvaṇo yakṣavargāśca sampūjya vadatāṃ varam /
Liṅgapurāṇa
LiPur, 1, 1, 6.2 sampūjyamāno munibhiḥ sukhāsīno varāsane //
LiPur, 1, 24, 147.1 munayaś ca sadā liṅgaṃ sampūjya vidhipūrvakam /
LiPur, 1, 24, 147.2 svaṃsvaṃ padaṃ vibho prāptās tasmāt sampūjayanti te //
LiPur, 1, 25, 18.2 sampūjya manasā devaṃ dhyānayajñena vai bhavam //
LiPur, 1, 29, 54.1 sampūjitastayā tāṃ tu prāha dharmo dvijaḥ svayam /
LiPur, 1, 29, 74.2 kṣīrabhuk saṃyutaḥ śāntaḥ sarvān sampūjayetsurān //
LiPur, 1, 34, 28.2 saṃpūjyāḥ sarvayatnena śivavannātra saṃśayaḥ //
LiPur, 1, 34, 31.2 saṃpūjyāḥ śivavannityaṃ manasā karmaṇā girā //
LiPur, 1, 35, 15.2 sampūjya pūjyaṃ brahmādyairdevadevaṃ nirañjanam //
LiPur, 1, 36, 21.1 sampūjya caivaṃ tridaśeśvarādyaiḥ stutvā stutaṃ devamajeyamīśam /
LiPur, 1, 36, 69.1 kṣupo duḥkhāturo bhūtvā sampūjya ca munīśvaram /
LiPur, 1, 44, 14.2 uvāca devaḥ sampūjya koṭikoṭiśatānprabhuḥ //
LiPur, 1, 64, 76.1 sampūjya śivasūktena tryaṃbakena śubhena ca /
LiPur, 1, 69, 44.2 pauravī bāhlikasutā saṃpūjyāsītsurairapi //
LiPur, 1, 71, 53.1 tasyāṃśam ekaṃ sampūjya devā devatvam āgatāḥ /
LiPur, 1, 72, 47.2 tataḥ sendrāḥ surāḥ sarve bhītāḥ sampūjya taṃ prabhum //
LiPur, 1, 72, 50.1 sampūjya pūjyaṃ saha devasaṃghairvināyakaṃ nāyakamīśvarāṇām /
LiPur, 1, 73, 7.1 tasmāt sampūjayelliṅgaṃ ya icchetsiddhimātmanaḥ /
LiPur, 1, 73, 19.1 evaṃ pāśupataṃ kṛtvā sampūjya parameśvaram /
LiPur, 1, 73, 22.1 munīnāṃ ca na saṃdehas tasmāt sampūjayecchivam /
LiPur, 1, 76, 3.1 skandomāsahitaṃ devaṃ sampūjya vidhinā sakṛt /
LiPur, 1, 76, 46.1 sampūjya devadeveśaṃ śivaloke mahīyate /
LiPur, 1, 77, 5.2 gṛhaṃ ca tādṛgvidhamasya śaṃbhoḥ sampūjya rudratvamavāpnuvanti //
LiPur, 1, 77, 45.2 ādhāyāgniṃ śivakṣetre sampūjya parameśvaram //
LiPur, 1, 77, 64.2 viṣuve caiva sampūjya prayāti paramāṃ gatim //
LiPur, 1, 77, 72.2 punarbāhye ca daśabhiḥ sampūjya praṇipatya ca //
LiPur, 1, 77, 89.2 sampūjyaivaṃ muniśreṣṭhā gandhapuṣpādibhiḥ kramāt //
LiPur, 1, 79, 4.1 prasaṃgāccaiva sampūjya bhaktihīnairapi dvijāḥ /
LiPur, 1, 79, 6.1 abhakṣyabhakṣī sampūjya yākṣaṃ prāpnoti durjanaḥ /
LiPur, 1, 79, 15.1 rocanādyaiś ca sampūjya divyapuṣpaiś ca pūjayet /
LiPur, 1, 79, 21.1 stutvā ca devamīśānaṃ punaḥ sampūjya śaṅkaram /
LiPur, 1, 79, 31.2 sampūjyamānaṃ vā paśyedvidhinā parameśvaram //
LiPur, 1, 79, 34.1 evaṃ sampūjayennityaṃ devadevamumāpatim /
LiPur, 1, 79, 36.1 sa yāti śivasāyujyamevaṃ sampūjya śaṅkaram /
LiPur, 1, 81, 13.2 sampūjya caiva gandhādyairdhūpairdīpaiś ca maṅgalaiḥ //
LiPur, 1, 81, 43.1 tasmāt sampūjayed devam anne prāṇāḥ pratiṣṭhitāḥ /
LiPur, 1, 81, 57.1 sampūjya pūjyaṃ vidhinaivamīśaṃ praṇamya mūrdhnā saha bhṛtyaputraiḥ /
LiPur, 1, 83, 14.2 puṣyamāse ca sampūjya yaḥ kuryānnaktabhojanam //
LiPur, 1, 83, 16.2 snāpya rudraṃ mahādevaṃ sampūjya vidhipūrvakam //
LiPur, 1, 83, 20.1 māghamāse tu sampūjya yaḥ kuryān naktabhojanam /
LiPur, 1, 83, 25.1 paurṇamāsyāṃ mahādevaṃ snāpya sampūjya śaṅkaram /
LiPur, 1, 83, 31.2 sampūjya śraddhayā bhaktyā kṛtvā vai naktabhojanam //
LiPur, 1, 83, 33.1 paurṇamāsyāṃ tu sampūjya devadevamumāpatim /
LiPur, 1, 83, 38.1 kṣīraṣaṣṭikabhaktena sampūjya vṛṣabhadhvajam /
LiPur, 1, 83, 41.2 paurṇamāsyāṃ tu deveśaṃ snāpya sampūjya śaṅkaram //
LiPur, 1, 83, 46.2 kṣīraudanena sājyena sampūjya ca bhavaṃ prabhum //
LiPur, 1, 84, 27.2 dadyāt sampūjya deveśaṃ brāhmaṇāṃścaiva bhojayet //
LiPur, 1, 84, 43.1 prathamāśramiṇaṃ bhaktyā sampūjya ca yathāvidhi /
LiPur, 1, 84, 51.1 suvarṇavastrasaṃyuktaṃ dattvā sampūjya śaṅkaram /
LiPur, 1, 85, 1.2 sarvavrateṣu sampūjya devadevamumāpatim /
LiPur, 1, 85, 91.1 evaṃ sampūjya vidhivadyathāśakti tvavañcayan /
LiPur, 1, 92, 34.1 sampūjya pūjyaṃ tridaśeśvarāṇāṃ samprekṣya codyānam atīva ramyam /
LiPur, 1, 98, 23.1 snāpya sampūjya gandhādyairjvālākāraṃ manoramam /
LiPur, 1, 98, 23.2 tuṣṭāva ca tadā rudraṃ sampūjyāgnau praṇamya ca //
LiPur, 1, 102, 11.1 sampūjya varadaṃ devaṃ brāhmaṇacchadmanāgatam /
LiPur, 1, 102, 16.1 āliṅgyāghrāya sampūjya putrīṃ sākṣāttapasvinīm /
LiPur, 1, 103, 61.1 ānītānviṣṇunā viprān sampūjya vividhairvaraiḥ /
LiPur, 1, 103, 69.1 tasmāt sampūjya vidhivat kīrtayennānyathā dvijāḥ /
LiPur, 1, 104, 27.1 sarveṣu sarvadā sarvamārge sampūjitāya te /
LiPur, 1, 105, 21.2 saṃpūjyo vandanīyaś ca bhaviṣyasi na saṃśayaḥ //
LiPur, 1, 105, 24.2 sampūjya sarvasiddhyarthaṃ bhakṣyabhojyādibhiḥ śubhaiḥ //
LiPur, 2, 1, 76.1 dṛṣṭvā sampūjitaṃ yāntaṃ yathāyogamarindama /
LiPur, 2, 3, 107.2 yadā sampūjayan kṛṣṇo rudraṃ bhuvananāyakam //
LiPur, 2, 4, 19.1 tasmāt sampūjayed bhaktyā vaiṣṇavān viṣṇuvannaraḥ /
LiPur, 2, 19, 31.1 somādivṛndaṃ ca yathākrameṇa sampūjya mantrairvihitakrameṇa /
LiPur, 2, 19, 42.2 yaḥ śivaṃ maṇḍale devaṃ sampūjyaivaṃ samāhitaḥ /
LiPur, 2, 20, 4.1 evaṃ sampūjayeyur vai brāhmaṇādyāḥ sadāśivam /
LiPur, 2, 22, 37.1 saṃhitāmantritaṃ kṛtvā sampūjya prathamena ca /
LiPur, 2, 22, 72.2 bāṣkalenaiva sampūjya gandhapuṣpādibhiḥ kramāt //
LiPur, 2, 22, 78.2 aṅgaiḥ sampūjya saṃkṣipya hṛdyudvāsya namasya ca //
LiPur, 2, 24, 36.1 ādau cānte ca saṃpūjyo vighneśo jagadīśvaraḥ /
LiPur, 2, 24, 39.2 tasmāt sampūjayennityaṃ sarvakarmārthasiddhaye //
LiPur, 2, 26, 1.2 athavā devamīśānaṃ liṅge sampūjayecchivam /
LiPur, 2, 27, 6.1 natvā sampūjya vidhinā kṛtāñjalipuṭaḥ sthitaḥ /
LiPur, 2, 27, 63.1 evaṃ sampūjya vidhinā tṛtīyāvaraṇaṃ śubham /
LiPur, 2, 28, 67.1 āpyāyanīṃ ca sampūjya devīṃ padmāsane ravim /
LiPur, 2, 30, 1.3 pūrvoktasthānakāle tu kṛtvā sampūjya yatnataḥ //
LiPur, 2, 34, 1.3 sampūjya devadeveśaṃ lokapālasamāvṛtam //
LiPur, 2, 34, 2.2 daśaniṣkeṇa vai kṛtvā sampūjya ca vidhānataḥ //
LiPur, 2, 35, 9.1 sampūjayed gāṃ gāyatryā savatsāṃ surabhiṃ punaḥ /
LiPur, 2, 39, 6.1 surendrabuddhyā sampūjya pañcaniṣkaṃ pradāpayet /
LiPur, 2, 40, 4.1 ubhayościttamālokya ubhau sampūjya yatnataḥ /
LiPur, 2, 41, 8.1 mantreṇānena sampūjya vṛṣaṃ dharmavivṛddhaye /
LiPur, 2, 42, 5.1 śivamuddiśya dātavyaṃ śivaṃ sampūjya pūrvavat /
LiPur, 2, 45, 12.1 sampūjya sthaṇḍile vahnau homayetsamidādibhiḥ /
LiPur, 2, 45, 65.2 sampūjya pūrvavanmantrair hotavyaṃ ca krameṇa vai //
LiPur, 2, 50, 14.1 sampūjya lakṣapuṣpeṇa sitena vidhipūrvakam /
LiPur, 2, 52, 7.1 devīmāvāhya ca punar japet sampūjayet punaḥ /
LiPur, 2, 52, 16.1 japedvā kevalāṃ vidyāṃ sampūjya ca vidhānataḥ /
LiPur, 2, 54, 3.2 sampūjya pāyasaṃ dattvā saghṛtaṃ caudanaṃ punaḥ //
LiPur, 2, 54, 13.1 devaṃ sampūjya vidhinā japenmantraṃ triyaṃbakam /
Matsyapurāṇa
MPur, 7, 16.1 kāmāya pādau sampūjya jaṅghe saubhāgyadāya ca /
MPur, 17, 16.1 gandhapuṣpaiśca saṃpūjya vaiśvadevaṃ prati nyaset /
MPur, 18, 13.2 saṃpūjya dvijadāmpatyaṃ nānābharaṇabhūṣaṇaiḥ //
MPur, 25, 21.1 sa gatvā tvarito rājandevaiḥ sampūjitaḥ kacaḥ /
MPur, 30, 36.2 saṃpūjyā satataṃ rājanna caināṃ śayane hvaya //
MPur, 36, 12.4 pūjyānsampūjayed dadyānnābhiśāpaṃ kadācana //
MPur, 38, 17.2 sampūjyamānastridaśaiḥ samastaistulyaprabhāvadyutirīśvarāṇām //
MPur, 52, 25.1 tasmādagnidvijamukhānkṛtvā sampūjayedimān /
MPur, 54, 11.1 kaṭiṃ namaḥ śārṅgadharāya viṣṇoḥ sampūjayennārada kṛttikāsu /
MPur, 54, 15.1 bhujaṃganakṣatradine nakhāni sampūjayenmatsyaśarīrabhājaḥ /
MPur, 54, 17.2 āsyaṃ harerbhārgavanandanāya saṃpūjanīyaṃ dvija vāruṇe tu //
MPur, 54, 18.1 namo'stu rāmāya maghāsu nāsā saṃpūjanīyā raghunandanasya /
MPur, 54, 20.1 ārdrāsu keśāḥ puruṣottamasya saṃpūjanīyā haraye namaste /
MPur, 54, 20.2 upoṣitenarkṣadineṣu bhaktyā saṃpūjanīyā dvijapuṃgavāḥ syuḥ //
MPur, 55, 11.1 sāmnāmadhīśāya karadvayaṃ ca saṃpūjanīyaṃ dvija revatīṣu /
MPur, 55, 12.2 grīvāgniṛkṣe 'dharamambujeśe sampūjayennārada rohiṇīṣu //
MPur, 55, 13.1 mṛgottamāṅge daśanā murāreḥ saṃpūjanīyā haraye namaste /
MPur, 56, 5.1 kṛṣṇāṣṭamīṣu sarvāsu śaktaḥ sampūjayeddvijān /
MPur, 56, 11.3 pumānsampūjito devaiḥ śivaloke mahīyate //
MPur, 57, 8.2 ūrudvayaṃ cāpi jalodarāya sampūjayenmeḍhramanantabāhave //
MPur, 57, 14.1 devīṃ ca saṃpūjya sugandhapuṣpairnaivedyadhūpādibhirindupatnīm /
MPur, 59, 20.2 so'pi sampūjito devairbrahmaloke mahīyate //
MPur, 60, 30.2 saṃpūjya dvijadāmpatyaṃ vastramālyavibhūṣaṇaiḥ //
MPur, 62, 16.1 evaṃ sampūjya vidhivadagrataḥ padmamālikhet /
MPur, 63, 3.3 dakṣiṇāṅgāni sampūjya tato vāmāni pūjayet //
MPur, 63, 12.2 evaṃ sampūjya vidhivaddvijadāmpatyam arcayet /
MPur, 64, 12.1 evaṃ sampūjya vidhivadagrataḥ śivayoḥ punaḥ /
MPur, 66, 4.2 tadvāsarādau sampūjya viprānetānsamācaret //
MPur, 66, 10.1 evaṃ sampūjya gāyatrīṃ vīṇākṣamaṇidhāriṇīm /
MPur, 66, 15.1 tathopadeṣṭāramapi bhaktyā sampūjayedgurum /
MPur, 67, 3.2 sampūjya caturo viprāñśuklamālyānulepanaiḥ //
MPur, 68, 37.1 karturjanmadinarkṣaṃ ca tyaktvā sampūjayetsadā /
MPur, 69, 22.2 kṛṣṇāya pādau sampūjya śiraḥ sarvātmane namaḥ //
MPur, 69, 23.3 sarve nārāyaṇasyaivaṃ saṃpūjyā bāhavaḥ kramāt //
MPur, 69, 27.1 evaṃ sampūjya govindamumāpativināyakau /
MPur, 70, 14.1 tāstamarghyeṇa sampūjya praṇipatya punaḥ punaḥ /
MPur, 70, 35.1 kāmāya pādau sampūjya jaṅghe vai mohakāriṇe /
MPur, 70, 41.2 evaṃ sampūjya deveśamanaṅgātmakamīśvaram /
MPur, 71, 4.1 tasyāṃ sampūjya govindaṃ sarvānkāmānsamaśnute /
MPur, 71, 5.2 tasyāṃ sampūjayedviṣṇum ebhirmantrairvidhānataḥ //
MPur, 71, 11.1 evaṃ sampūjya govindamaśnīyāttailavarjitam /
MPur, 72, 45.2 tatheti sampūjya sa pippalādaṃ vākyaṃ cakārādbhutavīryakarmā /
MPur, 75, 5.1 evaṃ sampūjya ṣaṣṭhyāṃ tu bhaktyā sampūjayeddvijān /
MPur, 75, 5.1 evaṃ sampūjya ṣaṣṭhyāṃ tu bhaktyā sampūjayeddvijān /
MPur, 75, 6.1 sampūjya viprānannena guḍapātrasamanvitam /
MPur, 76, 4.1 bhaktyā tu viprānsampūjya cāṣṭamyāṃ kṣīrabhojanam /
MPur, 78, 5.1 dadyātsampūjya vastramālyavibhūṣaṇaiḥ /
MPur, 79, 3.1 viprān sampūjayitvā tu mandāraṃ prāśayenniśi /
MPur, 80, 6.2 tataḥ prabhāte saṃjāte bhaktyā sampūjayeddvijān //
MPur, 81, 12.1 evaṃ sampūjya govindaṃ phalamālyānulepanaiḥ /
MPur, 81, 18.1 tataḥ śuklāmbaraiḥ śūrpaṃ veṣṭya sampūjayetphalaiḥ /
MPur, 83, 27.2 kṣemaṃ vidhatsva kuru śāntimanuttamāṃ naḥ sampūjitaḥ paramabhaktimatā mayā hi //
MPur, 93, 77.1 evaṃ sampūjayedbhaktyā vittaśāṭhyena varjitaḥ /
MPur, 93, 79.2 taṃ ca yatnena sampūjya śeṣānapyarcayedbudhaḥ //
MPur, 93, 99.1 garutmānadhikastatra saṃpūjyaḥ śriyamicchatā /
MPur, 95, 17.1 pañcadaśyāṃ ca sampūjya viprānbhuñjīta vāgyataḥ /
MPur, 95, 31.2 sapatnīkāya sampūjya vastramālyavibhūṣaṇaiḥ //
MPur, 96, 13.3 sapatnīkāya sampūjya puṇye'hni vinivedayet //
MPur, 97, 15.1 sampūjya raktāmbaramālyadhūpairdvijaṃ ca raktairatha hemaśṛṅgaiḥ /
MPur, 98, 13.2 tāvatsa gandharvagaṇaiḥ [... au2 Zeichenjh] sampūjyate nārada nākapṛṣṭhe //
MPur, 99, 17.2 guruṃ sampūjya vidhivadvastrālaṃkārabhūṣaṇaiḥ //
MPur, 101, 8.1 sampūjya vipramithunaṃ gaurī me prīyatāmiti /
MPur, 101, 16.1 sampūjya vipramithunaṃ bhavānī prīyatāmiti /
MPur, 101, 47.1 sampūjya vipradāmpatyaṃ mālyavastravibhūṣaṇaiḥ /
MPur, 119, 45.1 evaṃ sa rājā tapasi prasaktaḥ sampūjayandevavaraṃ sadaiva /
MPur, 138, 57.1 sampūjyamāno ditijairmahātmabhiḥ sahasraraśmipratimaujasair vibhuḥ /
MPur, 140, 83.1 sampūjyamānaṃ tridaśaiḥ samīkṣya gaṇairgaṇeśādhipatiṃ tu mukhyam /
MPur, 153, 149.1 sampūjitaṃ nityamarātināśanaṃ samāhitaṃ bāṇamamitraghātane /
Nāṭyaśāstra
NāṭŚ, 3, 12.1 sampūjya sarvānekatra kutapaṃ samprayujya ca /
NāṭŚ, 3, 37.2 śivaviṣṇumahendrādyāḥ saṃpūjyā modakairatha //
NāṭŚ, 3, 39.1 yamamitrau ca saṃpūjyāvapūpairmodakaistathā /
NāṭŚ, 3, 41.1 anenaiva vidhānena saṃpūjyā mattavāraṇī /
NāṭŚ, 3, 41.2 pakvānnena tu māṃsena saṃpūjyā rakṣasāṃ gaṇāḥ //
NāṭŚ, 3, 43.2 sampūjya varuṇaṃ cāpi dātavyaṃ ghṛtapāyasam //
Suśrutasaṃhitā
Su, Utt., 39, 270.2 sampūjayeddvijān gāśca devamīśānamambikām //
Varāhapurāṇa
VarPur, 27, 39.2 etāḥ sampūjayed bhaktyā bilvāhāro naraḥ sadā /
Viṣṇupurāṇa
ViPur, 1, 13, 15.1 tatas tam ṛṣayaḥ pūrvaṃ sampūjya pṛthivīpatim /
ViPur, 1, 13, 19.1 yajñair yajñeśvaro yeṣāṃ rāṣṭre sampūjyate hariḥ /
ViPur, 3, 11, 62.2 asampūjyātithiṃ bhuñjanbhoktukāmaṃ vrajatyadhaḥ //
ViPur, 3, 15, 18.1 viṣṭarārthaṃ kuśāndattvā sampūjyārghyaṃ vidhānataḥ /
ViPur, 5, 35, 38.1 tatastu kauravāḥ sāmbaṃ sampūjya halinā saha /
ViPur, 6, 2, 38.2 tataḥ sampūjya te vyāsaṃ praśaśaṃsuḥ punaḥ punaḥ /
Viṣṇusmṛti
ViSmṛ, 1, 33.1 ity evam uktā sampūjya kaśyapaṃ vasudhā tataḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 1.1 yogīśvaraṃ yājñavalkyaṃ sampūjya munayo 'bruvan /
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 54.2 dṛṣṭvā sampūjya dhīrasya na kāpi hṛdi vāsanā //
Bhāgavatapurāṇa
BhāgPur, 4, 17, 2.2 paurānjānapadānśreṇīḥ prakṛtīḥ samapūjayat //
BhāgPur, 11, 2, 26.2 prītaḥ saṃpūjayāṃcakre āsanasthān yathārhataḥ //
BhāgPur, 11, 3, 53.2 sāṅgam sampūjya vidhivat stavaiḥ stutvā nameddharim //
BhāgPur, 11, 3, 54.1 ātmānam tanmayam dhyāyan mūrtiṃ sampūjayeddhareḥ /
Garuḍapurāṇa
GarPur, 1, 1, 35.1 tasmātsargādayo jātāḥ saṃpūjyāśca vratādinā /
GarPur, 1, 11, 27.1 sarvaṃ dhyātveti sampūjya mudrāḥ saṃdarśayettataḥ /
GarPur, 1, 12, 6.2 tato 'gnāvapi saṃpūjyaṃ taṃ yajeta yathāvidhi //
GarPur, 1, 43, 30.1 rātrau jāgaraṇaṃ kṛtvā prātaḥ sampūjya keśavam /
GarPur, 1, 43, 32.1 gāyattryā cārcitaṃ tena devaṃ sampūjya dāpayet /
GarPur, 1, 61, 2.1 sampūjyamāno lokaistu guruvaddṛśyate śaśī /
GarPur, 1, 77, 1.3 saṃsthāpitāḥ svanakhabāhugateḥ prakāśaṃ sampūjya dānavapatiṃ prathite pradeśe //
GarPur, 1, 86, 24.1 vidyāṃ sarasvatīṃ prārcya lakṣmīṃ sampūjya ca śriyam /
GarPur, 1, 86, 28.1 sarvānkāmānavāpnoti sampūjya puruṣottamam /
GarPur, 1, 86, 28.2 nārāyaṇaṃ tu sampūjya narāṇāmadhipo bhavet //
GarPur, 1, 86, 30.2 sarvānkāmānavāpnoti sampūjyādigadādharam //
GarPur, 1, 86, 34.1 siddheśvaraṃ ca sampūjya siddho brahmapuraṃ vrajet /
GarPur, 1, 86, 37.1 sarvārthaḥ sarvamāpnoti sampūjyādigadādharam /
GarPur, 1, 86, 39.1 brahmalokamavāpnoti sampūjyādigadādharam /
GarPur, 1, 100, 17.2 vastrayugmaṃ guror dadyātsampūjya ca grahāṃstathā /
GarPur, 1, 119, 2.1 arghyaṃ dadyādagastyāya mūrtiṃ sampūjya vai mune /
GarPur, 1, 119, 3.1 dadhyakṣatādyaiḥ sampūjya upoṣya phalapuṣpakaiḥ /
GarPur, 1, 122, 6.1 dvādaśyāmatha sampūjya pradadyāddvijabhojanam /
GarPur, 1, 129, 8.2 sampūjya vipramithanaṃ bhavānī prīyatāmiti //
GarPur, 1, 130, 5.2 sampūjya devaṃ saptamyāṃ pāyasenātha bhojayet //
GarPur, 1, 136, 7.2 oṃ namo vāsudevāya śiraḥ sampūjayettataḥ //
GarPur, 1, 137, 5.2 tannāmnānte 'tacyutaṃ teṣu samyak sampūjayennaraḥ //
Hitopadeśa
Hitop, 1, 50.4 tato hiraṇyakaḥ sarvān sādaraṃ sampūjya āha sakhe citragrīva sarvathātra jālabandhanavidhau sati doṣam āśaṅkya ātmani avajñā na kartavyā /
Hitop, 1, 115.3 tato mantharaḥ sādaraṃ hiraṇyakaṃ sampūjyāha bhadra ātmano nirjanavanāgamanakāraṇam ākhyātum arhasi /
Hitop, 3, 33.3 ato 'haṃ tena rājñā yathāvyavahāraṃ sampūjya prasthāpitaḥ /
Hitop, 3, 103.3 tatra sarvamaṅgalāṃ sampūjya vīravaro brūte devi prasīda /
Kathāsaritsāgara
KSS, 3, 4, 160.2 pravrājako 'pi sampūjya tatra devīṃ vyajijñapat //
Kālikāpurāṇa
KālPur, 54, 40.1 etāḥ sampūjya madhye tu mantreṇāṅgāni pūjayet /
KālPur, 54, 46.1 evaṃ yadā kalpavidhānamānaiḥ sampūjyate bhairava kāmadevī /
Kṛṣiparāśara
KṛṣiPar, 1, 109.2 māghe gomayakūṭaṃ tu sampūjya śraddhayānvitaḥ /
KṛṣiPar, 1, 133.2 sampūjyāgniṃ dvijaṃ devaṃ kuryāddhalaprasāraṇam //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 182.2 bhaktyā sampūjito viṣṇuḥ phalaṃ datte samīhitam //
Mukundamālā
MukMā, 1, 29.1 śatruchedaikamantraṃ sakalamupaniṣadvākyasaṃpūjyamantraṃ saṃsārottāramantraṃ samuditamanasāṃ saṅganiryāṇamantram /
Mātṛkābhedatantra
MBhT, 6, 43.2 ṣaḍaṅgena tu sampūjya parivārān prapūjayet //
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 4.1 sa taiḥ sampūjitaḥ pṛṣṭvā tāṃś ca sarvān anāmayam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 16.3 sampūjayan pratiṣṭhāpya śraddhāvān adhigacchati //
Rasaratnasamuccaya
RRS, 2, 61.2 vināyakaṃ ca sampūjya gṛhṇīyācchuddhamānasaḥ //
Rasaratnākara
RRĀ, Ras.kh., 4, 64.4 revatyāṃ vātha sampūjya muṇḍīpañcāṅgamuddharet //
Rasendracintāmaṇi
RCint, 3, 4.1 sampūjya śrīguruṃ kanyāṃ baṭukaṃ ca gaṇādhipam /
Rasendrasārasaṃgraha
RSS, 1, 186.1 sampūjya devadeveśaṃ kuṣṭharogādvimucyate /
Rasārṇava
RArṇ, 2, 49.1 madhusarpirdadhikṣīratilaiḥ sampūjya bālikāḥ /
RArṇ, 2, 80.2 arghyapātraṃ ca sampūjya vardhanyābhyukṣya sādhakam //
RArṇ, 2, 106.1 ācāryamapi sampūjya dhūpasrakcandanādibhiḥ /
RArṇ, 2, 120.3 arcānugrahaṣaṭkaṃ ca sampūjyādau samācaret //
RArṇ, 2, 121.2 sampūjya viniyuñjyāt tat siddhadravyaṃ tu siddhidam //
RArṇ, 6, 129.2 vināyakaṃ ca sampūjya gṛhṇīyāt sādhakottamaḥ //
RArṇ, 18, 216.3 nakṣatrāṇi ca sampūjya ātmānaṃ tatra nikṣipet //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 10.2, 1.0 atha kṛtamaṅgalaḥ śubhe divase śuciḥ pūjyān gurumitrādīn sampūjya tāṃ pūrvopavarṇitāṃ kuṭīṃ praviśet //
Skandapurāṇa
SkPur, 12, 7.2 sampūjya sasukhāsīnaṃ brāhmaṇaṃ brāhmaṇapriyā //
SkPur, 18, 27.1 sutamabhyetya sampūjya vasiṣṭhasahitaḥ prabhuḥ /
SkPur, 23, 6.2 uvāca devaḥ sampūjya gaṇāngaṇapatirbhavaḥ //
SkPur, 25, 1.3 marutaḥ prāha sampūjya kanyārthaṃ sadasatpatiḥ //
Tantrāloka
TĀ, 16, 6.2 madhyasavyānyabhedena pūrṇaṃ sampūjitaṃ bhavet //
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 6.1 dvārapālāṃśca saṃpūjya pīṭhapūjāṃ samārabhet /
ToḍalT, Caturthaḥ paṭalaḥ, 34.1 ṣaḍaṅgena ca sampūjya punarmudrāṃ pradarśayet /
ToḍalT, Caturthaḥ paṭalaḥ, 35.1 ṣaḍaṅgāni ca sampūjya akṣobhyaṃ pūjayedadhaḥ /
Ānandakanda
ĀK, 1, 2, 118.1 prāgādidvārṣu sampūjya kramāddve dve maheśvari /
ĀK, 1, 2, 140.2 kāntabaddhaṃ yamamarunnairṛtāḥ samapūjayan //
ĀK, 1, 2, 163.1 kāmeśvarīti saṃpūjyā rudraśaktiḥ surārcite /
ĀK, 1, 2, 170.2 mantrāḥ śastrāṇi cāstrāṇi sampūjya kramaśaḥ priye //
ĀK, 1, 2, 171.1 liṅgasya pūrvabhāge tu saṃpūjyā gurupaṅktayaḥ /
ĀK, 1, 2, 176.2 sampūjya devatāḥ sarvāḥ praṇavādinamo'ntakaiḥ //
ĀK, 1, 3, 89.2 āvāhanādyaiḥ sampūjya gandhasragdīpakaiḥ //
ĀK, 1, 7, 97.1 ādau sampūjya durgāṃ ca gaṇeśaṃ bhairavaṃ priye /
ĀK, 1, 12, 92.2 pañcopacāraiḥ sampūjya triṣu lokeṣu viśrutaḥ //
ĀK, 1, 16, 121.2 sarvopacāraiḥ sampūjya baliṃ dadyāt sahetukām //
ĀK, 1, 20, 23.2 tathāsau sarvalokeṣu sarvaiḥ sampūjyate sadā //
ĀK, 2, 1, 317.1 tārakarmaṇi saṃpūjyo medodurmāṃsakṛntanaḥ /
Dhanurveda
DhanV, 1, 186.1 śastrāṇi cāpi sampūjya rakṣāmantraṃ japettataḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 60.2 mahābalaṃ ca sampūjya prayānti śivamandiram //
GokPurS, 7, 82.1 iti teṣāṃ vacaḥ śrutvā muniḥ sampūjya śāmbhavam /
GokPurS, 9, 17.3 tadā saṃpūjya māṃ bhaktyā sarve yānti triviṣṭapam //
GokPurS, 9, 56.2 snātvā sampūjya kāmeśaṃ sarvapāpaiḥ pramucyate //
GokPurS, 10, 54.1 tāṃ kṛṣṇamūrtiṃ saṃpūjya naraḥ kāmān avāpnuyāt /
GokPurS, 11, 41.1 kanakākhyo rājaputras tatra sampūjya śaṅkaram /
GokPurS, 12, 70.1 raṅganāthaṃ ca sampūjya śrutvā harikathāṃ niśi /
GokPurS, 12, 92.1 mahābalaṃ ca sampūjya tatra sthitvācarat tapaḥ /
Haribhaktivilāsa
HBhVil, 1, 87.2 asavarṇās tu saṃpūjyāḥ pratyutthānābhivādanaiḥ //
HBhVil, 2, 88.2 madhye sampūjayed vāstupuruṣaṃ dikṣu tatpatīn //
HBhVil, 2, 185.2 dattvābhyarcya guruṃ natvā viprān sampūjya bhojayet //
HBhVil, 2, 208.1 lokapālam athāgneyyām agniṃ sampūjayed dvijaḥ /
HBhVil, 2, 209.2 sampūjyaivaṃ vidhānena dikpatreṣu viśeṣataḥ /
HBhVil, 2, 222.1 evaṃ sampūjya devāṃs tu lokapālān prasannadhīḥ /
HBhVil, 3, 314.1 tataḥ sampūjya salile nijāṃ śrīmantradevatām /
HBhVil, 4, 45.3 sampūjyate viriñcyādyaiḥ kim anyair bahubhāṣitaiḥ //
HBhVil, 4, 352.3 gurur eva paraṃ brahma tasmāt sampūjayet sadā //
HBhVil, 5, 219.4 ādau sampūjayet sarvair upacāraiś ca mānasaiḥ //
HBhVil, 5, 225.2 sampūjayed akāreṇa śaṅkhe cādityamaṇḍalam //
HBhVil, 5, 325.2 sampūjya muktim āpnoti saṃgrāme vijayī bhavet //
HBhVil, 5, 385.2 śālagrāmaśilāṃ vipra sampūjyaivācyuto bhavet //
HBhVil, 5, 475.1 chidro dāridryaduḥkhāni dadyāt sampūjito dhruvam /
Mugdhāvabodhinī
MuA zu RHT, 19, 33.2, 7.0 kiṃviśiṣṭaṃ mantraiśca sampūjitam //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 23.1 tajjalena trikoṇaṣaṭkoṇavṛttacaturasramaṇḍalaṃ kṛtvā madhyaṃ vidyayā vidyākhaṇḍais trikoṇaṃ bījāvṛttyā ṣaḍaśraṃ sampūjya vācam uccārya agnimaṇḍalāya daśakalātmane arghyapātrādhārāya namaḥ iti pratiṣṭhāpya ādhāraṃ prapūjya pāvakīḥ kalāḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 9.2 pradakṣiṇābhivādaiś ca stutibhiḥ samapūjayat //
ParDhSmṛti, 8, 24.2 gāyatrībrahmatattvajñāḥ sampūjyante janair dvijāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 70.2 sa narmadātīramupetya sarvaṃ sampūjayet sarvavimuktasaṃgaḥ //
SkPur (Rkh), Revākhaṇḍa, 51, 13.1 prātaḥ śrāddhaṃ prakurvīta dvijān sampūjya yatnataḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 30.1 nityaṃ sampūjya sadviprāngandhamālyādibhūṣaṇaiḥ /
SkPur (Rkh), Revākhaṇḍa, 57, 6.2 caturdaśyāṃ dinaṃ yāvatsampūjya vṛṣabhadhvajam //
SkPur (Rkh), Revākhaṇḍa, 57, 10.1 vicitraiḥ sūkṣmavastraiśca devaḥ sampūjya veṣṭitaḥ /
SkPur (Rkh), Revākhaṇḍa, 58, 4.2 tataḥ sampūjya vidhivatpitṝndevān narādhipa //
SkPur (Rkh), Revākhaṇḍa, 62, 12.2 gohiraṇyena sampūjya tāmbūlairbhojanaistathā //
SkPur (Rkh), Revākhaṇḍa, 75, 4.2 dadhibhaktena sampūjya brāhmaṇāñchaṃsitavratān /
SkPur (Rkh), Revākhaṇḍa, 76, 16.1 sampūjya brāhmaṇān pārtha dhanadānahiraṇyataḥ /
SkPur (Rkh), Revākhaṇḍa, 86, 12.1 nāmnā saṃpūjayāmāsa tuṣṭāva stutibhirmudā /
SkPur (Rkh), Revākhaṇḍa, 89, 5.1 sarvānkāmānavāpnoti sampūjya parameśvaram /
SkPur (Rkh), Revākhaṇḍa, 103, 173.1 tataḥ prabhāte vimale dvijānsampūjya yatnataḥ /
SkPur (Rkh), Revākhaṇḍa, 133, 45.1 vāteśvare naraḥ snātvā sampūjya ca maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 141, 8.2 tatra tīrthe tu yaḥ snātvā sampūjayati śaṅkaram //
SkPur (Rkh), Revākhaṇḍa, 146, 105.1 puṣpaiḥ sampūjya deveśaṃ naivedyaṃ yaḥ pradāpayet /
SkPur (Rkh), Revākhaṇḍa, 146, 113.1 asmāhake naro yastu snātvā sampūjayeddharim /
SkPur (Rkh), Revākhaṇḍa, 148, 6.1 evaṃ sampūjya vidhivaddadyādarghyaṃ vidhānataḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 91.3 snātvā kṛtvā tataḥ śrāddhaṃ sampūjya ca maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 167, 14.2 kṛtakṛtyastato jātaḥ sampūjya susamāhitaḥ //
SkPur (Rkh), Revākhaṇḍa, 176, 28.2 sampūjya śaṅkaraṃ dadyāttilapātraṃ dvijātaye //
SkPur (Rkh), Revākhaṇḍa, 180, 2.1 yatra gatvā mahārāja snātvā sampūjya ceśvaram /
SkPur (Rkh), Revākhaṇḍa, 180, 55.1 upoṣya rajanīṃ tāṃ tu sampūjya tripurāntakam /
SkPur (Rkh), Revākhaṇḍa, 180, 58.2 śrāddhaṃ kṛtvā vidhānena paścāt sampūjayecchivam //
SkPur (Rkh), Revākhaṇḍa, 180, 60.2 gandhadhūpaiśca sampūjya hyarcayitvā punaḥpunaḥ //
SkPur (Rkh), Revākhaṇḍa, 183, 1.4 sampūjya devadeveśaṃ kedārotthaṃ phalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 186, 37.2 garuḍo 'pi tataḥ snātvā sampūjya kanakeśvarīm //
SkPur (Rkh), Revākhaṇḍa, 188, 7.1 rātrau jāgaraṇaṃ kuryāt sampūjya ca janārdanam /
SkPur (Rkh), Revākhaṇḍa, 189, 22.1 gatvā sampūjayed devaṃ vārāhaṃ hyādisaṃjñitam /
SkPur (Rkh), Revākhaṇḍa, 197, 8.2 saṃsthāpya bhāskaraṃ bhaktyā sampūjya ca yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 198, 97.1 sampūjya maṇḍayed devāṃllokapālāṃśca sāgnikān /
SkPur (Rkh), Revākhaṇḍa, 198, 116.2 upavāsaparaḥ śuddhaḥ śivaṃ sampūjayennaraḥ /
SkPur (Rkh), Revākhaṇḍa, 201, 4.2 devaiḥ saṃsthāpitaṃ devaṃ sampūjya vṛṣabhadhvajam /
SkPur (Rkh), Revākhaṇḍa, 202, 5.1 gandhamālyais tathā dhūpais tataḥ sampūjayecchivam /
SkPur (Rkh), Revākhaṇḍa, 209, 172.1 samārādhya maheśānaṃ sampūjya ca yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 211, 13.1 sampūjya paramātmā vai hyatithiśca viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 220, 21.2 rātrau jāgaraṇaṃ kuryātsampūjya loṭaṇeśvaram //
SkPur (Rkh), Revākhaṇḍa, 220, 33.1 sampūjya ca yathānyāyaṃ tāneva brāhmaṇaiḥ saha /
SkPur (Rkh), Revākhaṇḍa, 225, 19.2 snātvā sampūjayedbhaktyā mahādevamumāyutam //
SkPur (Rkh), Revākhaṇḍa, 226, 16.2 revārṇavasamāyoge snātvā sampūjya śaṅkaram /
Uḍḍāmareśvaratantra
UḍḍT, 9, 36.2 iha gorocanayā bhūrjapattropari strīrūpāṃ pratimāṃ saṃlikhya ṣoḍaśopacāraiḥ pañcopacārair vā sampūjya tataḥ śayyāyām ekākī ekānte upaviśya tanmanā bhūtvā sahasraṃ japet tato māsānte tadbuddhyā svakīyāṃ bhāryāṃ pūjayet /