Occurrences

Aṣṭasāhasrikā
Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Yogasūtra
Divyāvadāna
Yogasūtrabhāṣya
Saddharmapuṇḍarīkasūtra

Aṣṭasāhasrikā
ASāh, 11, 16.5 ārabdhavīryeṇa smṛtimatā samprajānatā ca bhavitavyam //
Buddhacarita
BCar, 1, 11.2 kalpeṣvanekeṣu ca bhāvitātmā yaḥ samprajānan suṣuve na mūḍhaḥ //
Lalitavistara
LalVis, 6, 1.1 iti hi bhikṣavaḥ śiśirakālavinirgate vaiśākhamāse viśākhānakṣatrānugate ṛtupravare vasantakālasamaye taruvarapatrākīrṇe varapravarapuṣpasaṃkusumite śītoṣṇatamorajovigate mṛduśādvale susaṃsthite tribhuvanajyeṣṭho lokamahito vyavalokya ṛtukālasamaye pañcadaśyāṃ pūrṇamāsyāṃ poṣadhagṛhītāyā mātuḥ puṣyanakṣatrayogena bodhisattvastuṣitavarabhavanāccyutvā smṛtaḥ samprajānan pāṇḍuro gajapoto bhūtvā ṣaḍdanta indragopakaśirāḥ suvarṇarājīdantaḥ sarvāṅgapratyaṅgo 'hīnendriyo jananyā dakṣiṇāyāṃ kukṣāvavakrāmat /
LalVis, 6, 55.13 vicārya punarapi smṛtaḥ samprajānaṃstaṃ pāṇiṃ pratiṣṭhāpayati sma /
LalVis, 6, 58.4 saṃcārya vicārya punarapi smṛtaḥ samprajānan pratiṣṭhāpayati sma /
LalVis, 6, 59.16 bodhisattvaśca smṛtaḥ samprajānan pāṇiṃ pratiṣṭhāpayati sma //
LalVis, 7, 28.2 sa paripūrṇānāṃ daśānāṃ māsānāmatyayena māturdakṣiṇapārśvānniṣkramati sma smṛtaḥ samprajānannanupalipto garbhamalairyathā nānyaḥ kaściducyate 'nyeṣāṃ garbhamala iti //
LalVis, 11, 1.9 sa prītervirāgādupekṣako viharati sma smṛtimān samprajānan /
Mahābhārata
MBh, 12, 52, 11.1 na diśaḥ samprajānāmi nākāśaṃ na ca medinīm /
Rāmāyaṇa
Rām, Bā, 7, 11.1 śucīnām ekabuddhīnāṃ sarveṣāṃ samprajānatām /
Saundarānanda
SaundĀ, 14, 35.2 samprajānan kriyāḥ sarvāḥ smṛtimādhātumarhasi //
SaundĀ, 17, 50.1 prītervirāgāt sukhamāryajuṣṭaṃ kāyena vindannatha samprajānan /
Yogasūtra
YS, 1, 17.1 vitarkavicārānandāsmitārūpānugamāt samprajñātaḥ //
Divyāvadāna
Divyāv, 4, 53.0 kathaṃ nāma tvametarhi saktubhikṣāhetoḥ samprajānan mṛṣāvādaṃ sambhāṣase kaste śraddhāsyati iyatpramāṇasya bījasyeyat phalamiti tena hi brāhmaṇa tvāmeva prakṣyāmi yathā te kṣamate tathaivaṃ vyākuru //
Divyāv, 4, 72.0 tato bhagavatā mukhāt jihvāṃ nirnamayya sarvaṃ mukhamaṇḍalamācchāditam yāvat keśaparyantam upādāya sa ca brāhmaṇo 'bhihitaḥ kiṃ manyase brāhmaṇa yasya mukhāt jihvāṃ niścārya sarvam mukhamaṇḍalamācchādayati api tvasau cakravartirājyaśatasahasrahetorapi samprajānan mṛṣāvādaṃ bhāṣeta no bho gautama //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 1.1, 6.1 yas tv ekāgre cetasi sadbhūtam arthaṃ pradyotayati kṣiṇoti ca kleśān karmabandhanāni ślathayati nirodham abhimukhaṃ karoti sa samprajñāto yoga ity ākhyāyate //
YSBhā zu YS, 1, 2.1, 1.1 sarvaśabdāgrahaṇāt samprajñāto 'pi yoga ity ākhyāyate /
YSBhā zu YS, 1, 2.1, 1.10 atas tasyāṃ viraktaṃ cittaṃ tām api khyātiṃ niruṇaddhi tadavasthaṃ cittaṃ saṃskāropagaṃ bhavati sa nirbījaḥ samādhiḥ na tatra kiṃcit samprajñāyata iti asaṃprajñātaḥ /
YSBhā zu YS, 1, 11.1, 14.1 āsāṃ nirodhe samprajñāto vā samādhir bhavaty asaṃprajñāto veti //
YSBhā zu YS, 1, 36.1, 1.5 tam aṇumātram ātmānam anuvidyāsmīty evaṃ tāvat samprajānīte iti /
Saddharmapuṇḍarīkasūtra
SDhPS, 2, 1.1 atha khalu bhagavān smṛtimān samprajānaṃstataḥ samādhervyutthitaḥ //