Occurrences

Baudhāyanadharmasūtra
Āpastambadharmasūtra
Buddhacarita
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Divyāvadāna
Kumārasaṃbhava
Matsyapurāṇa

Baudhāyanadharmasūtra
BaudhDhS, 2, 2, 18.2 putrān saṃniṣpādya brūyur vipravrajatāsmat ta evam āryān sampratipatsyatheti //
Āpastambadharmasūtra
ĀpDhS, 1, 29, 9.0 putrān saṃniṣpādya brūyur vipravrajatāsmad evaṃ hy asmatsv āryāḥ sampratyapatsyateti //
Buddhacarita
BCar, 7, 55.1 tasmādbhavāñchroṣyati tattvamārgaṃ satyāṃ rucau sampratipatsyate ca /
Mahābhārata
MBh, 5, 71, 28.1 tvayi sampratipatsyante dharmātmā satyavāg iti /
MBh, 9, 36, 39.4 ṛṣayo bahavo rājaṃstatra sampratipedire //
MBh, 12, 15, 58.1 dehān purāṇān utsṛjya navān sampratipadyate /
MBh, 12, 160, 57.2 anyonyam abhinardanto diśaḥ sampratipedire //
MBh, 12, 287, 43.1 sarvaḥ svāni śubhāśubhāni niyataṃ karmāṇi jantuḥ svayaṃ garbhāt sampratipadyate tad ubhayaṃ yat tena pūrvaṃ kṛtam /
MBh, 13, 74, 8.2 yo vrataṃ vai yathoddiṣṭaṃ tathā sampratipadyate /
MBh, 14, 35, 10.2 tasmai sampratipannāya yathāvat paripṛcchate /
Rāmāyaṇa
Rām, Yu, 6, 15.2 kāryaṃ sampratipadyantām etat kṛtyatamaṃ mama //
Daśakumāracarita
DKCar, 2, 2, 219.1 so 'haṃ sampratipannāyāṃ ca tasyāṃ tathā tadarthaṃ sampādya madguṇonmāditāyā rāgamañjaryāḥ karakisalayam agrahīṣam //
Divyāvadāna
Divyāv, 19, 138.1 tathāpi na sampratipadyate //
Kumārasaṃbhava
KumSaṃ, 5, 39.1 prayuktasatkāraviśeṣam ātmanā na māṃ paraṃ sampratipattum arhasi /
Matsyapurāṇa
MPur, 33, 4.2 dattvā sampratipatsyāmi pāpmānaṃ jarayā saha //