Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Chāndogyopaniṣad
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Mahābhārata
Manusmṛti
Rāmāyaṇa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Skandapurāṇa
Kaṭhāraṇyaka
Skandapurāṇa (Revākhaṇḍa)

Aitareya-Āraṇyaka
AĀ, 2, 1, 7, 6.0 cakṣuṣā sṛṣṭau dyauś cādityaś ca dyaur hāsmai vṛṣṭim annādyaṃ samprayacchaty ādityo 'sya jyotiḥ prakāśaṃ karoty evam etau cakṣuḥ pitaraṃ paricarato dyauś cādityaś ca //
AĀ, 2, 3, 7, 5.0 so 'yam ātmemam ātmānam amuṣmā ātmane samprayacchaty asāv ātmāmum ātmānam imasmā ātmane samprayacchati tāv anyonyam abhisaṃbhavato 'nenāha rūpeṇāmuṃ lokam abhisaṃbhavaty amuno rūpeṇemaṃ lokam ābhavati //
AĀ, 2, 3, 7, 5.0 so 'yam ātmemam ātmānam amuṣmā ātmane samprayacchaty asāv ātmāmum ātmānam imasmā ātmane samprayacchati tāv anyonyam abhisaṃbhavato 'nenāha rūpeṇāmuṃ lokam abhisaṃbhavaty amuno rūpeṇemaṃ lokam ābhavati //
Aitareyabrāhmaṇa
AB, 2, 7, 11.0 adhrigo śamīdhvaṃ suśami śamīdhvaṃ śamīdhvaṃ adhrigo iti trir brūyād apāpeti cādhrigur vai devānāṃ śamitāpāpo nigrabhītā śamitṛbhyaś caivainaṃ tan nigrabhītṛbhyaś ca samprayacchati //
AB, 2, 41, 10.0 yājyayā yajati vṛṣṭir vai yājyā vidyud eva vidyuddhīdaṃ vṛṣṭim annādyaṃ samprayacchati vidyutam eva tat kalpayati vidyutam apyeti //
AB, 5, 32, 4.0 sa prajāpatir yajñaṃ devebhyaḥ samprāyacchat te devā yajñam atanvata tam āharanta tenāyajanta ta ṛcaiva hautram akurvan yajuṣādhvaryavaṃ sāmnodgīthaṃ yad evaitat trayyai vidyāyai śukraṃ tena brahmatvam akurvan //
AB, 6, 27, 15.0 taṃ hotā retobhūtaṃ siktvā maitrāvaruṇāya samprayacchaty etasya tvam prāṇān kalpayeti //
AB, 6, 28, 10.0 tasya maitrāvaruṇaḥ prāṇān kalpayitvā brāhmaṇācchaṃsine samprayacchaty etaṃ tvam prajanayeti //
AB, 6, 29, 5.0 tam brāhmaṇācchaṃsī janayitvāchāvākāya samprayacchaty etasya tvam pratiṣṭhāṃ kalpayeti //
Atharvaveda (Śaunaka)
AVŚ, 10, 5, 45.2 tasya nas tvaṃ bhuvas pate samprayaccha prajāpate //
Baudhāyanadharmasūtra
BaudhDhS, 1, 11, 14.1 tadabhāve rājā tatsvaṃ traividyavṛddhebhyaḥ samprayacchet //
Chāndogyopaniṣad
ChU, 2, 24, 6.3 tasmai vasavaḥ prātaḥsavanaṃ samprayacchanti //
ChU, 2, 24, 10.3 tasmai rudrā mādhyaṃdinaṃ savanaṃ samprayacchanti //
ChU, 2, 24, 15.1 tasmā ādityāś ca viśve ca devās tṛtīyasavanaṃ samprayacchanti /
Gopathabrāhmaṇa
GB, 1, 2, 6, 1.0 brahma ha vai prajā mṛtyave samprāyacchat //
GB, 2, 1, 4, 13.0 yatra brahmā yatraiva yajñaḥ śritas tata evainaṃ samprayacchati //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 18, 9.7 iti caitenānuvākena snātvā darbhān anyonyasmai samprayacchanto ditsanta ivānyonyam //
Jaiminīyabrāhmaṇa
JB, 1, 286, 29.0 yāṃ yām eva tāṃ gāyatrī ca jagatī ca samprāyacchatāṃ saivaiṣā bṛhaty abhavat //
Kauśikasūtra
KauśS, 7, 5, 13.0 tubhyam eva jarimanniti kumāraṃ mātāpitarau triḥ samprayacchete //
Kauṣītakibrāhmaṇa
KauṣB, 10, 8, 3.0 tasmā evainaṃ tat samprayacchati //
Kāṭhakasaṃhitā
KS, 19, 6, 42.0 kṛtvāya sā mahīm ukhām iti devatābhya evaināṃ samprayacchati //
Maitrāyaṇīsaṃhitā
MS, 1, 9, 5, 18.0 saptahotrā ca vā idaṃ saṃtataṃ trayastriṃśena ca yad idaṃ devamanuṣyā anyo 'nyasmai samprayacchate //
Taittirīyasaṃhitā
TS, 6, 3, 1, 6.1 vācaṃ samprayacched upadāsukāsya vāk syāt /
TS, 6, 3, 2, 4.6 savitṛprasūta evainaṃ devatābhyaḥ samprayacchati /
Vasiṣṭhadharmasūtra
VasDhS, 2, 10.1 ya ātṛṇatty avitathena karṇāv aduḥkhaṃ kurvann amṛtaṃ samprayacchan /
VasDhS, 17, 87.1 traividyasādhubhyaḥ samprayacchet samprayacched iti //
VasDhS, 17, 87.1 traividyasādhubhyaḥ samprayacchet samprayacched iti //
Āpastambaśrautasūtra
ĀpŚS, 18, 18, 15.1 tam avaraparaṃ samprayacchanti /
Śatapathabrāhmaṇa
ŚBM, 1, 5, 2, 10.2 ā yajeti vaktor yajetyevādhvaryurhotre yajñaṃ samprayacchati //
ŚBM, 1, 5, 2, 12.2 nāpavyāhared opākaraṇād upāvartadhvamityevādhvaryurudgātṛbhyo yajñaṃ samprayacchati //
ŚBM, 1, 5, 2, 13.2 ottamāyā eṣottametyevodgātāro hotre yajñaṃ samprayacchanti //
ŚBM, 5, 4, 4, 19.2 indrasya vajro 'si tena me radhyeti tena grāmaṇīḥ sajātamātmano 'balīyāṃsaṃ kurute tadyadevaṃ samprayacchante net pāpavasyasam asad yathāpūrvamasaditi tasmādevaṃ samprayacchante //
ŚBM, 5, 4, 4, 19.2 indrasya vajro 'si tena me radhyeti tena grāmaṇīḥ sajātamātmano 'balīyāṃsaṃ kurute tadyadevaṃ samprayacchante net pāpavasyasam asad yathāpūrvamasaditi tasmādevaṃ samprayacchante //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 10, 6.2 īḍito jātavedā ayaṃ śunaṃ naḥ samprayacchatv ity agnim upatiṣṭhate //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 15, 5.0 athāsmai samprayacchati //
Mahābhārata
MBh, 1, 165, 16.2 nandinīṃ samprayacchasva bhuṅkṣva rājyaṃ mahāmune //
MBh, 1, 173, 22.4 brāhmaṇo yad apatyaṃ hi prārthitaḥ samprayacchati /
MBh, 1, 196, 7.2 vacanāt tava rājendra draupadyāḥ samprayacchatu //
MBh, 1, 215, 5.2 yadannam anurūpaṃ me tad yuvāṃ samprayacchatam //
MBh, 2, 5, 107.2 cāturmāsyāvaraṃ samyaṅ niyataṃ samprayacchasi //
MBh, 3, 204, 23.2 āhāraṃ samprayacchāmi svayaṃ ca dvijasattama //
MBh, 3, 211, 10.1 durbalānāṃ tu bhūtānāṃ tanuṃ yaḥ samprayacchati /
MBh, 3, 241, 29.2 te karān samprayacchantu suvarṇaṃ ca kṛtākṛtam //
MBh, 3, 278, 4.3 kimarthaṃ yuvatīṃ bhartre na caināṃ samprayacchasi //
MBh, 4, 4, 43.1 yānaṃ vastram alaṃkāraṃ yaccānyat samprayacchati /
MBh, 5, 44, 7.1 ya āvṛṇotyavitathena karṇāvṛtaṃ kurvann amṛtaṃ samprayacchan /
MBh, 5, 62, 18.2 śriyaṃ te samprayacchanti dviṣadbhyo bharatarṣabha //
MBh, 10, 7, 1.3 avatīrya rathopasthād dadhyau samprayataḥ sthitaḥ //
MBh, 12, 109, 19.1 ya āvṛṇotyavitathena karṇāv ṛtaṃ bruvann amṛtaṃ samprayacchan /
MBh, 12, 165, 16.1 viśeṣatastu kārttikyāṃ dvijebhyaḥ samprayacchati /
MBh, 12, 236, 7.2 havīṃṣi samprayaccheta makheṣvatrāpi pañcasu //
MBh, 12, 246, 15.2 taṃ cādāya janaṃ pauraṃ rajase samprayacchati //
MBh, 13, 14, 59.2 balaṃ ca daivataśreṣṭha śāśvataṃ samprayaccha me //
MBh, 13, 60, 12.1 samṛddhaḥ samprayacchasva brāhmaṇebhyo yudhiṣṭhira /
MBh, 13, 64, 17.1 putrāñchriyaṃ ca labhate yaśchatraṃ samprayacchati /
MBh, 13, 64, 18.1 nidāghakāle varṣe vā yaśchatraṃ samprayacchati /
MBh, 13, 65, 45.2 tasmād dadāti yo dhenuṃ sa haumyaṃ samprayacchati //
MBh, 13, 65, 48.2 tasmād dadāti yo dhenuṃ śaraṇaṃ samprayacchati //
MBh, 13, 72, 16.1 dāyādyalabdhair arthair yo gāḥ krītvā samprayacchati /
MBh, 13, 72, 17.1 yo vai dyūte dhanaṃ jitvā gāḥ krītvā samprayacchati /
MBh, 13, 72, 33.1 yaścātmavikrayaṃ kṛtvā gāḥ krītvā samprayacchati /
MBh, 13, 72, 34.1 saṃgrāmeṣvarjayitvā tu yo vai gāḥ samprayacchati /
MBh, 13, 74, 4.2 tasya kiṃ ca phalaṃ dṛṣṭaṃ śrutaṃ yaḥ samprayacchati //
MBh, 13, 75, 28.2 dvijāgryebhyaḥ samprayaccha pratīto gāḥ puṇyā vai prāpya rājyaṃ kurūṇām //
MBh, 13, 80, 17.1 ye caitāḥ samprayacchanti sādhavo vītamatsarāḥ /
MBh, 13, 82, 1.2 ye ca gāḥ samprayacchanti hutaśiṣṭāśinaśca ye /
MBh, 13, 112, 73.1 pūrvaṃ dattvā tu yaḥ kanyāṃ dvitīye samprayacchati /
Manusmṛti
ManuS, 11, 19.1 yo 'sādhubhyo 'rtham ādāya sādhubhyaḥ samprayacchati /
Rāmāyaṇa
Rām, Ay, 7, 5.1 rāmamātā dhanaṃ kiṃ nu janebhyaḥ samprayacchati /
Rām, Ay, 94, 59.2 kaccid āśaṃsamānebhyo mitrebhyaḥ samprayacchasi //
Rām, Utt, 18, 31.2 hairaṇyaṃ samprayacchāmi varṇaṃ prītistavāpyaham //
Kūrmapurāṇa
KūPur, 2, 22, 22.2 pādyamācamanīyaṃ ca samprayacched yathākramam //
KūPur, 2, 26, 14.1 gocarmamātrāmapi vā yo bhūmiṃ samprayacchati /
Liṅgapurāṇa
LiPur, 2, 10, 21.1 avakāśamaśeṣāṇāṃ bhūtānāṃ samprayacchati /
LiPur, 2, 10, 32.1 puṇyānurūpaṃ sarveṣāṃ prāṇināṃ samprayacchati /
Matsyapurāṇa
MPur, 105, 13.2 gaṅgāyamunayormadhye yastu gāṃ samprayacchati //
Nāradasmṛti
NāSmṛ, 2, 8, 8.1 tathānyahaste vikrīya yo 'nyasmai samprayacchati /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 223.0 yastu vidyāṃ guroradhikṛtya bahubhyaḥ samprayacchati anenāsya vidyāyā dānena guravaḥ śuśrūṣitā bhavanti //
Tantrākhyāyikā
TAkhy, 1, 464.1 bṛhatprasthena dviguṇayā tulayojjāsyaṃ śarīraṃ samprayacchāmi iti //
Viṣṇupurāṇa
ViPur, 3, 18, 9.2 vimuktaye tvidaṃ naitadvimuktiṃ samprayacchati //
ViPur, 5, 5, 8.1 yasmai yasmai stanaṃ rātrau pūtanā samprayacchati /
Viṣṇusmṛti
ViSmṛ, 30, 47.1 ya āvṛṇotyavitathena karṇāvaduḥkhaṃ kurvann amṛtaṃ samprayacchan /
Yājñavalkyasmṛti
YāSmṛ, 1, 267.2 aśvān āyuś ca vidhivad yaḥ śrāddhaṃ samprayacchati //
Garuḍapurāṇa
GarPur, 1, 99, 43.1 aśvānāyuśca vidhivadyaḥ śrāddhaṃ samprayacchati /
Skandapurāṇa
SkPur, 22, 7.2 saṃvāsaṃ samprayacchāmi tatra raṃsyasi sarvadā //
Kaṭhāraṇyaka
KaṭhĀ, 2, 4, 28.0 hotrābhya evainam etat samprayaśchaty ekam agnidhe pratiprasthātre //
KaṭhĀ, 2, 4, 36.0 hotrābhya evainam etat saṃprayaśchati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 146, 107.1 tatra tīrthe tu yaḥ śrāddhaṃ pitṛbhyaḥ samprayacchati /
SkPur (Rkh), Revākhaṇḍa, 206, 7.2 samprayacchati śāntāya so 'tyantaṃ sukham aśnute //