Occurrences

Baudhāyanadharmasūtra
Kauṣītakibrāhmaṇa
Carakasaṃhitā
Mahābhārata
Manusmṛti
Vṛddhayamasmṛti
Agnipurāṇa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Bhāgavatapurāṇa
Garuḍapurāṇa
Mātṛkābhedatantra
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Toḍalatantra
Ānandakanda
Śivasūtravārtika
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haṭhayogapradīpikā
Rasakāmadhenu
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Baudhāyanadharmasūtra
BaudhDhS, 4, 5, 1.1 athātaḥ sampravakṣyāmi sāmargyajuratharvaṇām /
Kauṣītakibrāhmaṇa
KauṣB, 7, 5, 8.0 tau ha samprocāte //
Carakasaṃhitā
Ca, Sū., 5, 14.2 svasthavṛttimabhipretya guṇataḥ sampravakṣyate //
Ca, Sū., 13, 53.1 saṃśodhanādṛte yeṣāṃ rūkṣaṇaṃ sampravakṣyate /
Ca, Sū., 26, 57.2 paraṃ cāto vipākānāṃ lakṣaṇaṃ sampravakṣyate //
Ca, Vim., 3, 9.3 garīyastvaṃ viśeṣeṇa hetumat sampravakṣyate //
Mahābhārata
MBh, 1, 55, 5.2 tat te 'haṃ sampravakṣyāmi pṛcchate bharatarṣabha //
MBh, 1, 60, 36.2 anvayaṃ sampravakṣyāmi pakṣaiśca kulato gaṇān //
MBh, 1, 71, 4.1 tat te 'haṃ sampravakṣyāmi pṛcchato janamejaya /
MBh, 1, 97, 11.4 eṣā trayī tu samproktā svargamokṣaphalapradā //
MBh, 2, 11, 52.3 tat te 'haṃ sampravakṣyāmi māhātmyaṃ tasya dhīmataḥ /
MBh, 3, 219, 46.2 tān ahaṃ sampravakṣyāmi namaskṛtya maheśvaram //
MBh, 6, 12, 22.2 varṣāṇi teṣu kauravya samproktāni manīṣibhiḥ //
MBh, 7, 38, 3.2 hanta te sampravakṣyāmi vimardam atidāruṇam /
MBh, 7, 62, 1.2 hanta te sampravakṣyāmi sarvaṃ pratyakṣadarśivān /
MBh, 7, 148, 58.2 yaṃ janāḥ sampravakṣyanti yāvad bhūmir dhariṣyati //
MBh, 9, 62, 7.3 tat te 'haṃ sampravakṣyāmi yathāvad bharatarṣabha //
MBh, 11, 8, 19.2 tat te 'haṃ sampravakṣyāmi kathaṃ sthairyaṃ bhavet tava //
MBh, 12, 105, 2.3 tat te 'haṃ sampravakṣyāmi tannibodha yudhiṣṭhira //
MBh, 12, 136, 46.1 hantainaṃ sampravakṣyāmi hetum ātmābhirakṣaṇe /
MBh, 12, 203, 43.2 tathā taṃ sampravakṣyāmi bhūtagrāmaṃ svakarmajam //
MBh, 12, 222, 7.2 tāṃ te 'haṃ sampravakṣyāmi yanmāṃ pṛcchasi vai dvija //
MBh, 12, 238, 20.3 tat te 'haṃ sampravakṣyāmi yanmāṃ tvaṃ paripṛcchasi //
MBh, 12, 239, 2.3 tat te 'haṃ sampravakṣyāmi tasya vyākhyām imāṃ śṛṇu //
MBh, 12, 242, 2.2 dharmaṃ te sampravakṣyāmi purāṇam ṛṣisaṃstutam /
MBh, 12, 294, 6.2 hanta te sampravakṣyāmi yad etad anupṛcchasi /
MBh, 12, 338, 7.2 tat te 'haṃ sampravakṣyāmi prasādād amitaujasaḥ //
MBh, 13, 25, 2.3 tat te 'haṃ sampravakṣyāmi tad ihaikamanāḥ śṛṇu //
MBh, 13, 47, 10.2 ataste niyamaṃ vitte sampravakṣyāmi bhārata //
MBh, 14, 16, 17.1 tat te 'haṃ sampravakṣyāmi yathāvanmadhusūdana /
MBh, 14, 35, 21.2 tat te 'haṃ sampravakṣyāmi śṛṇu śiṣya yathāgamam //
MBh, 14, 35, 26.2 tān ahaṃ sampravakṣyāmi śāśvatān lokabhāvanān //
MBh, 14, 49, 1.2 hanta vaḥ sampravakṣyāmi yanmāṃ pṛcchatha sattamāḥ /
Manusmṛti
ManuS, 8, 61.2 tādṛśān sampravakṣyāmi yathā vācyam ṛtaṃ ca taiḥ //
ManuS, 8, 229.2 vivādaṃ sampravakṣyāmi yathāvad dharmatattvataḥ //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 3.1 maharṣe sampravakṣyāmi yamo na tvātrilocanam /
Agnipurāṇa
AgniPur, 13, 1.2 bhārataṃ sampravakṣyāmi kṛṣṇamāhātmyalakṣaṇam /
Harivaṃśa
HV, 1, 6.3 tat te 'haṃ sampravakṣyāmi vṛṣṇīnāṃ vaṃśam āditaḥ //
HV, 7, 26.1 ṣaṣṭhaṃ te sampravakṣyāmi tan nibodha narādhipa /
Kūrmapurāṇa
KūPur, 1, 1, 1.2 purāṇaṃ sampravakṣyāmi yaduktaṃ viśvayoninā //
KūPur, 1, 38, 20.1 uṣṇastṛtīyaḥ samproktaścaturthaḥ pravaraḥ smṛtaḥ /
KūPur, 2, 4, 30.1 yogaḥ samprocyate yogī māyā śāstreṣu sūribhiḥ /
KūPur, 2, 26, 1.2 athātaḥ sampravakṣyāmi dānadharmamanuttamam /
KūPur, 2, 37, 127.2 etad vaḥ sampravakṣyāmi gūḍhaṃ gahanamuttamam /
KūPur, 2, 41, 31.1 evamastviti samprocya devo 'pyantaradhīyata /
Liṅgapurāṇa
LiPur, 1, 8, 61.1 prasāda iti samproktaḥ svānte tviha catuṣṭaye /
LiPur, 1, 34, 1.2 etadvaḥ sampravakṣyāmi kathā sarvasvamadya vai /
LiPur, 1, 79, 33.1 samproktaṃ rudragāyatryā āsanaṃ praṇavena vai /
LiPur, 1, 102, 61.2 sādhu sādhviti samprocya tayā tatraiva cārcitam //
LiPur, 2, 23, 1.2 atha te sampravakṣyāmi śivārcanamanuttamam /
LiPur, 2, 30, 1.2 adhunā sampravakṣyāmi tilaparvatamuttamam /
LiPur, 2, 33, 1.2 athānyat sampravakṣyāmi kalpapādapamuttamam /
LiPur, 2, 35, 1.2 atha te sampravakṣyāmi hemadhenuvidhikramam /
LiPur, 2, 37, 1.2 athātaḥ sampravakṣyāmi tiladhenuvidhikramam /
LiPur, 2, 44, 1.2 athānyat sampravakṣyāmi sarvadānottamottamam /
LiPur, 2, 51, 17.2 tāṃ vidyāṃ sampravakṣyāmi sarvapāpapramocanīm //
LiPur, 2, 55, 14.2 abhāvayogaḥ samproktaś cittanirvāṇakārakaḥ //
Matsyapurāṇa
MPur, 15, 36.2 dveṣyāṇi sampravakṣyāmi śrāddhe varjyāni yāni tu //
MPur, 25, 7.1 tatte'haṃ sampravakṣyāmi pṛcchato rājasattama /
MPur, 79, 1.2 athātaḥ sampravakṣyāmi sarvapāpapraṇāśinīm /
MPur, 84, 1.2 athātaḥ sampravakṣyāmi lavaṇācalamuttamam /
MPur, 88, 1.2 athātaḥ sampravakṣyāmi kārpāsācalamuttamam /
MPur, 92, 1.2 athātaḥ sampravakṣyāmi śarkarāśailamuttamam /
MPur, 101, 1.2 athātaḥ sampravakṣyāmi vrataṣaṣṭhīmanuttamām /
MPur, 132, 17.1 tato devaiśca samprokto yāsyāma iti duḥkhitaiḥ /
Nāṭyaśāstra
NāṭŚ, 2, 26.2 mānuṣasya tu gehasya sampravakṣyāmi lakṣaṇam //
NāṭŚ, 4, 21.1 viṣkambhaścaiva samproktastathā caivāparājitaḥ /
NāṭŚ, 4, 25.1 pārśvacchedo 'tha samprokto vidyudbhrāntastathaiva ca /
NāṭŚ, 4, 27.2 dvātriṃśadete samproktā aṅgahārāstu nāmataḥ //
NāṭŚ, 4, 30.1 tānyataḥ sampravakṣyāmi nāmataḥ karmatastathā /
Suśrutasaṃhitā
Su, Sū., 12, 19.2 dagdhasyopaśamārthāya cikitsā sampravakṣyate //
Su, Sū., 46, 525.2 sampravakṣyāmyataścordhvam āhāragatiniścayam //
Su, Nid., 9, 6.2 ṣaṇṇām api hi teṣāṃ tu lakṣaṇaṃ sampravakṣyate //
Su, Śār., 9, 8.3 tiryaggāḥ sampravakṣyāmi karma cāsāṃ yathāyatham //
Su, Cik., 24, 3.2 dhīmatā yadanuṣṭheyaṃ tat sarvaṃ sampravakṣyate //
Su, Cik., 37, 59.2 praṇidhānavidhānaṃ tu nirūhe sampravakṣyate //
Su, Utt., 25, 4.2 ekādaśaprakārasya lakṣaṇaṃ sampravakṣyate //
Bhāgavatapurāṇa
BhāgPur, 3, 26, 1.2 atha te sampravakṣyāmi tattvānāṃ lakṣaṇaṃ pṛthak /
Garuḍapurāṇa
GarPur, 1, 22, 5.2 pūjanaṃ sampravakṣyāmi karṇikāyāṃ hṛdambuje //
GarPur, 1, 32, 9.1 adhunā sampravakṣyāmi pañcatattvārcanaṃ śubham /
GarPur, 1, 50, 82.2 aśaucaṃ sampravakṣyāmi aśuciḥ pātakī sadā //
GarPur, 1, 51, 1.2 athātaḥ sampravakṣyāmi dānadharmamanuttamam /
GarPur, 1, 112, 2.2 tamimaṃ sampravakṣyāmi ye yathākathitaṃ kila //
GarPur, 1, 145, 1.2 bhārataṃ sampravakṣyāmi bhārāvataraṇaṃ bhuvaḥ /
Mātṛkābhedatantra
MBhT, 7, 1.2 athātaḥ sampravakṣyāmi tripurāmantram uttamam /
MBhT, 8, 30.1 athātaḥ sampravakṣyāmi vidhānaṃ śṛṇu pārvati /
MBhT, 12, 1.2 athātaḥ sampravakṣyāmi pūjādhāraṃ sudurlabham //
MBhT, 12, 14.1 athātaḥ sampravakṣyāmi śivaliṅgasya lakṣaṇam /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 23.0 pūrvakalpasiddhaṃ parāśaravākyaṃ kalidharme kṛṣyādau yathāvṛttaṃ tathaivāhaṃ sampravakṣyāmi //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 25.0 gurutaraviṣaye vinayaḥ kartavyaḥ iti śiṣṭācāraṃ śikṣayituṃ śaktyā sampravakṣyāmi ityuktam //
Rasamañjarī
RMañj, 1, 19.1 athātaḥ sampravakṣyāmi pāradasya ca śodhanam /
RMañj, 2, 1.1 athātaḥ sampravakṣyāmi rasajāraṇamuttamam /
RMañj, 10, 39.2 kālajñānena samproktaṃ pakṣamekaṃ sa jīvati //
RMañj, 10, 43.1 athātaḥ sampravakṣyāmi chāyāpuruṣalakṣaṇam /
Rasaprakāśasudhākara
RPSudh, 11, 1.1 athātaḥ sampravakṣyāmi dhātūnāṃ kautukaṃ paraṃ /
RPSudh, 11, 1.3 tadahaṃ sampravakṣyāmi yatkṛtvā nā sukhī bhavet //
Rasaratnasamuccaya
RRS, 8, 42.0 mṛtasya punarudbhūtiḥ samproktotthāpanākhyayā //
RRS, 11, 60.3 rasarājasya samprokto bandhanārtho hi vārttikaiḥ //
Rasaratnākara
RRĀ, R.kh., 2, 3.1 athātaḥ sampravakṣyāmi doṣāṣṭakanivāraṇam /
RRĀ, Ras.kh., 1, 2.1 athātaḥ sampravakṣyāmi dehasiddhiṃ suśobhanām /
RRĀ, V.kh., 20, 130.1 athātaḥ sampravakṣyāmi guṭikābaṃdhamuttamam /
Rasendrasārasaṃgraha
RSS, 1, 14.1 athātaḥ sampravakṣyāmi pāradasya viśodhanam /
Rasārṇava
RArṇ, 12, 129.1 athātaḥ sampravakṣyāmi kumudinyā vidhiṃ priye /
RArṇ, 12, 201.3 athātaḥ sampravakṣyāmi kartarīrasabandhanam //
RArṇ, 12, 212.0 athātaḥ sampravakṣyāmi viṣodarasabandhanam //
RArṇ, 17, 30.2 tattāraṃ dalasamproktaṃ melanaṃ paramaṃ matam //
RArṇ, 18, 172.2 rasavādīti samproktā itare dveṣavādinaḥ //
Rājanighaṇṭu
RājNigh, Śat., 105.1 mahārāṣṭrī tu samproktā śāradī toyapippalī /
RājNigh, Āmr, 160.2 kṣudrāmalakasamproktaṃ kṣudrajātīphalaṃ ca tat //
RājNigh, 13, 75.3 madhūṣitaṃ ca samproktaṃ madhūtthaṃ conaviṃśati //
RājNigh, 13, 87.2 kapotakaṃ ca kāpotaṃ samproktaṃ śarabhūmitam //
RājNigh, 13, 101.3 mayūratutthaṃ samproktaṃ śikhikaṇṭhaṃ daśāhvayam //
RājNigh, 13, 190.3 vaiḍūryaratnaṃ samproktaṃ jñeyaṃ vidūrajaṃ tathā //
RājNigh, Sattvādivarga, 20.2 tānataḥ sampravakṣyāmi saṃkṣepārthaṃ samañjasam //
RājNigh, Miśrakādivarga, 40.2 śvadaṃṣṭrā ceti samprokto yogaḥ pañcagaṇābhidhaḥ //
RājNigh, Ekārthādivarga, Ekārthavarga, 36.2 mṛduḥ kanyā tu samproktā jīvā syājjīvake tathā //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 7.1 karkandhūśceti samprokto badare pūtimārute /
RājNigh, Ekārthādivarga, Caturarthāḥ, 3.2 pathyāyāṃ sampravakṣyante catasraśca bhiṣagvaraiḥ //
RājNigh, Ekārthādivarga, Saptārthāḥ, 6.2 śreyasyāṃ ceti samproktā ambaṣṭhā gajapippalī //
Skandapurāṇa
SkPur, 13, 57.1 sādhu sādhviti samprocya devatāste punarvibhum /
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 17.2 athānyat sampravakṣyāmi yonimudrāsanaṃ priye //
ToḍalT, Pañcamaḥ paṭalaḥ, 32.2 athātaḥ sampravakṣyāmi sūtraṃ paramagopanam //
ToḍalT, Daśamaḥ paṭalaḥ, 4.1 athātaḥ sampravakṣyāmi svalpayoniṃ śṛṇu priye /
Ānandakanda
ĀK, 1, 1, 8.1 tatsarvaṃ sampravakṣyāmi śṛṇu bhairavi samprati /
ĀK, 1, 4, 243.2 athātaḥ sampravakṣyāmi pakvabījaṃ surārcite //
ĀK, 1, 4, 250.2 athātaḥ sampravakṣyāmi caturbījaṃ varānane //
ĀK, 1, 15, 138.2 athātaḥ sampravakṣyāmi pathyākalpam anūpamam //
ĀK, 1, 23, 402.1 athātaḥ sampravakṣyāmi śvetaguñjāvidhiṃ priye /
ĀK, 1, 23, 408.1 athātaḥ sampravakṣyāmi kartarīrasabandhanam /
ĀK, 1, 23, 427.6 athātaḥ sampravakṣyāmi viṣodarasabandhanam //
ĀK, 2, 1, 141.2 adhunā sampravakṣyāmi tatkriyās tadguṇānapi //
ĀK, 2, 1, 281.2 kapotakaṃ ca kāpotaṃ samproktaṃ śakrabhūmijam //
ĀK, 2, 5, 17.1 adhunā sampravakṣyāmi kāntasaṃskāratadguṇān /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 9.1, 2.0 svapnaḥ svātmaiva samprokto vikalpāḥ svātmasambhavāḥ //
Gheraṇḍasaṃhitā
GherS, 1, 30.1 athātaḥ sampravakṣyāmi jihvāśodhanakāraṇam /
GherS, 4, 1.2 athātaḥ sampravakṣyāmi pratyāhārakam uttamam /
GherS, 5, 1.2 athātaḥ sampravakṣyāmi prāṇāyāmasya yad vidhim /
Gokarṇapurāṇasāraḥ
GokPurS, 3, 60.2 niṣkṛtiṃ sampravakṣyāmi tīvrataptasya te adhunā /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 19.1 niyamā daśa samproktā yogaśāstraviśāradaiḥ /
Rasakāmadhenu
RKDh, 1, 1, 197.2 ityetā mṛttikāḥ pañca samproktā rasakarmaṇi //
RKDh, 1, 5, 31.4 athātaḥ sampravakṣyāmi bījānāṃ sādhanaṃ priye /
Rasārṇavakalpa
RAK, 1, 325.3 tvāmahaṃ sampravakṣyāmi śṛṇuṣvāyatalocane //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 2.2 tatte 'haṃ sampravakṣyāmi yattvayā paripṛcchitam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 21.1 tadahaṃ sampravakṣyāmi purāṇārthaviśārada /
SkPur (Rkh), Revākhaṇḍa, 9, 1.2 punaryugāntaṃ te cānyaṃ sampravakṣyāmi tacchṛṇu /
SkPur (Rkh), Revākhaṇḍa, 13, 41.2 tānahaṃ sampravakṣyāmi devī prāha yathā mama //
SkPur (Rkh), Revākhaṇḍa, 21, 4.2 tatte 'haṃ sampravakṣyāmi śṛṇuṣvaikamanā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 60, 9.1 tatte 'haṃ sampravakṣyāmi śṛṇu yatnena pāṇḍava /
SkPur (Rkh), Revākhaṇḍa, 73, 17.3 tadahaṃ sampravakṣyāmi śṛṇuṣva dharmanandana //
SkPur (Rkh), Revākhaṇḍa, 90, 5.1 tatte 'haṃ sampravakṣyāmi kathāṃ pāpapraṇāśinīm /
SkPur (Rkh), Revākhaṇḍa, 125, 5.3 tatsarvaṃ sampravakṣyāmi namaskṛtya svayambhuvam //
SkPur (Rkh), Revākhaṇḍa, 142, 6.1 taṃ te 'haṃ sampravakṣyāmi śṛṇuṣvaikāgramānasaḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 50.1 tāni te sampravakṣyāmi yeṣu dattaṃ mahāphalam /
SkPur (Rkh), Revākhaṇḍa, 156, 37.1 tadahaṃ sampravakṣyāmi śṛṇuṣvaikamanā nṛpa /
SkPur (Rkh), Revākhaṇḍa, 159, 10.2 tatte 'haṃ sampravakṣyāmi śṛṇuṣvaikamanā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 180, 5.3 tatte 'haṃ sampravakṣyāmi pṛcchate nipuṇāya vai //
SkPur (Rkh), Revākhaṇḍa, 212, 1.2 athānyat sampravakṣyāmi devasya caritaṃ mahat /
SkPur (Rkh), Revākhaṇḍa, 214, 1.2 caturthaṃ sampravakṣyāmi devasya caritaṃ mahat /
SkPur (Rkh), Revākhaṇḍa, 220, 10.1 tasmāt te sampravakṣyāmi praśnasyāsyottaraṃ śubham /
Sātvatatantra
SātT, 1, 50.1 atha te sampravakṣyāmi līlādehān hareḥ pṛthak /
SātT, 8, 1.2 atha te sampravakṣyāmi rahasyaṃ hy etad uttamam /
Uḍḍāmareśvaratantra
UḍḍT, 1, 31.3 athānyat sampravakṣyāmi prayogaṃ bhuvi durlabham /
UḍḍT, 1, 35.2 athānyat sampravakṣyāmi prayogaṃ bhuvi durlabham //
UḍḍT, 1, 39.1 athānyat sampravakṣyāmi śatror uccāṭanaṃ varam /
UḍḍT, 1, 61.2 athānyat sampravakṣyāmi yasya dhyānena sādhanam //
UḍḍT, 1, 70.1 svayaṃ rudreṇa samproktaṃ sarvakāryaprasādhakam /
UḍḍT, 2, 1.1 athānyat sampravakṣyāmi jalastambhanam uttamam /
UḍḍT, 2, 38.3 athānyat sampravakṣyāmi kuṣṭhīkaraṇam uttamam //
UḍḍT, 2, 47.2 athānyat sampravakṣyāmi vaśyādikaraṇaṃ param //
UḍḍT, 4, 1.1 athātaḥ sampravakṣyāmi bhūtavāde sudurlabham /
UḍḍT, 5, 9.2 adhunā sampravakṣyāmi yogānāṃ sāram uttamam //
UḍḍT, 6, 2.1 athātaḥ sampravakṣyāmi śarīrajñānam uttamam /
UḍḍT, 8, 1.1 athānyat sampravakṣyāmi nārīṇāṃ garbhadhāraṇam /
UḍḍT, 8, 11.11 adhunā sampravakṣyāmi mantrān me phaladāyakāḥ /
UḍḍT, 9, 1.1 athānyat sampravakṣyāmi auṣadhaṃ paramadurlabham /
UḍḍT, 9, 21.2 athānyat sampravakṣyāmi tilakaṃ sarvakāmikam /