Occurrences

Āśvalāyanagṛhyasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Daśakumāracarita
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Kathāsaritsāgara
Tantrāloka

Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 6, 7.0 uparateṣu śabdeṣu sampraviṣṭeṣu vā gṛhaṃ niveśanaṃ vā dakṣiṇāddvārapakṣāt prakramya avicchinnām udakadhārāṃ haret tantuṃ tanvan rajaso bhānum anvihīty ottarasmāt //
Mahābhārata
MBh, 1, 68, 36.1 bhāryāṃ patiḥ sampraviśya sa yasmājjāyate punaḥ /
MBh, 1, 75, 7.2 samudraṃ sampravekṣyāmo nānyad asti parāyaṇam /
MBh, 1, 182, 1.4 prāg eva sampraviṣṭeṣu bhavanaṃ bhrātṛṣu triṣu /
MBh, 3, 133, 15.2 kathaṃ yajñaṃ daśavarṣo viśes tvaṃ vinītānāṃ viduṣāṃ sampraveśyam /
MBh, 3, 239, 14.3 kathaṃ vā sampravekṣyāmas tvadvihīnāḥ puraṃ vayam //
MBh, 7, 19, 47.2 chinnābhrāṇīva saṃpetuḥ sampraviśya parasparam //
MBh, 7, 51, 37.3 ihaiva sampraveṣṭāhaṃ jvalitaṃ jātavedasam //
MBh, 12, 15, 57.1 yathā hi puruṣaḥ śālāṃ punaḥ sampraviśennavām /
MBh, 12, 123, 21.2 dharmānvitān sampraviśed bahiḥ kṛtvaiva duṣkṛtīn //
MBh, 12, 132, 14.1 brahmakṣatraṃ sampraviśed bahu kṛtvā suduṣkaram /
MBh, 12, 202, 15.2 antarbhūmiṃ sampraviśya jagāma ditijān prati //
MBh, 13, 40, 44.2 tasmād imāṃ sampraviśya ruciṃ sthāsye 'ham adya vai //
MBh, 13, 40, 46.2 gātrāṇi gātrair asyāhaṃ sampravekṣye 'bhirakṣitum //
MBh, 13, 50, 6.2 gaṅgāyamunayor madhye jalaṃ sampraviveśa ha //
Manusmṛti
ManuS, 9, 8.1 patir bhāryāṃ sampraviśya garbho bhūtveha jāyate /
Rāmāyaṇa
Rām, Utt, 26, 40.2 dharṣaṇāṃ tāṃ parāṃ śrutvā dhyānaṃ sampraviveśa ha //
Rām, Utt, 32, 72.2 tadārjunaḥ sampraviveśa tāṃ purīṃ baliṃ nigṛhyeva sahasralocanaḥ //
Rām, Utt, 96, 17.2 pragṛhya lakṣmaṇaṃ śakro divaṃ sampraviveśa ha //
Daśakumāracarita
DKCar, 2, 3, 146.1 punarasyāmeva pramadavanavāṭīśṛṅgāṭikāyām ātharvaṇikena vidhinā saṃjñapitapaśunābhihutya mukte hiraṇyaretasi dhūmapaṭena sampraviṣṭena mayāsmin eva latāmaṇḍape sthātavyam //
Harivaṃśa
HV, 3, 48.1 āgacchata drutaṃ devā aditiṃ sampraviśya vai /
Liṅgapurāṇa
LiPur, 1, 87, 10.1 tāmājñāṃ sampraviśyāhaṃ cintayan jagatāṃ hitam /
Matsyapurāṇa
MPur, 29, 9.2 samudraṃ sampravekṣyāmi nānyadasti parāyaṇam //
MPur, 167, 26.1 sampraviṣṭaḥ punaḥ kukṣiṃ mārkaṇḍeyo'tivismayaḥ /
Viṣṇupurāṇa
ViPur, 1, 15, 128.1 āgacchata drutaṃ devā aditiṃ sampraviśya vai /
Kathāsaritsāgara
KSS, 1, 6, 140.2 devasya vadane sākṣāt sampraviṣṭā na saṃśayaḥ //
Tantrāloka
TĀ, 3, 174.1 viṣatattve sampraviśya na bhūtaṃ na viṣaṃ na ca /