Occurrences

Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Pāśupatasūtra
Rāmāyaṇa
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Skandapurāṇa
Spandakārikā
Tantrāloka
Haṭhayogapradīpikā

Aṣṭasāhasrikā
ASāh, 6, 10.37 evaṃ sa pariṇāmo nimittayogena pariṇāmyamāno viṣatvāya sampravartate tadyathāpi nāma tatsaviṣaṃ bhojanameva /
Carakasaṃhitā
Ca, Indr., 6, 11.1 yasya mūtraṃ purīṣaṃ ca grathitaṃ sampravartate /
Ca, Cik., 4, 86.1 viśeṣato viṭpathasampravṛtte payo mataṃ mocarasena siddham /
Mahābhārata
MBh, 1, 2, 233.49 sampravṛtto 'śvamedhaśca yatra śakreṇa dharṣitaḥ /
MBh, 1, 192, 7.127 utkṛṣṭabherīninade sampravṛtte mahārave /
MBh, 3, 2, 21.2 duḥkhaṃ caturbhiḥ śārīraṃ kāraṇaiḥ sampravartate //
MBh, 3, 78, 1.2 praśānte tu pure hṛṣṭe sampravṛtte mahotsave /
MBh, 3, 100, 1.3 kāleyāḥ sampravartanta trailokyasya vināśane //
MBh, 3, 132, 2.2 vetsyāmi vāṇīm iti sampravṛttāṃ sarasvatīṃ śvetaketur babhāṣe //
MBh, 3, 178, 39.2 ajñānāt sampravṛttasya bhagavan kṣantum arhasi //
MBh, 3, 193, 21.2 saṃvatsarasya paryante niḥśvāsaḥ sampravartate /
MBh, 3, 213, 27.1 amāvāsyāṃ sampravṛttaṃ muhūrtaṃ raudram eva ca /
MBh, 3, 218, 17.3 vigrahaḥ sampravarteta bhūtabhedān mahābala //
MBh, 4, 47, 13.1 sampravṛtte tu saṃgrāme bhāvābhāvau jayājayau /
MBh, 5, 17, 10.2 adharme sampravṛttastvaṃ dharmaṃ na pratipadyase /
MBh, 5, 47, 25.1 mahābhaye sampravṛtte rathasthaṃ vivartamānaṃ samare kṛtāstram /
MBh, 5, 70, 70.1 pratighātena sāntvasya dāruṇaṃ sampravartate /
MBh, 6, BhaGī 14, 22.3 na dveṣṭi sampravṛttāni na nivṛttāni kāṅkṣati //
MBh, 7, 64, 31.1 sa saṃprahārastumulaḥ sampravṛttaḥ sudāruṇaḥ /
MBh, 8, 45, 60.1 yaḥ saṃprahāre niśi sampravṛtte droṇena viddho 'tibhṛśaṃ tarasvī /
MBh, 9, 33, 1.2 tasmin yuddhe mahārāja sampravṛtte sudāruṇe /
MBh, 9, 40, 13.1 tasmiṃstu vidhivat satre sampravṛtte sudāruṇe /
MBh, 9, 59, 6.2 ayaṃ tvaśāstravinmūḍhaḥ svacchandāt sampravartate //
MBh, 12, 4, 5.1 tataḥ svayaṃvare tasmin sampravṛtte mahotsave /
MBh, 12, 35, 23.2 bahuśaḥ kāmakāreṇa na ced yaḥ sampravartate //
MBh, 12, 62, 6.1 ṣaṭkarmasampravṛttasya āśrameṣu caturṣvapi /
MBh, 12, 68, 22.1 na yajñāḥ sampravarteran vidhivat svāptadakṣiṇāḥ /
MBh, 12, 68, 23.1 na vṛṣāḥ sampravarteranna mathyeraṃśca gargarāḥ /
MBh, 12, 68, 29.1 anayāḥ sampravarteran bhaved vai varṇasaṃkaraḥ /
MBh, 12, 70, 16.2 tatastu dvāparaṃ nāma sa kālaḥ sampravartate //
MBh, 12, 79, 10.2 rucite vartate dharmo na balāt sampravartate //
MBh, 12, 79, 11.1 ityevaṃ sampravartanta vyavahārāḥ purātanāḥ /
MBh, 12, 91, 33.2 adharmāḥ sampravartante prajāsaṃkarakārakāḥ //
MBh, 12, 108, 17.2 yathāvat sampravartanto vivardhante gaṇottamāḥ //
MBh, 12, 140, 4.2 naikaśākhena dharmeṇa yātraiṣā sampravartate //
MBh, 12, 198, 17.1 ekasyādyā pravṛttistu pradhānāt sampravartate /
MBh, 12, 199, 27.2 anenaiva vidhinā sampravṛtto guṇādāne brahmaśarīram eti //
MBh, 12, 207, 11.2 sampravṛttam udīrṇaṃ ca nigṛhṇīyād dvijo manaḥ //
MBh, 12, 208, 9.1 avāgyogaprayogeṇa manojñaṃ sampravartate /
MBh, 12, 215, 15.1 svabhāvāt sampravartante nivartante tathaiva ca /
MBh, 12, 236, 15.2 vānaprastho gṛhasthaśca tato 'nyaḥ sampravartate //
MBh, 12, 240, 11.2 anvarthāḥ sampravartante rathanemim arā iva //
MBh, 12, 271, 18.1 yathā ca sampravartante yasmiṃstiṣṭhanti vā vibho /
MBh, 12, 295, 29.1 yo 'ham ajñānasaṃmohād ajñayā sampravṛttavān /
MBh, 13, 66, 11.2 nīrajātena hi vinā na kiṃcit sampravartate //
MBh, 13, 66, 15.2 tacca sarvaṃ naravyāghra pānīyāt sampravartate //
MBh, 13, 75, 12.1 śeṣotsarge karmabhir dehamokṣe sarasvatyaḥ śreyasi sampravṛttāḥ /
MBh, 13, 82, 2.1 ṛte dadhighṛteneha na yajñaḥ sampravartate /
MBh, 13, 85, 10.1 tatastasmin sampravṛtte satre jvalitapāvake /
MBh, 13, 91, 3.2 yathā śrāddhaṃ sampravṛttaṃ yasmin kāle yadātmakam /
MBh, 13, 97, 25.2 annataḥ sampravartante yathā tvaṃ vettha bhārgava //
MBh, 14, 23, 5.2 udāne saṃbhṛto vāyuḥ samānaḥ sampravartate //
Pāśupatasūtra
PāśupSūtra, 5, 13.0 bhūyiṣṭhaṃ sampravartate //
Rāmāyaṇa
Rām, Bā, 29, 9.1 mantravac ca yathānyāyaṃ yajño 'sau sampravartate /
Rām, Ay, 111, 9.1 sampravṛttā niśā sīte nakṣatrasamalaṃkṛtā /
Rām, Yu, 34, 2.2 sampravṛttaṃ niśāyuddhaṃ tadā vāraṇarakṣasām //
Kātyāyanasmṛti
KātySmṛ, 1, 50.1 tasmāt tat sampravarteta nānyathaiva pravartayet /
KātySmṛ, 1, 955.1 aśāstravihitaṃ yac ca prajāyāṃ sampravartate /
Kūrmapurāṇa
KūPur, 1, 4, 55.2 tridhā vibhajya cātmānaṃ traikālye sampravartate /
KūPur, 1, 11, 268.2 ṛgyajuḥsāmarūpeṇa sargādau sampravartate //
KūPur, 2, 4, 1.3 māhātmyaṃ devadevasya yenedaṃ sampravartate //
KūPur, 2, 6, 32.2 sāpīśvaraniyogena coditā sampravartate //
Laṅkāvatārasūtra
LAS, 2, 15.2 ubhayāntakathā kena kathaṃ vā sampravartate //
Liṅgapurāṇa
LiPur, 1, 3, 26.1 vaikārikaḥ sāttviko vai yugapatsampravartate /
LiPur, 1, 10, 26.1 na mithyā sampravartante śamasyaiva tu lakṣaṇam /
LiPur, 1, 40, 44.2 prajāsu brahmahatyādi tadā vai sampravartate //
LiPur, 1, 43, 45.2 yasmāt suvarṇānniḥsṛtya nadyeṣā sampravartate //
LiPur, 1, 61, 13.1 kalpādau sampravṛttāni nirmitāni svayaṃbhuvā /
LiPur, 1, 70, 39.1 vaikārikaḥ sa sargastu yugapat sampravartate /
LiPur, 1, 70, 99.2 tridhā vibhajya cātmānaṃ trailokyaṃ sampravartate //
LiPur, 1, 88, 64.1 te nityaṃ yamaviṣayeṣu sampravṛttāḥ krośantaḥ satatamaniṣṭasaṃprayogaiḥ /
LiPur, 2, 1, 52.2 hitāya sampravṛttā vai kuśasthalanivāsinaḥ //
Matsyapurāṇa
MPur, 62, 3.1 kathāsu sampravṛttāsu dharmyāsu lalitāsu ca /
MPur, 124, 80.2 vyuṣṭiryāvatprabhā saurī puṣkarātsampravartate //
MPur, 140, 40.2 mayam asuravīrasampravṛttaṃ vividhuḥ śastravarairhatārayaḥ //
MPur, 145, 58.1 vidhistotraṃ tathā hautraṃ pūrvavatsampravartate /
Nāradasmṛti
NāSmṛ, 2, 15/16, 9.1 pāruṣyadoṣāvṛtayor yugapat sampravṛttayoḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 13, 10.0 tasmāt ṣaṣṭhaprathamamāsayorabhyantare nityayuktasya kramaśo guṇāḥ sampravartante //
PABh zu PāśupSūtra, 5, 46, 42.0 tasyaivaṃ carataḥ yogaḥ pravartate ubhayathā yaṣṭavyaḥ atyāgatiṃ gamayate nānyabhaktistu śaṃkare evaṃ devanityatānityayuktatā adhyayanaṃ dhyānaṃ smaraṇaṃ nityasāyujyamiti vistaraḥ vibhāgaḥ kriyālakṣaṇaṃ kriyoparamalakṣaṇaṃ dūradarśanaśravaṇamananavijñānāni gaṇapatiḥ bhūyiṣṭhaṃ sampravartate siddhaḥ gacched duḥkhānāmantam ityevamādyo vibhāgaḥ //
Suśrutasaṃhitā
Su, Nid., 10, 22.2 grahaṇācca śarīrasya śukravat sampravartate //
Su, Śār., 4, 23.2 strīṣu vyāyacchataś cāpi harṣāttat sampravartate //
Su, Utt., 17, 75.1 athāpyupari viddhe tu kaṣṭā ruk sampravartate /
Su, Utt., 39, 75.2 vividhenābhighātena jvaro yaḥ sampravartate //
Su, Utt., 50, 10.2 cireṇa yamalair vegair yā hikkā sampravartate //
Su, Utt., 51, 3.1 yaireva kāraṇair hikkā bahubhiḥ sampravartate /
Su, Utt., 58, 11.2 tasya nābhyeti yadi vā kathaṃcit sampravartate //
Su, Utt., 58, 20.2 tasya mūtrayutaṃ retaḥ sahasā sampravartate //
Viṣṇupurāṇa
ViPur, 1, 2, 60.2 brahmā bhūtvāsya jagato visṛṣṭau sampravartate //
ViPur, 1, 3, 3.1 tan nibodha yathā sarge bhagavān sampravartate /
ViPur, 1, 9, 27.1 na yajñāḥ sampravartante na tapasyanti tāpasāḥ /
ViPur, 1, 22, 39.1 sargasthityantakāleṣu tridhaivaṃ sampravartate /
ViPur, 5, 22, 18.2 līlā jagatpatestasya chandataḥ sampravartate //
Bhāgavatapurāṇa
BhāgPur, 1, 3, 24.2 tataḥ kalau sampravṛtte sammohāya suradviṣām //
BhāgPur, 11, 10, 4.2 jijñāsāyāṃ sampravṛtto nādriyet karmacodanām //
Garuḍapurāṇa
GarPur, 1, 151, 6.1 cireṇa yamalairvegairyā hikkā sampravartate /
GarPur, 1, 168, 41.1 śukrābhāvo bhramo mūrchā tarṣo 'mlāt sampravartate /
Rasaratnasamuccaya
RRS, 1, 61.2 sampravṛtte ca sambhoge trilokīkṣobhakāriṇi //
RRS, 14, 39.1 vamane sampravṛtte tu guḍūcīdravamāharet /
Rasendracūḍāmaṇi
RCūM, 15, 4.2 sampravṛtte tu sambhoge trilokīkṣobhakāriṇi //
Skandapurāṇa
SkPur, 22, 27.2 yasmātsuvarṇānniḥsṛtya nadyekā sampravartata /
Spandakārikā
SpandaKār, Tṛtīyo niḥṣyandaḥ, 5.2 tattathā balamākramya na cirāt sampravartate //
Tantrāloka
TĀ, 4, 36.1 śaktipātastu tatraiṣa kramikaḥ sampravartate /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 30.2 manaḥprāṇalaye kaścid ānandaḥ sampravartate //