Occurrences

Ṛgvedakhilāni
Mahābhārata
Kāmasūtra
Matsyapurāṇa

Ṛgvedakhilāni
ṚVKh, 2, 13, 6.1 śaṃ naḥ kanikradad devaḥ parjanyo abhivarṣatv oṣadhayaḥ sampravardhantam /
Mahābhārata
MBh, 3, 133, 9.2 na jñāyate kāyavṛddhyā vivṛddhir yathāṣṭhīlā śālmaleḥ sampravṛddhā /
MBh, 3, 184, 19.3 tair evāhaṃ sampravṛddhā bhavāmi āpyāyitā rūpavatī ca vipra //
MBh, 3, 211, 3.1 tapasas tu phalaṃ dṛṣṭvā sampravṛddhaṃ tapo mahat /
MBh, 5, 35, 43.1 śrīr maṅgalāt prabhavati prāgalbhyāt sampravardhate /
MBh, 5, 36, 63.2 jñātayaḥ sampravardhante sarasīvotpalānyuta //
MBh, 5, 39, 60.2 catvāri sampravardhante kīrtir āyur yaśobalam //
MBh, 5, 158, 21.1 nānājanaughaṃ yudhi sampravṛddhaṃ gāṅgaṃ yathā vegam avāraṇīyam /
Kāmasūtra
KāSū, 1, 3, 13.1 ācāryāstu kanyānāṃ pravṛttapuruṣasaṃprayogā sahasampravṛddhā dhātreyikā /
Matsyapurāṇa
MPur, 38, 3.3 yo vai vidvāṃstapasā sampravṛddhaḥ sa eva pūjyo bhavati dvijānām //
MPur, 47, 38.1 mṛdho balivimardāya sampravṛddhaḥ sudāruṇaḥ /