Occurrences

Mahābhārata
Rāmāyaṇa
Harivaṃśa
Kāmasūtra
Matsyapurāṇa
Nāṭyaśāstra
Viṣṇupurāṇa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 23, 1.2 samprahṛṣṭāstato nāgā jaladhārāplutāstadā /
MBh, 1, 69, 34.3 purohitam amātyāṃśca samprahṛṣṭo 'bravīd idam //
MBh, 1, 94, 89.2 tasya tad vacanaṃ śrutvā samprahṛṣṭatanūruhaḥ /
MBh, 1, 104, 9.47 evam uktā tataḥ kuntī samprahṛṣṭatanūruhā /
MBh, 1, 154, 13.1 samprahṛṣṭamanāścāpi rāmāt paramasaṃmatam /
MBh, 2, 1, 13.1 pratigṛhya tu tad vākyaṃ samprahṛṣṭo mayastadā /
MBh, 2, 1, 16.2 samprahṛṣṭo mayo rājan pāṇḍavasya ca tattvataḥ /
MBh, 2, 18, 8.3 bhīmapārthau samālokya samprahṛṣṭamukhau sthitau //
MBh, 3, 76, 5.2 janasya samprahṛṣṭasya nalaṃ dṛṣṭvā tathāgatam //
MBh, 3, 106, 1.2 te taṃ dṛṣṭvā hayaṃ rājan samprahṛṣṭatanūruhāḥ /
MBh, 3, 146, 22.1 hriyamāṇaśramaḥ pitrā samprahṛṣṭatanūruhaḥ /
MBh, 3, 146, 63.1 sa bhīmasenas taṃ śrutvā samprahṛṣṭatanūruhaḥ /
MBh, 3, 149, 11.1 pratyuvāca tato bhīmaḥ samprahṛṣṭatanūruhaḥ /
MBh, 3, 165, 3.1 athābravīt punar devaḥ samprahṛṣṭatanūruhaḥ /
MBh, 3, 219, 30.2 atyarthaṃ śiśumāṃsena samprahṛṣṭā durāsadā //
MBh, 4, 1, 22.6 apyetān pāṇinā spṛṣṭvā samprahṛṣyanti mānavāḥ /
MBh, 4, 5, 8.2 guror vacanam ājñāya samprahṛṣṭo dhanaṃjayaḥ /
MBh, 4, 63, 22.2 tato virāṭo nṛpatiḥ samprahṛṣṭatanūruhaḥ /
MBh, 5, 5, 14.2 samājagmur mahīpālāḥ samprahṛṣṭā mahābalāḥ //
MBh, 5, 14, 2.1 indrāṇī samprahṛṣṭā sā sampūjyainām apṛcchata /
MBh, 5, 149, 47.1 evam ukte tu kṛṣṇena saṃprahṛṣyan narottamāḥ /
MBh, 5, 150, 24.1 tad utsava ivodagraṃ samprahṛṣṭanarāvṛtam /
MBh, 6, 41, 96.1 tato yudhiṣṭhiro rājā samprahṛṣṭaḥ sahānujaiḥ /
MBh, 6, 43, 52.2 abhyudyayau samprahṛṣṭo hṛṣṭarūpaṃ paraṃtapa //
MBh, 6, 81, 37.1 āścaryabhūtaṃ sumahat tvadīyā dṛṣṭvaiva tad bhārata samprahṛṣṭāḥ /
MBh, 7, 17, 4.1 atīva samprahṛṣṭāṃstān upalabhya dhanaṃjayaḥ /
MBh, 7, 112, 14.2 abhyanandaṃstvadīyāśca samprahṛṣṭāśca cāraṇāḥ //
MBh, 8, 27, 16.2 yodhānāṃ samprahṛṣṭānāṃ tathā samabhavat svanaḥ //
MBh, 8, 52, 1.3 viśokaḥ samprahṛṣṭaś ca kṣaṇena samapadyata //
MBh, 8, 55, 73.2 samāśvastāḥ sthitā rājan samprahṛṣṭāḥ parasparam /
MBh, 8, 63, 82.3 kuntīṃ pitṛṣvasāraṃ ca samprahṛṣṭo janārdana //
MBh, 8, 65, 17.1 sa vīra kiṃ muhyasi nāvadhīyase nadanty ete kuravaḥ samprahṛṣṭāḥ /
MBh, 9, 24, 45.1 dṛṣṭvā tu tān āpatataḥ samprahṛṣṭānmahārathān /
MBh, 9, 29, 34.1 evam uktvā tato vyādhāḥ samprahṛṣṭā dhanārthinaḥ /
MBh, 9, 44, 19.1 abhyaṣiñcan kumāraṃ vai samprahṛṣṭā divaukasaḥ /
MBh, 9, 50, 30.1 tasyāsthibhir atho śakraḥ samprahṛṣṭamanāstadā /
MBh, 9, 54, 19.1 samprahṛṣṭamanā rājan gadām ādāya kauravaḥ /
MBh, 9, 55, 41.1 tataḥ sampūjitaḥ sarvaiḥ samprahṛṣṭatanūruhaḥ /
MBh, 9, 59, 37.2 abhivādyāgrataḥ sthitvā samprahṛṣṭaḥ kṛtāñjaliḥ //
MBh, 11, 14, 16.2 bhrātṝṇāṃ samprahṛṣṭānāṃ trāsaḥ saṃjanito mayā //
MBh, 12, 141, 18.1 vāridhārāsamūhaiśca samprahṛṣṭaḥ śatakratuḥ /
MBh, 12, 145, 11.1 tataḥ sa dehamokṣārthaṃ samprahṛṣṭena cetasā /
MBh, 12, 253, 26.2 āśvāsitau vai vasataḥ samprahṛṣṭau tadā vibho //
MBh, 12, 275, 3.3 samprahṛṣṭamanā nityaṃ viśoka iva lakṣyase //
MBh, 13, 10, 11.2 vahato vividhā dīkṣāḥ samprahṛṣyata bhārata //
MBh, 13, 19, 18.2 samprahṛṣṭaiḥ pranṛtyadbhiḥ śarvastatra niṣevyate //
MBh, 13, 70, 44.1 idaṃ ca mām abravīd dharmarājaḥ punaḥ punaḥ samprahṛṣṭo dvijarṣe /
MBh, 13, 96, 42.3 sahasrākṣo devarāṭ samprahṛṣṭaḥ samīkṣya taṃ kopanaṃ vipramukhyam //
MBh, 14, 51, 24.2 tathā viviśatuścobhau samprahṛṣṭanarākulam //
MBh, 14, 76, 10.2 koṣṭhakīkṛtya kaunteyaṃ samprahṛṣṭam ayodhayan //
Rāmāyaṇa
Rām, Bā, 34, 10.1 samprahṛṣṭamanā rāmo viśvāmitram athābravīt /
Rām, Bā, 63, 8.2 samprahṛṣṭena manasā tata enām udaikṣata //
Rām, Ay, 7, 5.3 kārayiṣyati kiṃ vāpi samprahṛṣṭo mahīpatiḥ //
Rām, Ay, 15, 1.1 sa rāmo ratham āsthāya samprahṛṣṭasuhṛjjanaḥ /
Rām, Ay, 77, 10.1 ity evaṃ kathayantas te samprahṛṣṭāḥ kathāḥ śubhāḥ /
Rām, Ay, 85, 57.1 samprahṛṣṭā vinedus te narās tatra sahasraśaḥ /
Rām, Ay, 86, 36.1 sā samprahṛṣṭadvipavājiyodhā vitrāsayantī mṛgapakṣisaṃghān /
Rām, Ay, 99, 4.2 samprahṛṣṭo dadau rājā varam ārādhitaḥ prabhuḥ //
Rām, Ay, 99, 17.2 gaccha tvaṃ puravaram adya samprahṛṣṭaḥ saṃhṛṣṭas tv aham api daṇḍakān pravekṣye //
Rām, Ār, 52, 29.1 tatas tu sītām upalabhya rāvaṇaḥ susamprahṛṣṭaḥ parigṛhya maithilīm /
Rām, Ki, 5, 13.2 samprahṛṣṭamanā hastaṃ pīḍayāmāsa pāṇinā /
Rām, Ki, 66, 5.1 harīṇām utthito madhyāt samprahṛṣṭatanūruhaḥ /
Rām, Su, 38, 2.1 tvāṃ dṛṣṭvā priyavaktāraṃ samprahṛṣyāmi vānara /
Rām, Su, 56, 6.1 sa niyuktastatastena samprahṛṣṭatanūruhaḥ /
Rām, Su, 59, 13.1 tataścānumatāḥ sarve samprahṛṣṭā vanaukasaḥ /
Rām, Yu, 35, 4.1 te samprahṛṣṭā harayo bhīmān udyamya pādapān /
Rām, Yu, 36, 37.1 māṃ tu dṛṣṭvā pradhāvantam anīkaṃ sampraharṣitum /
Rām, Yu, 40, 61.2 dadhmuḥ śaṅkhān samprahṛṣṭāḥ kṣveḍantyapi yathāpuram //
Rām, Yu, 41, 3.1 yathāsau samprahṛṣṭānāṃ vānarāṇāṃ samutthitaḥ /
Rām, Yu, 75, 33.1 susamprahṛṣṭau nararākṣasottamau jayaiṣiṇau mārgaṇacāpadhāriṇau /
Rām, Yu, 113, 23.1 evam uktvā mahātejāḥ samprahṛṣṭatanūruhaḥ /
Rām, Yu, 116, 57.2 yodhaiś caivābhyaṣiñcaṃs te samprahṛṣṭāḥ sanaigamaiḥ //
Rām, Utt, 25, 45.2 abravīt samprahṛṣṭeva rākṣasī suvipaścitam //
Rām, Utt, 78, 25.2 samprahṛṣṭamanā bhūtvā rājā vākyam athābravīt //
Harivaṃśa
HV, 5, 23.1 tasmiñ jāte 'tha bhūtāni samprahṛṣṭāni sarvaśaḥ /
Kāmasūtra
KāSū, 5, 5, 14.14 abhayaśravaṇācca samprahṛṣṭāṃ praṇihitā rājadāsīti samānaṃ pūrveṇa /
Matsyapurāṇa
MPur, 47, 126.1 etāṃllabdhvā varānkāvyaḥ samprahṛṣṭatanūruhaḥ /
Nāṭyaśāstra
NāṭŚ, 1, 71.2 samprahṛṣya tato vākyamāhuḥ sarve divaukasaḥ //
Viṣṇupurāṇa
ViPur, 1, 13, 41.1 tasmiñ jāte tu bhūtāni samprahṛṣṭāni sarvaśaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 47, 13.2 samprahṛṣṭamanā bhūtvā surasaṅghamuvāca ha //
SkPur (Rkh), Revākhaṇḍa, 53, 19.2 tato dṛṣṭvā sa rājendraḥ samprahṛṣṭatanūruhaḥ //