Occurrences

Jaiminigṛhyasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Kathāsaritsāgara
Skandapurāṇa
Saddharmapuṇḍarīkasūtra

Jaiminigṛhyasūtra
JaimGS, 1, 21, 6.2 uttarapurastād agner bhāryayā samprekṣyamāṇo japatyaghoracakṣur apatighnī ma edhi śivā paśubhyaḥ sumanāḥ suvarcāḥ /
Carakasaṃhitā
Ca, Indr., 12, 17.2 samprekṣya cograkarmāṇaṃ na vaidyo gantumarhati //
Mahābhārata
MBh, 1, 68, 8.6 śakuntalāṃ ca samprekṣya pradadhyau sa munistadā /
MBh, 1, 83, 6.3 samprekṣya rājarṣivaro 'ṣṭakastam uvāca saddharmavidhānagoptā //
MBh, 1, 99, 46.1 vyathitāṃ māṃ ca samprekṣya pitṛvaṃśaṃ ca pīḍitam /
MBh, 1, 116, 4.4 pāṇḍor vanaṃ tu samprekṣya prajajñe hṛdi manmathaḥ /
MBh, 1, 140, 21.1 tam āpatantaṃ samprekṣya bhīmaḥ praharatāṃ varaḥ /
MBh, 1, 142, 31.2 hiḍimbā caiva samprekṣya nihataṃ rākṣasaṃ raṇe /
MBh, 1, 146, 18.1 samprekṣamāṇā putraṃ te nānurūpam ivātmanaḥ /
MBh, 1, 168, 3.2 tam āpatantaṃ samprekṣya vasiṣṭho bhagavān ṛṣiḥ /
MBh, 1, 182, 11.5 samprekṣyānyonyam āsīnā hṛdayaistām adhārayan //
MBh, 1, 218, 45.1 viphalaṃ kriyamāṇaṃ tat samprekṣya ca śatakratuḥ /
MBh, 1, 219, 11.1 śatakratuśca samprekṣya vimukhān devatāgaṇān /
MBh, 2, 12, 23.1 sāmarthyayogaṃ samprekṣya deśakālau vyayāgamau /
MBh, 3, 29, 31.1 deśakālau tu samprekṣya balābalam athātmanaḥ /
MBh, 3, 55, 2.1 athābravīt kaliṃ śakraḥ samprekṣya balavṛtrahā /
MBh, 3, 69, 34.2 paraṃ yatnaṃ ca samprekṣya parāṃ mudam avāpa ha //
MBh, 3, 137, 15.1 tam āpatantaṃ samprekṣya śūlahastaṃ jighāṃsayā /
MBh, 3, 151, 9.2 babhūva paramaprīto divyaṃ samprekṣya tat saraḥ //
MBh, 3, 213, 13.2 tad āpatantaṃ samprekṣya śailaśṛṅgaṃ śatakratuḥ /
MBh, 3, 214, 23.1 tāvāpatantau samprekṣya sa bālārkasamadyutiḥ /
MBh, 3, 230, 12.1 āpatantīṃ tu samprekṣya gandharvāṇāṃ mahācamūm /
MBh, 3, 231, 3.1 tām āpatantīṃ samprekṣya gandharvāṇāṃ mahācamūm /
MBh, 3, 256, 1.2 jayadrathastu samprekṣya bhrātarāvudyatāyudhau /
MBh, 3, 256, 22.2 samprekṣya bharataśreṣṭhaḥ kṛpāṃ cakre narādhipaḥ //
MBh, 3, 263, 34.2 saumitrir api samprekṣya bhrātaraṃ rāghavaṃ sthitam //
MBh, 4, 1, 3.7 bhrātṝn kṛṣṇāṃ ca samprekṣya dhaumyaṃ ca kurunandana /
MBh, 4, 5, 21.13 sahadevaṃ ca samprekṣya punar dharmasuto 'bravīt /
MBh, 4, 18, 7.2 krudhyantīṃ māṃ ca samprekṣya samaśaṅkata māṃ tvayi //
MBh, 4, 22, 25.1 dravatastāṃstu samprekṣya sa vajrī dānavān iva /
MBh, 4, 36, 29.1 taṃ śīghram abhidhāvantaṃ samprekṣya kuravo 'bruvan /
MBh, 4, 46, 2.2 deśakālau tu samprekṣya yoddhavyam iti me matiḥ //
MBh, 5, 34, 9.1 anubandhaṃ ca samprekṣya vipākāṃścaiva karmaṇām /
MBh, 5, 63, 3.2 parāṃ gatim asamprekṣya na tvaṃ vettum ihārhasi //
MBh, 5, 137, 2.1 taṃ vai vimanasaṃ dṛṣṭvā samprekṣyānyonyam antikāt /
MBh, 5, 170, 3.3 yadarthaṃ yudhi samprekṣya nāhaṃ hanyāṃ śikhaṇḍinam //
MBh, 5, 178, 20.1 gurutvaṃ tvayi samprekṣya jāmadagnya purātanam /
MBh, 6, 4, 29.3 bhītān bhagnāṃśca samprekṣya bhayaṃ bhūyo vivardhate //
MBh, 6, 21, 2.2 abhedyam iva samprekṣya viṣaṇṇo 'rjunam abravīt //
MBh, 6, BhaGī 6, 13.2 samprekṣya nāsikāgraṃ svaṃ diśaścānavalokayan //
MBh, 6, 45, 46.1 tam āpatantaṃ samprekṣya mattavāraṇavikramam /
MBh, 6, 55, 63.2 samprekṣya ca mahābāhuḥ pārthasya mṛduyuddhatām //
MBh, 6, 58, 43.1 tam āpatantaṃ samprekṣya māgadhasya gajottamam /
MBh, 6, 60, 27.1 putrāṃstu tava samprekṣya bhīmaseno mahābalaḥ /
MBh, 6, 74, 18.2 pārṣatena ca samprekṣya tava sainye mahārathāḥ //
MBh, 6, 75, 59.1 dharmarājo 'pi samprekṣya dhṛṣṭadyumnavṛkodarau /
MBh, 6, 79, 52.1 taṃ visaṃjñaṃ nipatitaṃ sūtaḥ samprekṣya saṃyuge /
MBh, 6, 86, 51.1 tam āpatantaṃ samprekṣya rākṣasaḥ sumahābalaḥ /
MBh, 6, 87, 8.1 tam āpatantaṃ samprekṣya saṃkruddhaṃ bhīmadarśanam /
MBh, 6, 87, 11.1 tam āpatantaṃ samprekṣya gajānīkena saṃvṛtam /
MBh, 6, 87, 13.1 gajānīkaṃ ca samprekṣya meghavṛndam ivodyatam /
MBh, 6, 88, 11.1 duryodhano 'pi samprekṣya pātitaṃ varavāraṇam /
MBh, 6, 88, 14.1 tam āpatantaṃ samprekṣya bāṇam indrāśaniprabham /
MBh, 6, 89, 2.1 tam āpatantaṃ samprekṣya rājānaṃ prati vegitam /
MBh, 6, 90, 4.1 tadantaraṃ ca samprekṣya tvaramāṇo mahārathaḥ /
MBh, 6, 90, 8.1 samprekṣya tān āpatataḥ saṃkruddhāñ jātasaṃbhramān /
MBh, 6, 90, 20.1 tāvāpatantau samprekṣya kālāntakayamopamau /
MBh, 6, 90, 24.1 tam āpatantaṃ samprekṣya saṃkruddhaṃ bhīmadarśanam /
MBh, 6, 90, 36.1 tam āpatantaṃ samprekṣya rākṣasaṃ ghoradarśanam /
MBh, 6, 91, 21.1 tam ādravantaṃ samprekṣya garjantam iva toyadam /
MBh, 6, 91, 38.1 tam āpatantaṃ samprekṣya pāṇḍavānāṃ mahārathāḥ /
MBh, 6, 91, 61.1 tām āpatantīṃ samprekṣya viyatsthām aśanīm iva /
MBh, 6, 92, 19.1 bhīmasenastu samprekṣya putrāṃstava janeśvara /
MBh, 6, 102, 50.1 vāsudevastu samprekṣya pārthasya mṛduyuddhatām /
MBh, 6, 102, 59.1 tam āpatantaṃ samprekṣya puṇḍarīkākṣam āhave /
MBh, 6, 114, 27.1 tām āpatantīṃ samprekṣya jvalantīm aśanīm iva /
MBh, 6, 114, 95.2 samprekṣya vai mahābuddhiścintayitvā ca bhārata //
MBh, 7, 19, 27.1 taṃ tu samprekṣya putraste durmukhaḥ śatrukarśanaḥ /
MBh, 7, 72, 23.1 dhṛṣṭadyumnaśca samprekṣya droṇam abhyāśam āgatam /
MBh, 7, 73, 38.2 lāghavaṃ vāsavasyeva samprekṣya dvijasattamaḥ //
MBh, 7, 77, 31.1 tau hṛṣṭarūpau samprekṣya kauraveyāśca sarvaśaḥ /
MBh, 7, 85, 12.1 taṃ tu samprekṣya te putrāḥ sainikāśca viśāṃ pate /
MBh, 7, 87, 73.2 sampraikṣat tāvakaṃ sainyaṃ vyāghro mṛgagaṇān iva //
MBh, 7, 89, 17.2 sindhurājaṃ ca samprekṣya gāṇḍīvasyeṣugocare //
MBh, 7, 92, 27.1 tam āpatantaṃ samprekṣya vyāditāsyam ivāntakam /
MBh, 7, 94, 10.1 samprekṣya bāṇānnihatāṃstadānīṃ sudarśanaḥ sātyakibāṇavegaiḥ /
MBh, 7, 97, 29.1 tāṃścāpi sarvān samprekṣya putro duḥśāsanastava /
MBh, 7, 103, 23.1 sātyakiṃ cāpi samprekṣya yudhyamānaṃ nararṣabham /
MBh, 7, 105, 33.1 tam āpatantaṃ samprekṣya kruddhaṃ parapuraṃjayam /
MBh, 7, 117, 1.2 tam āpatantaṃ samprekṣya sātvataṃ yuddhadurmadam /
MBh, 7, 117, 31.1 sampraikṣanta janāstatra yudhyamānau yudhāṃ patī /
MBh, 7, 120, 9.2 netrābhyāṃ krodhadīptābhyāṃ sampraikṣannirdahann iva //
MBh, 7, 122, 58.1 taṃ tu samprekṣya saṃkruddhaṃ sātyakiḥ pratyavidhyata /
MBh, 7, 130, 15.1 tam āpatantaṃ samprekṣya pāṇḍavānāṃ mahāratham /
MBh, 7, 131, 25.1 tam āpatantaṃ samprekṣya śaineyasya rathaṃ prati /
MBh, 7, 137, 1.2 somadattaṃ tu samprekṣya vidhunvānaṃ mahad dhanuḥ /
MBh, 7, 137, 5.1 tam āpatantaṃ samprekṣya sātvataṃ rabhasaṃ raṇe /
MBh, 7, 150, 20.1 tam āpatantaṃ samprekṣya virūpākṣaṃ vibhīṣaṇam /
MBh, 7, 152, 8.1 duryodhanastu samprekṣya karṇam ārtiṃ parāṃ gatam /
MBh, 7, 153, 1.2 samprekṣya samare bhīmaṃ rakṣasā grastam antikāt /
MBh, 7, 164, 93.2 dhṛṣṭadyumnaṃ ca samprekṣya raṇe sa vimanābhavat //
MBh, 8, 6, 22.1 pitāmahatvaṃ samprekṣya pāṇḍuputrā mahāraṇe /
MBh, 8, 10, 31.1 citraṃ samprekṣya nihataṃ tāvakā raṇaśobhinaḥ /
MBh, 8, 11, 2.2 sarvamarmāṇi samprekṣya marmajño laghuhastavat //
MBh, 8, 30, 49.2 ācāraṃ tatra samprekṣya prītaḥ śilpinam abravīt //
MBh, 8, 34, 16.1 tathāgataṃ tu samprekṣya bhīmaṃ yuddhābhinandinam /
MBh, 8, 34, 31.1 tam āpatantaṃ samprekṣya karṇo vaikartano vṛṣaḥ /
MBh, 8, 62, 31.2 āpupluve siṃha ivācalāgraṃ samprekṣamāṇasya dhanaṃjayasya //
MBh, 9, 17, 19.1 kiṃ naḥ samprekṣamāṇānāṃ madrāṇāṃ hanyate balam /
MBh, 9, 20, 22.2 hatāśvasūtaṃ samprekṣya rathaṃ hemapariṣkṛtam //
MBh, 9, 20, 32.1 duryodhanastu samprekṣya bhagnaṃ svabalam antikāt /
MBh, 9, 22, 84.1 tvadīyāstāṃstu samprekṣya sarvataḥ samabhidrutān /
MBh, 9, 24, 32.2 patamānāṃśca samprekṣya vitresustava sainikāḥ //
MBh, 9, 31, 41.1 tam uttīrṇaṃ tu samprekṣya samahṛṣyanta sarvaśaḥ /
MBh, 9, 56, 8.1 apāravīryau samprekṣya pragṛhītagadāvubhau /
MBh, 9, 57, 40.1 tam āpatantaṃ samprekṣya saṃrabdham amitaujasam /
MBh, 9, 64, 12.2 duryodhanaṃ ca samprekṣya sarve bhūmāv upāviśan //
MBh, 10, 6, 12.1 aśvatthāmā tu samprekṣya tāñ śaraughānnirarthakān /
MBh, 10, 8, 38.1 tathaiva gulme samprekṣya śayānānmadhyagaulmikān /
MBh, 10, 9, 8.1 te taṃ śayānaṃ samprekṣya rājānam atathocitam /
MBh, 10, 15, 11.1 drauṇir apyatha samprekṣya tāv ṛṣī purataḥ sthitau /
MBh, 12, 82, 4.2 kṛtsnāṃ ca buddhiṃ samprekṣya saṃpṛcche tridivaṃgama //
MBh, 12, 88, 11.2 yogakṣemaṃ ca samprekṣya vaṇijaḥ kārayet karān //
MBh, 12, 88, 12.1 utpattiṃ dānavṛttiṃ ca śilpaṃ samprekṣya cāsakṛt /
MBh, 12, 88, 14.1 phalaṃ karma ca samprekṣya tataḥ sarvaṃ prakalpayet /
MBh, 12, 88, 33.2 yogakṣemaṃ ca samprekṣya gominaḥ kārayet karān //
MBh, 12, 171, 8.2 mriyamāṇau ca samprekṣya maṅkistatrābravīd idam //
MBh, 12, 319, 5.2 prajahāsa tato hāsaṃ śukaḥ samprekṣya bhāskaram //
MBh, 13, 9, 9.2 śmaśānamadhye samprekṣya pūrvajātim anusmaran //
MBh, 13, 53, 22.2 tayoḥ samprekṣator eva punar antarhito 'bhavat //
MBh, 13, 54, 30.2 samprekṣyovāca sa nṛpaṃ kṣipram āgamyatām iti //
MBh, 13, 85, 51.2 apatyānīti samprekṣya kṣamayāma pitāmaha //
MBh, 13, 121, 6.1 tam utsmayantaṃ samprekṣya maitreyaḥ kṛṣṇam abravīt /
MBh, 14, 61, 11.1 dhanaṃjayaṃ ca samprekṣya dharmarājasya paśyataḥ /
MBh, 14, 73, 15.1 tam āpatantaṃ samprekṣya ketuvarmāṇam āhave /
MBh, 14, 73, 27.1 tataḥ samprekṣya taṃ kruddhaṃ kālāntakayamopamam /
MBh, 14, 73, 30.1 tāṃstu prabhagnān samprekṣya tvaramāṇo dhanaṃjayaḥ /
MBh, 14, 74, 12.1 tam āpatantaṃ samprekṣya kruddho rājan dhanaṃjayaḥ /
MBh, 14, 75, 10.1 tam āpatantaṃ samprekṣya vajradattasya vāraṇam /
MBh, 14, 75, 17.1 tam āpatantaṃ samprekṣya balavān pākaśāsaniḥ /
MBh, 15, 3, 16.2 dhṛtarāṣṭraṃ ca samprekṣya sadā bhavati durmanāḥ //
MBh, 15, 44, 17.1 bhavantaṃ ceha samprekṣya tapo me parihīyate /
Manusmṛti
ManuS, 7, 127.2 yogakṣemaṃ ca samprekṣya vaṇijo dāpayet karān //
ManuS, 7, 207.1 pārṣṇigrāhaṃ ca samprekṣya tathākrandaṃ ca maṇḍale /
Rāmāyaṇa
Rām, Bā, 7, 10.2 sutīkṣṇadaṇḍāḥ samprekṣya puruṣasya balābalam //
Rām, Bā, 50, 3.1 sa tau niṣaṇṇau samprekṣya sukhāsīnau nṛpātmajau /
Rām, Ay, 16, 9.2 tasya mām adya samprekṣya kimāyāsaḥ pravartate //
Rām, Ay, 31, 22.2 uvāca rājā samprekṣya vanavāsāya rāghavam //
Rām, Ay, 78, 10.1 tam āyāntaṃ tu samprekṣya sūtaputraḥ pratāpavān /
Rām, Ay, 96, 14.1 sarvabhogaiḥ parityaktaṃ rāmaṃ samprekṣya mātaraḥ /
Rām, Ay, 96, 17.1 saumitrir api tāḥ sarvā mātṝn samprekṣya duḥkhitaḥ /
Rām, Ay, 103, 27.2 uvāca rāmaḥ samprekṣya paurajānapadaṃ janam //
Rām, Ār, 41, 1.1 sā taṃ samprekṣya suśroṇī kusumāni vicinvatī /
Rām, Ki, 18, 45.2 uvāca rāmaṃ samprekṣya paṅkalagna iva dvipaḥ //
Rām, Su, 16, 8.2 vīthīḥ samprekṣamāṇaśca maṇikāñcanatoraṇāḥ //
Rām, Su, 20, 10.1 tāṃ tarjyamānāṃ samprekṣya rākṣasendreṇa jānakīm /
Rām, Su, 28, 25.1 mama rūpaṃ ca samprekṣya vanaṃ vicarato mahat /
Rām, Yu, 11, 9.2 sugrīvaṃ tāṃśca samprekṣya khastha eva vibhīṣaṇaḥ //
Rām, Yu, 11, 36.1 jāmbavāṃstvatha samprekṣya śāstrabuddhyā vicakṣaṇaḥ /
Rām, Yu, 11, 38.1 tato maindastu samprekṣya nayāpanayakovidaḥ /
Rām, Yu, 11, 57.1 udyogaṃ tava samprekṣya mithyāvṛttaṃ ca rāvaṇam /
Rām, Yu, 38, 37.2 samprekṣya saṃcintya ca rājaputrau paraṃ viṣādaṃ samupājagāma //
Rām, Yu, 46, 43.2 tataḥ samprekṣya jagrāha mahāvego mahāśilām //
Rām, Yu, 55, 15.2 tam āpatantaṃ samprekṣya muṣṭinābhijaghāna ha //
Rām, Yu, 55, 35.1 tam āpatantaṃ samprekṣya kumbhakarṇaṃ mahābalam /
Rām, Yu, 55, 37.1 tam āpatantaṃ samprekṣya kumbhakarṇaḥ plavaṃgamam /
Rām, Yu, 59, 79.1 tāñ śarān yudhi samprekṣya nikṛttān rāvaṇātmajaḥ /
Rām, Yu, 63, 18.1 āpatantaṃ ca samprekṣya kumbho vānarayūthapam /
Rām, Yu, 103, 1.1 tāṃ tu pārśve sthitāṃ prahvāṃ rāmaḥ samprekṣya maithilīm /
Rām, Yu, 116, 71.1 tām iṅgitajñaḥ samprekṣya babhāṣe janakātmajām /
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 117.1 kadācid ekatenoktau gāḥ samprekṣya dvitatritau /
Kirātārjunīya
Kir, 4, 20.1 tataḥ sa samprekṣya śaradguṇaśriyaṃ śaradguṇālokanalolacakṣuṣam /
Kāmasūtra
KāSū, 2, 9, 38.2 ātmānaṃ cāpi samprekṣya yogān yuñjīta vā na vā //
Kūrmapurāṇa
KūPur, 1, 1, 33.2 provāca devīṃ samprekṣya nāradādīnakalmaṣān //
KūPur, 1, 11, 256.2 samprekṣamāṇo girijāṃ prāñjaliḥ pārśvato 'bhavat //
KūPur, 1, 13, 29.2 samprekṣamāṇo bhāsvantaṃ tuṣṭāva parameśvaram //
KūPur, 1, 13, 39.1 uvāca śiṣyān samprekṣya ye tadāśramavāsinaḥ /
KūPur, 1, 14, 25.2 samprekṣyarṣigaṇān devān sarvān vai brahmavidviṣaḥ //
KūPur, 1, 15, 107.1 tadā pārśvasthitaṃ viṣṇuṃ samprekṣya vṛṣabhadhvajaḥ /
KūPur, 1, 22, 14.1 samprekṣya sā guṇavatī bhāryā tasya pativratā /
KūPur, 1, 25, 10.2 samprekṣya devakīsūnuṃ sundaryaḥ kāmamohitāḥ //
KūPur, 1, 25, 11.2 samprekṣya saṃsthitāḥ kāścit papustadvadanāmṛtam //
KūPur, 2, 37, 27.2 samprekṣya jagato yoniṃ pārśvasthaṃ ca janārdanam //
KūPur, 2, 37, 35.2 samprekṣya śithilaṃ gātramabhighātahataṃ dvijaiḥ /
Liṅgapurāṇa
LiPur, 1, 7, 31.1 samprekṣya sarvakāleṣu tathāvarteṣu yoginām /
LiPur, 1, 8, 89.2 samprekṣya nāsikāgraṃ svaṃ diśaścānavalokayan //
LiPur, 1, 10, 37.2 bhavena ca tathā proktaṃ samprekṣyomāṃ pinākinā //
LiPur, 1, 24, 5.2 tasya tadvacanaṃ śrutvā śarvaḥ samprekṣya taṃ puraḥ //
LiPur, 1, 24, 149.2 punaḥ samprekṣya deveśaṃ tatraivāntaradhīyata //
LiPur, 1, 30, 11.1 taṃ prāha ca mahādevaṃ kālaṃ samprekṣya vai dṛśā /
LiPur, 1, 33, 24.1 sasmitaṃ prāha samprekṣya sarvānmunivarāṃstadā //
LiPur, 1, 42, 36.1 munīśvarāṃś ca samprekṣya śilāda uvāca suvrataḥ /
LiPur, 1, 72, 29.1 suśobhamāno varadaḥ samprekṣyaiva ca sārathim /
LiPur, 1, 76, 51.1 samprekṣya cāndhakaṃ pārśve kṛtāñjalipuṭaṃ sthitam /
LiPur, 1, 80, 54.2 tataḥ samprekṣya tān sarvāndevadevo vṛṣadhvajaḥ //
LiPur, 1, 92, 34.1 sampūjya pūjyaṃ tridaśeśvarāṇāṃ samprekṣya codyānam atīva ramyam /
LiPur, 1, 98, 169.2 samprekṣya praṇayādviṣṇuṃ kṛtāñjalipuṭaṃ sthitam //
LiPur, 1, 101, 40.1 tataḥ samprekṣya madanaṃ hasan devas triyaṃbakaḥ /
LiPur, 1, 102, 8.2 ityuktvā tāṃ namaskṛtya muhuḥ samprekṣya pārvatīm //
LiPur, 1, 107, 11.1 duḥkhitā sā tadā prāha samprekṣyāghrāya mūrdhani /
LiPur, 2, 3, 63.2 svāṅgaṃ nirīkṣamāṇena paraṃ samprekṣatā tathā //
LiPur, 2, 20, 18.2 samprekṣya bhagavānnandī niśamya vacanaṃ punaḥ /
Matsyapurāṇa
MPur, 37, 6.3 samprekṣya rājarṣivaro 'ṣṭakas tamuvāca saddharmavidhānagoptā //
MPur, 133, 52.2 pratodahastaṃ samprekṣya brahmāṇaṃ sūtatāṃ gatam //
MPur, 140, 5.1 tadāpatantaṃ samprekṣya raudraṃ rudrabalaṃ mahat /
MPur, 150, 15.1 tāmapratarkyāṃ samprekṣya gadāṃ mahiṣavāhanaḥ /
MPur, 150, 105.2 tānamarṣācca samprekṣya dānavaścaṇḍapauruṣaḥ //
MPur, 163, 13.1 tāmāpatantīṃ samprekṣya mṛgendraḥ śaktimujjvalām /
Kathāsaritsāgara
KSS, 2, 4, 133.1 tatrasthātsvarṇamūlākhyādgireḥ samprekṣya rākṣasān /
Skandapurāṇa
SkPur, 7, 18.2 samprekṣyāha gaṇādhyakṣo gaṇānsarvānpinākinaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 8, 5.1 sa bhagavataḥ pādau śirasābhivandya ekānte sthito 'bhūd bhagavantameva namaskurvan animiṣābhyāṃ ca netrābhyāṃ samprekṣamāṇaḥ //