Occurrences

Aitareya-Āraṇyaka
Baudhāyanadharmasūtra
Kātyāyanaśrautasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Ṛgvedakhilāni
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Vaiśeṣikasūtra
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Kātyāyanasmṛti
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabhāṣya
Nāradasmṛti
Nāṭyaśāstra
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Yogasūtrabhāṣya
Amaraughaśāsana
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Rasādhyāyaṭīkā
Rasārṇava
Sarvāṅgasundarā
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Carakatattvapradīpikā
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kokilasaṃdeśa
Rasaratnasamuccayabodhinī
Rasaratnasamuccayadīpikā
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Aitareya-Āraṇyaka
AĀ, 2, 1, 6, 2.0 vahanti ha vā enaṃ tantisambaddhā ya evaṃ veda //
Baudhāyanadharmasūtra
BaudhDhS, 2, 14, 6.1 caraṇavato 'nūcānān yonigotramantrāsaṃbaddhāñ śucīn mantravatas tryavarān ayujaḥ pūrvedyuḥ prātar eva vā nimantrya sadarbhopakᄆpteṣv āsaneṣu prāṅmukhān upaveśayaty udaṅmukhān vā //
Kātyāyanaśrautasūtra
KātyŚS, 1, 3, 3.0 mithaḥsambaddham //
Vasiṣṭhadharmasūtra
VasDhS, 5, 8.2 indras triśīrṣāṇaṃ tvāṣṭraṃ hatvā pāpmagṛhīto mahattamādharmasambaddho 'ham ity evam ātmānam amanyata /
Vārāhaśrautasūtra
VārŚS, 2, 1, 5, 1.5 iti yugavaratrāṇi sambadhnāti //
Āpastambadharmasūtra
ĀpDhS, 2, 11, 14.0 ādhāne hi satī karmabhiḥ sambadhyate yeṣām etad aṅgam //
Śatapathabrāhmaṇa
ŚBM, 3, 2, 1, 2.1 sambaddhānte bhavataḥ /
ŚBM, 3, 2, 1, 2.2 sambaddhāntāviva hīmau lokau tardmasamute paścādbhavatastadimāveva lokau mithunīkṛtyatayorenamadhi dīkṣayati //
Ṛgvedakhilāni
ṚVKh, 1, 5, 9.2 vṛkṣe sambaddham uśanā yuvānam atha taṃ kṛṇutam mā virapśinam //
Carakasaṃhitā
Ca, Vim., 8, 54.3 athādhikamadhikaṃ nāma yannyūnaviparītaṃ yadvāyurvede bhāṣyamāṇe bārhaspatyamauśanasamanyadvā yatkiṃcid apratisaṃbaddhārthamucyate yadvā sambaddhārthamapi dvirabhidhīyate tat punaruktadoṣatvādadhikaṃ tacca punaruktaṃ dvividham arthapunaruktaṃ śabdapunaruktaṃ ca tatrārthapunaruktaṃ yathā bheṣajamauṣadhaṃ sādhanamiti śabdapunaruktaṃ punarbheṣajaṃ bheṣajamiti /
Mahābhārata
MBh, 1, 64, 23.1 nadīm āśramasambaddhāṃ dṛṣṭvāśramapadaṃ tathā /
MBh, 2, 38, 3.1 nāvi naur iva sambaddhā yathāndho vāndham anviyāt /
MBh, 3, 32, 16.1 indriyaprītisambaddhaṃ yad idaṃ lokasākṣikam /
MBh, 3, 168, 7.1 dhārā divi ca sambaddhā vasudhāyāṃ ca sarvaśaḥ /
MBh, 3, 201, 7.2 uttaraṃ śrutisambaddhaṃ bravīti śrutiyojitam //
MBh, 4, 5, 27.1 śarīraṃ ca mṛtasyaikaṃ samabadhnanta pāṇḍavāḥ /
MBh, 5, 119, 12.1 bhūmau svarge ca sambaddhāṃ nadīṃ dhūmamayīṃ nṛpaḥ /
MBh, 7, 104, 12.2 khaṃ ca bhūmiṃ ca sambaddhāṃ menire kṣatriyarṣabhāḥ //
MBh, 9, 59, 16.1 yaunair hārdaiśca saṃbandhaiḥ sambaddhāḥ smeha pāṇḍavaiḥ /
MBh, 12, 84, 17.1 sambaddhāḥ puruṣair āptair abhijātaiḥ svadeśajaiḥ /
MBh, 12, 84, 34.1 yo 'mitraiḥ saha sambaddho na paurān bahu manyate /
MBh, 12, 171, 6.1 susambaddhau tu tau damyau damanāyābhiniḥsṛtau /
MBh, 12, 204, 16.2 jñānadagdhaistathā kleśair nātmā sambadhyate punaḥ //
MBh, 12, 265, 9.1 uttaraṃ nyāyasambaddhaṃ bravīti vidhiyojitam /
MBh, 12, 308, 88.1 na gurvakṣarasambaddhaṃ parāṅmukhamukhaṃ na ca /
MBh, 12, 312, 33.1 tatrāntaḥpurasambaddhaṃ mahaccaitrarathopamam /
MBh, 13, 1, 68.1 yathā chāyātapau nityaṃ susambaddhau nirantaram /
MBh, 13, 1, 68.2 tathā karma ca kartā ca sambaddhāvātmakarmabhiḥ //
MBh, 13, 27, 22.2 cakratur vedasambaddhāstaccheṣakṛtalakṣaṇāḥ //
Manusmṛti
ManuS, 4, 75.1 sarvaṃ ca tilasambaddhaṃ nādyād astam ite ravau /
Rāmāyaṇa
Rām, Utt, 79, 1.1 tāṃ kathām ilasambaddhāṃ rāmeṇa samudīritām /
Saundarānanda
SaundĀ, 15, 35.2 kāryakāraṇasambaddhaṃ vālukāmuṣṭivajjagat //
Vaiśeṣikasūtra
VaiśSū, 7, 2, 23.1 sambaddhasambandhāditi cet sandehaḥ //
Agnipurāṇa
AgniPur, 10, 18.2 indrajinmāyayā yudhyan rāmādīn saṃbabandha ha //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 53.1 sambaddhaṃ tena garbhiṇyā neṣṭaṃ śraddhāvimānanam /
AHS, Nidānasthāna, 6, 28.1 svalpasambaddhavāk pāṇḍuḥ kaphāddhyānaparo 'lasaḥ /
AHS, Utt., 4, 32.1 āvedayantam duḥkhādi sambaddhābaddhabhāṣiṇam /
Bodhicaryāvatāra
BoCA, 8, 137.1 anyasambaddhamasmīti niścayaṃ kuru me manaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 231.2 kāryasaṃsiddhasambaddhair darśitāśām ayāpayam //
BKŚS, 17, 117.1 gāndhāragrāmasambaddhaṃ kva gāndhāraḥ kva mānuṣāḥ /
Daśakumāracarita
DKCar, 2, 1, 5.1 abhavadīyaṃ hi naiva kiṃcinmatsambaddham //
DKCar, 2, 1, 53.1 sa ca tāṃ tadā tvadaṅkāpāśrayāṃ suratakhedasuptagātrīṃ tribhuvanasargayātrāsaṃhārasambaddhābhiḥ kathābhir amṛtasyandinībhiḥ pratyānīyamānarāgapūrāṃ nyarūpayat //
DKCar, 2, 2, 236.1 arthapatistu tam adṛṣṭvā tatkṛtam aparādham ātmasambaddhaṃ matvā mohādbhayādvā pratyākhyāya punardhanamitreṇa vibhāvite kupitena rājñā nigṛhya nigaḍabandhanamanīyata //
DKCar, 2, 5, 15.1 sāpi kimapyutkampinā romodbhedavatā vāmapārśvena sukhāyamānena mandamandajṛmbhikārambhamantharāṅgī tvaṅgadagrapakṣmaṇoś cakṣuṣor alasatāntatārakeṇānatipakvanidrākaṣāyitāpāṅgaparabhāgena yugaleneṣadunmiṣantī trāsavismayaharṣarāgaśaṅkāvilāsavibhramavyavahitāni vrīḍāntarāṇi kāni kānyapi kāmenādbhutānubhāvenāvasthāntarāṇi kāryamāṇā parijanaprabodhanodyatāṃ giraṃ kāmāvegaparavaśaṃ hṛdayamaṅgāni ca sādhvasāyāsasaṃbadhyamānasvedapulakāni kathaṃ kathamapi nigṛhya saspṛheṇa madhurakūṇitatribhāgena mandamandapracāritena cakṣuṣā madaṅgāni nirvarṇya dūrotsarpitapūrvakāyāpi tasmin eva śayane sacakitamaśayiṣṭa //
DKCar, 2, 8, 6.0 so 'śrugadgadamagadat śrūyatāṃ mahābhāga vidarbho nāma janapadaḥ tasminbhojavaṃśabhūṣaṇam aṃśāvatāra iva dharmasya atisattvaḥ satyavādī vadānyaḥ vinītaḥ vinetā prajānām rañjitabhṛtyaḥ kīrtimān udagraḥ buddhimūrtibhyāmutthānaśīlaḥ śāstrapramāṇakaḥ śakyabhavyakalpārambhī saṃbhāvayitā budhān prabhāvayitā sevakān udbhāvayitā bandhūn nyagbhāvayitā śatrūn asaṃbaddhapralāpeṣv adattakarṇaḥ kadācid apyavitṛṣṇo guṇeṣu atinadīṣṇaḥ kalāsu nediṣṭho dharmārthasaṃhitāsu svalpe 'pi sukṛte sutarāṃ pratyupakartā pratyavekṣitā kośavāhanayoḥ yatnena parīkṣitā sarvādhyakṣāṇām ṣāḍguṇyopayoganipuṇaḥ manumārgeṇa praṇetā cāturvarṇyasya puṇyaślokaḥ puṇyavarmā nāmāsīt //
Divyāvadāna
Divyāv, 10, 14.1 iyaṃ śalākāsambaddhatvācchalākāvṛttirityucyate //
Kāmasūtra
KāSū, 1, 5, 18.2 etair eva kāraṇair mahāmātrasambaddhā rājasambaddhā vā tatraikadeśacāriṇī kācid anyā vā kāryasaṃpādinī vidhavā pañcamīti cārāyaṇaḥ /
KāSū, 1, 5, 18.2 etair eva kāraṇair mahāmātrasambaddhā rājasambaddhā vā tatraikadeśacāriṇī kācid anyā vā kāryasaṃpādinī vidhavā pañcamīti cārāyaṇaḥ /
KāSū, 1, 5, 23.1 saha pāṃsukrīḍitam upakārasambaddhaṃ samānaśīlavyasanaṃ sahādhyāyinaṃ yaścāsya marmāṇi rahasyāni ca vidyāt yasya cāyaṃ vidyād vā dhātrapatyaṃ sahasaṃvṛddhaṃ mitram //
KāSū, 2, 10, 1.5 pūrvaprakaraṇasambaddhaiḥ parihāsānurāgair vacobhir anuvṛttiḥ /
KāSū, 3, 1, 4.2 mitrāṇi ca gṛhītavākyānyubhayasambaddhāni //
KāSū, 5, 2, 6.1 darśane cāsyāḥ satataṃ sākāraṃ prekṣaṇaṃ keśasaṃyamanaṃ nakhāchuraṇam ābharaṇaprahlādanam adharaoṣṭhavimardanaṃ tāstāśca līlā vayasyaiḥ saha prekṣamāṇāyās tatsambaddhāḥ parāpadeśinyaśca kathāstyāgopabhogaprakāśanaṃ sakhyur utsaṅganiṣaṇṇasya sāṅgabhaṅgaṃ jṛmbhaṇam ekabhrūkṣepaṇaṃ mandavākyatā tadvākyaśravaṇaṃ tām uddiśya bālenānyajanena vā sahānyopadiṣṭā dvyarthā kathā tasyāṃ svayaṃ manorathāvedanam anyāpadeśena tām evoddiśya bālacumbanam āliṅganaṃ ca jihvayā cāsya tāmbūladānaṃ pradeśinyā hanudeśaghaṭṭanaṃ tat tad yathāyogaṃ yathāvakāśaṃ ca prayoktavyam /
KāSū, 5, 4, 4.11 nāyakasya śāṭhyacāpalyasambaddhān doṣān dadāti /
KāSū, 5, 4, 21.1 pūrvaprastutārthaliṅgasambaddham anyajanāgrahaṇīyaṃ laukikārthaṃ dvyarthaṃ vā vacanam udāsīnā yā śrāvayet sā vātadūtī /
KāSū, 6, 3, 4.2 pratilomaiḥ sambadhyate /
KāSū, 6, 4, 18.4 abhijñānaṃ ca tatkṛtopakārasambaddhaṃ syād iti viśīrṇapratisaṃdhānam //
KāSū, 7, 1, 6.2 na jīvaghātasambaddhān nāśucidravyasaṃyutān //
Kātyāyanasmṛti
KātySmṛ, 1, 143.2 dadyāt tatpakṣasambaddhaṃ prativādī tadottaram //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 24.1, 1.1 strīliṅganirdeśāt saṅkhyeti sambadhyate /
Kūrmapurāṇa
KūPur, 2, 17, 24.2 rātrau ca tilasambaddhaṃ prayatnena dadhi tyajet //
Liṅgapurāṇa
LiPur, 1, 55, 8.1 yugākṣakoṭisambaddhau dvau raśmī syandanasya tu /
LiPur, 1, 92, 22.2 mārgāntarākalitapuṣpavicitrapaṅktisambaddhagulmaviṭapair vividhairupetam //
Matsyapurāṇa
MPur, 125, 55.1 yugākṣakoṭīsambaddhau dvau raśmī syandanasya tu /
MPur, 160, 30.2 yaḥ paṭhetskandasambaddhāṃ kathāṃ martyo mahāmatiḥ /
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 40, 6.1 ayaṃ khalu jñāsyati jānāti ajñāsīd iti trikālaviṣayeṇānekena jñānena sambadhyate //
Nāradasmṛti
NāSmṛ, 2, 15/16, 7.2 viśuddhir daṇḍabhāktvaṃ ca tatra sambadhyate yathā //
Nāṭyaśāstra
NāṭŚ, 1, 18.1 vedopavedaiḥ sambaddho nāṭyavedo mahātmanā /
Suśrutasaṃhitā
Su, Nid., 5, 17.4 teṣu sambaddhamaṇḍalam ante jātaṃ raktaroma cāsādhyamagnidagdhaṃ ca //
Su, Śār., 6, 26.1 ata ūrdhvaṃ pṛṣṭhamarmāṇi vyākhyāsyāmastatra pṛṣṭhavaṃśamubhayataḥ pratiśroṇikāṇḍam asthinī kaṭīkataruṇe marmāṇī tatra śoṇitakṣayāt pāṇḍurvivarṇo hīnarūpaśca mriyate pārśvajaghanabahirbhāge pṛṣṭhavaṃśam ubhayataḥ kukundare tatra sparśājñānam adhaḥkāye ceṣṭopaghātaśca śroṇīkāṇḍayor uparyāśayācchādanau pārśvāntarapratibaddhau nitambau tatrādhaḥkāyaśoṣo daurbalyācca maraṇam adhaḥpārśvāntarapratibaddhau jaghanapārśvamadhyayos tiryagūrdhvaṃ ca jaghanāt pārśvasandhī tatra lohitapūrṇakoṣṭhatayā mriyate stanamūlādṛjūbhayataḥ pṛṣṭhavaṃśasya bṛhatyau tatra śoṇitātipravṛttinimittair upadravair mriyate pṛṣṭhopari pṛṣṭhavaṃśamubhayatastrikasambaddhe aṃsaphalake tatra bāhvoḥ svāpaśoṣau bāhumūrdhagrīvāmadhye 'ṃsapīṭhaskandhanibandhanāvaṃsau tatra stabdhabāhutā evametāni caturdaśa pṛṣṭhamarmāṇi vyākhyātāni //
Su, Cik., 8, 6.1 gatayo 'nyonyasambaddhā bāhyāśchedyāstvanekadhā /
Su, Utt., 3, 22.1 yasya dhautāni dhautāni sambadhyante punaḥ punaḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 9.2, 1.18 etad uktaṃ bhavati kāryeṇa sambaddhaṃ kāraṇaṃ kāryajanakam /
STKau zu SāṃKār, 9.2, 1.27 tasmāt sambaddhaṃ sambaddhena janyate yathāhuḥ sāṃkhyavṛddhāḥ /
STKau zu SāṃKār, 9.2, 1.27 tasmāt sambaddhaṃ sambaddhena janyate yathāhuḥ sāṃkhyavṛddhāḥ /
STKau zu SāṃKār, 9.2, 2.11 hanta bhoḥ śaktiviśeṣaḥ kāryasambaddho 'saṃbaddho vā /
STKau zu SāṃKār, 9.2, 2.12 sambaddhatve nāsatā saṃbandha iti sat kāryam /
STKau zu SāṃKār, 13.2, 1.11 evakāraḥ pratyekaṃ bhinnakramaḥ sambadhyate sattvam eva raja eva tama eveti /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 3, 1, 9, 1.0 prasiddho yaḥ saṃyogyādir nāsaṃbaddho yena saha jñātaḥ sa tasyārthāntarasyāpi liṅgaṃ sambaddhatvāt nāsaṃbaddham //
VaiSūVṛ zu VaiśSū, 3, 2, 6, 1.0 yathā cākṣuṣārthasannikarṣe sati yajñadatto 'yam iti pratyakṣaṃ bhavati na tathā prāṇādisukhādisambaddho 'yamātmeti jñānaṃ jāyate //
VaiSūVṛ zu VaiśSū, 6, 1, 2, 2.0 na hi yādṛśamasmadvijñānaṃ vartamānāvyavahitasambaddhārthaviṣayaṃ tādṛśameva bhagavato vijñānam //
VaiSūVṛ zu VaiśSū, 7, 2, 15.1, 1.0 ākāśasya guṇatvācchabdo nārthena sambadhyate //
VaiSūVṛ zu VaiśSū, 7, 2, 22.1, 1.0 yadi śabdo'rthena sambaddhaḥ syād agṛhītasaṃketo 'pi tato'rthaṃ pratipadyeta //
VaiSūVṛ zu VaiśSū, 7, 2, 23.1, 1.0 nanu śabdenākāśaṃ sambaddham ākāśena cārthaḥ evaṃ sambandhasambandhād arthena sambandha iti //
VaiSūVṛ zu VaiśSū, 7, 2, 25.1, 2.0 ekakālau vartamānakālasambaddhau kālakṛtayoḥ paratvāparatvayoḥ kāraṇam //
Viṣṇupurāṇa
ViPur, 1, 9, 1.3 śrīsambaddhaṃ mayāpy etacchrutam āsīn marīcitaḥ //
ViPur, 3, 6, 33.2 maitreya vedasambaddhaṃ kimanyatkathayāmi te //
ViPur, 3, 13, 31.2 mātṛpakṣasya piṇḍena sambaddhā ye jalena vā //
Yogasūtrabhāṣya
YSBhā zu YS, 4, 16.1, 1.2 saṃbadhyamānaṃ ca punaścittena kuta utpadyeta /
Amaraughaśāsana
AmarŚās, 1, 49.1 kecid vadanti dhyānakalākaraṇasambaddhaprayogasambhavena rūpabindunādacaitanyapiṇḍākāśalakṣaṇo mokṣaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 10, 13.2 vīkṣantaḥ snehasambaddhā vicelustatra tatra ha //
Bhāratamañjarī
BhāMañj, 13, 1373.1 evamīśvarasambaddhāḥ kṛtvāhaṃ muninā kathāḥ /
BhāMañj, 16, 16.1 vivāde yuddhasambaddhaḥ śaineyakṛtavarmaṇoḥ /
Devīkālottarāgama
DevīĀgama, 1, 48.1 deśajātyādisambaddhān varṇāśramasamanvitān /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 18.0 lohapañjarasambaddhaṃ yathā kṣiptaṃ jalāśaye //
Narmamālā
KṣNarm, 2, 15.2 tatsambaddhāḥ sāpadeśāḥ kathāstyāgaprakāśanam //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 16.1, 2.0 vyādhīnāṃ parasmāttrāsaḥ eva ca paścānmadyaviṣavat tadyathā rañjakanāmnā sambadhyate //
NiSaṃ zu Su, Sū., 24, 9.2, 3.0 rajaḥsaṃjñaṃ sambadhyate kalā punar loke //
NiSaṃ zu Su, Sū., 1, 3.1, 6.0 tadyathā sambadhyate candrajyotsnayoḥ tatraiva sūcitam //
NiSaṃ zu Su, Sū., 24, 12.3, 6.0 caiṣāṃ pṛthak sthūlo pṛthag bhāgo ityatra rasaḥ ityatra sambadhyate //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 72.2, 30.0 iha bhayam ityabhineyamiti vīrarasa ityāryātaḥ sambadhyate //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 12.2, 3.0 yathā kila śṛṅkhalā pūrvapūrvatarāvayavair anyonyānupraveśāt sambaddhā bhavati tathā atrāpi //
Rasārṇava
RArṇ, 6, 63.2 yantrahaste susambadhya khoṭakaṃ ca śilātale //
RArṇ, 14, 12.2 ṣaṭtriṃśadguṇasambaddhā bhavet saṃkalikāṣṭamī //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 3.2, 4.0 tena caturṇāṃ snehānāṃ yathānirdiṣṭānāṃ sarpirādīnāṃ traya eva snehā vasāmajjasarpiḥsaṃjñakā yathāpūrvatvena sambadhyante na tu tailākhyaḥ snehaḥ tasya pūrvatvābhāvāt //
SarvSund zu AHS, Sū., 16, 11.2, 3.0 rujāśabdaḥ pratyekaṃ sambadhyate //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 7.2, 5.0 vimūḍho 'mūḍhavad ityanena karaṇavarga eva saṃbandhyo natvantaramapi karaṇeśvarīcakraṃ tasya ciccamatkārarūpatvāt //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 7.2, 24.0 viṣṇor etat saṃbandhanīyam //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 15.2, 27.0 śmaśruśreṇyā api sarvametatsaṃbandhanīyam //
Ānandakanda
ĀK, 1, 2, 139.2 tvayābhrasatvasambaddhaṃ rasaliṅgaṃ prapūjitam //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 5.2, 5.0 somaścetyādi prakṛtena visargeṇa sambadhyate //
ĀVDīp zu Ca, Sū., 6, 5.2, 14.0 parigṛhītāḥ sambaddhāḥ //
ĀVDīp zu Ca, Sū., 12, 7.2, 1.7 etenaitaduktaṃ bhavati yadyapi vāyunā vātakāraṇānāṃ vātaśamanānāṃ vā tathā sambandho nāsti tathāpi śarīrasambaddhais tair vātasya śarīracāriṇaḥ sambandho bhavati tataśca vātasya samānaguṇayogādvṛddhir viparītaguṇayogācca hrāsa upapanna eveti //
ĀVDīp zu Ca, Sū., 12, 8.5, 21.0 garbhāniti vikṛtim āpādayatyatikālaṃ dhārayatītyanena ca sambadhyate //
ĀVDīp zu Ca, Sū., 12, 8.5, 33.0 visarjanaṃ visargaḥ sa ca pṛthaṅnīhārādibhiḥ sambadhyate nīhāraḥ śiśirasamūhaḥ nirhrādo meghaṃ vinā garjitam aśaniḥ vajrabhedo'gniḥ //
ĀVDīp zu Ca, Sū., 12, 8.5, 41.0 bhūtānām ityuttareṇa sambadhyate //
ĀVDīp zu Ca, Sū., 20, 12, 4.2 atrāpyapariṇāmīti sambadhyate apariṇāmīti pittaśleṣmasambandhanirapekṣaṃ na tu śarīrāvayavānapekṣamiti yataḥ brūte taṃ taṃ śarīrāvayavamāviśataḥ iti ata eva ca sraṃsādīnāṃ śarīrāvayavāpekṣatvena na sarvadā bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 11, 1.0 bahulaśabdo gurvādibhiḥ pratyekaṃ sambadhyate kiṃvā gandhenaiva yato gandhaguṇabahulā pṛthivyeva bhavati ata eva dravyāntaralakṣaṇe 'pi vaiśeṣikaguṇo 'nta eva paṭhyate rasaguṇabahulāni ityādi tena tatrāpi rasādibhir eva bahulaśabdo yojyaḥ //
ĀVDīp zu Ca, Sū., 26, 27.2, 3.0 doṣavikalpajñānācca liṅgajñānaṃ yāvaddhi liṅgaṃ tat sarvaṃ doṣavikalpasambaddham //
ĀVDīp zu Ca, Sū., 26, 47.2, 5.0 asmiṃśca pakṣe upadekṣyate iti yathā payaḥ ityādinā sambadhyate //
ĀVDīp zu Ca, Sū., 27, 4.2, 22.0 evamanyatrāpi prāyaḥśabdo viśeṣārtho vācyaḥ kiṃvā prāyaḥśabdo'mlena sambadhyate //
ĀVDīp zu Ca, Sū., 28, 4.7, 25.0 kiṃca pariṇāmapakṣe vṛṣyaprayogasya raktādirūpatāpattikrameṇāticireṇa śukraṃ bhavatīti kṣīrādayaśca sadya eva vṛṣyā dṛśyante khalekapotapakṣe tu vṛṣyotpanno rasaḥ prabhāvācchīghrameva śukreṇa sambaddhaḥ san tatpuṣṭiṃ karotīti yuktaṃ tathā rasaduṣṭau satyāṃ pariṇāmapakṣe tajjanmanāṃ śoṇitādīnāṃ sarveṣāmeva duṣṭiḥ syāt duṣṭakāraṇajātatvāt //
ĀVDīp zu Ca, Sū., 28, 15.2, 2.0 kiṃvā ninditānīti atisthūlagatāny āyurhrāsādīny aṣṭauninditīyoktāni teṣāṃ ca ninditatvaṃ ninditātisthūlasambaddhatvena //
ĀVDīp zu Ca, Śār., 1, 129.2, 6.0 prāyo hi kālādīnāṃ madhye anyatareṇāpyayogādinā puruṣaḥ sambadhyate tena ca nityāturā eva puruṣā bhavanti alpaṃ ca rogam anādṛtya svasthavyapadeśaḥ puruṣāṇāṃ kriyata iti bhāvaḥ //
ĀVDīp zu Ca, Cik., 1, 4, 5, 9.0 pratiśabdo maitryādibhiḥ pratyekaṃ sambadhyate //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 3.1, 9.0 atrāpi nāḍīti sambadhyate //
Carakatattvapradīpikā
CaTPra zu Ca, Sū., 26, 47.2, 4.0 upadekṣyata iti yathā paya ityādibhiḥ sambadhyate //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 26.2 kukkuṭāsanabandhastho dorbhyāṃ sambadhya kandharām //
Janmamaraṇavicāra
JanMVic, 1, 105.0 idam atra tātparyaṃ taṃ tathābhūtam ātmānaṃ viditvā naro na janmakleśam anubhavati kiṃbhūtaṃ yaddhṛdayoktaṃ dvāsaptatisaṃkhyāvacchinnaṃ nāḍīcakraṃ tadantar yat śaśimaṇḍalaṃ tadantaḥsthaṃ tāś ca nāḍyo 'śitapītarasasaṃcaraṇādhikāratvāt puṇyopacayena hitāḥ tadabhāvena ahitāḥ tāsāṃ saṃcāraka eka eva vyavahārabhedāt pañcabhedo vāyuḥ tāsāṃ ca dve pradhāne dakṣiṇottarasambaddhe agnīṣomātmake taddvāreṇa prāṇasya ūrdhvagamanam ahaḥ adho 'pānasya rātriḥ etena ardhamāsamāsartuvatsarādikālavibhāgo 'pi vyākhyātaḥ samaprāṇacāro viṣuvat tayor madhye tṛtīyā daṇḍākārā brahmanāḍī sthitā tatra niruddhaprāṇo yogī dīpākāram ātmānaṃ paśyati iti ata evoktaṃ samyagdarśanasampannaḥ karmabhir na sa badhyate //
JanMVic, 1, 130.0 mṛtibhogaḥ yiyāsutā ca dve caramāvasthe tatra mṛtibhogaḥ vicitrā śarīrapīḍā yiyāsutā ātivāhikaśarīrasambaddhā tām eva ca yiyāsutām uddiśya yaṃ yaṃ vāpi smaran bhāvam //
Kokilasaṃdeśa
KokSam, 2, 67.1 rāgo nāma truṭati viraheṇeti lokapravādas tvatsambaddho mama śataguṇaḥ saṅgamādviprayoge /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 64.3, 4.0 atra prathamaṃ samyag ācchādayed dvitīyaṃ samyak ruddhvā tṛtīyaṃ samyag ucyamānayā sambadhyate //
RRSBoṬ zu RRS, 9, 73.2, 3.0 atra prathamaṃ tiryak lohaśalākā ityanena dvitīyaṃ ca vinikṣipet ityanena sambadhyate //
RRSBoṬ zu RRS, 10, 11.2, 2.0 dagdhaśabdo'tra aṅgāratuṣābhyāṃ pratyekaṃ sambadhyate //
Rasaratnasamuccayadīpikā
RRSDīp zu RRS, 8, 74, 3.0 garbhaśabdaḥ sarvatra sambadhyate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 198, 15.2 sambadhya taṃ ca tair rājañchūle proto mahātapāḥ //
Yogaratnākara
YRā, Dh., 59.2 tataḥ sūtreṇa sambadhya sthāpayettāmrasaṃpuṭe //