Occurrences

Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Mṛgendraṭīkā
Saddharmapuṇḍarīkasūtra

Mahābhārata
MBh, 1, 26, 39.1 yuṣmān saṃbodhayāmyeṣa yathā sa na hared balāt /
MBh, 1, 80, 15.2 etat saṃbodhayāmastvāṃ dharmaṃ tvam anupālaya /
MBh, 1, 134, 16.2 āpadaṃ tena māṃ pārtha sa saṃbodhitavān purā /
MBh, 2, 21, 19.2 uvāca bhīmakarmāṇaṃ bhīmaṃ saṃbodhayann iva //
MBh, 3, 178, 31.2 patitaḥ pratisaṃbuddhas tvāṃ tu saṃbodhayāmyaham //
MBh, 3, 264, 28.2 prāptakālam amitraghno rāmaṃ saṃbodhayann iva //
MBh, 5, 88, 10.2 pāṇḍavāḥ samabodhyanta bālyāt prabhṛti keśava //
MBh, 5, 144, 8.2 sā māṃ saṃbodhayasyadya kevalātmahitaiṣiṇī //
MBh, 6, 116, 34.1 na vai śrutaṃ dhārtarāṣṭreṇa vākyaṃ saṃbodhyamānaṃ vidureṇa caiva /
MBh, 7, 138, 30.1 tena prakāśena divaṃgamena saṃbodhitā devagaṇāśca rājan /
MBh, 12, 112, 55.2 mṛgarājaṃ hitair vākyaiḥ saṃbodhayitum āgamat //
MBh, 12, 272, 21.2 rathaṃtareṇa taṃ tatra vasiṣṭhaḥ samabodhayat //
MBh, 12, 272, 27.2 evaṃ saṃbodhyamānasya vasiṣṭhena mahātmanā /
MBh, 13, 27, 102.1 śilavṛttistu siddhasya vākyaiḥ saṃbodhitastadā /
Rāmāyaṇa
Rām, Ār, 62, 2.2 rāmaṃ saṃbodhayāmāsa caraṇau cābhipīḍayan //
Rām, Ār, 62, 18.2 śokenābhiprasuptaṃ te jñānaṃ saṃbodhayāmy aham //
Rām, Su, 27, 6.1 etair nimittair aparaiśca subhrūḥ saṃbodhitā prāg api sādhusiddhaiḥ /
Rām, Yu, 110, 7.2 yatastvām avagacchanti tataḥ saṃbodhayāmi te //
Kūrmapurāṇa
KūPur, 1, 15, 112.1 evaṃ saṃbodhito rudro mādhavena murāriṇā /
Liṅgapurāṇa
LiPur, 1, 66, 83.1 ete saṃbodhayāmastvāṃ dharmaṃ ca anupālaya //
LiPur, 1, 71, 128.2 ityevaṃ lokamātuś ca vāgbhiḥ saṃbodhitaḥ śivaḥ //
Matsyapurāṇa
MPur, 34, 18.2 etatsaṃbodhayāmastvāṃ svadharmamanupālaya //
MPur, 47, 208.1 mayā saṃbodhitāḥ sarve yasmānmā nābhinandatha /
Bhāgavatapurāṇa
BhāgPur, 3, 16, 11.2 vāṇyānurāgakalayātmajavad gṛṇantaḥ saṃbodhayanty aham ivāham upāhṛtas taiḥ //
Garuḍapurāṇa
GarPur, 1, 72, 7.2 sāstrasaṃbodhitadhiyas tān praśaṃsanti sūrayaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 1.0 he suvratāḥ parameśvarabhaktiprakarṣaparipoṣitaśobhātiśayatvāt suṣṭhu śobhanaṃ vrataṃ śāstrīyaniyamānuṣṭhānaṃ yeṣāṃ ta eva śrotāraḥ saṃbodhitāḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 8, 113.1 te vayaṃ bhagavaṃstathāgatena saṃbodhyamānāḥ /
SDhPS, 8, 116.1 evaṃ ca vayaṃ bhagavatā saṃbodhayitvā adyānuttarāyāṃ samyaksaṃbodhau vyākṛtāḥ //