Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 66, 15.1 bāḍham ity eva taṃ rājā muniś ca samabhāṣata /
Rām, Ay, 5, 7.1 sa cainaṃ praśritaṃ dṛṣṭvā sambhāṣyābhiprasādya ca /
Rām, Ay, 46, 74.1 tathā sambhāṣamāṇā sā sītā gaṅgām aninditā /
Rām, Ay, 72, 5.1 iti sambhāṣamāṇe tu śatrughne lakṣmaṇānuje /
Rām, Ay, 73, 14.1 evaṃ sambhāṣamāṇaṃ taṃ rāmahetor nṛpātmajam /
Rām, Ay, 79, 14.1 evaṃ sambhāṣamāṇasya guhasya bharataṃ tadā /
Rām, Ār, 60, 15.1 evaṃ sambhāṣamāṇau tāv anyonyaṃ bhrātarāv ubhau /
Rām, Ki, 25, 19.1 sugrīvaḥ prakṛtīḥ sarvāḥ sambhāṣyotthāpya vīryavān /
Rām, Su, 28, 13.2 kim ahaṃ taṃ pratibrūyām asambhāṣya sumadhyamām //
Rām, Yu, 11, 8.1 teṣāṃ sambhāṣamāṇānām anyonyaṃ sa vibhīṣaṇaḥ /
Rām, Yu, 21, 6.1 nāpi saṃbhāṣituṃ śakyāḥ sampraśno 'tra na labhyate /
Rām, Utt, 35, 7.1 bhūyo bandhād vimuktena saṃbhāṣitvā daśānanam /
Rām, Utt, 42, 4.1 tataḥ kathāyāṃ kasyāṃcid rāghavaḥ samabhāṣata /
Rām, Utt, 56, 5.2 sambhāṣya saṃpradānena rañjayasva narottama //
Rām, Utt, 85, 12.1 tato 'parāhṇasamaye rāghavaḥ samabhāṣata /
Rām, Utt, 95, 15.2 sādhu rāmeti sambhāṣya svam āśramam upāgamat //