Occurrences

Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Kāṭhakagṛhyasūtra
Sāmavidhānabrāhmaṇa
Vaikhānasagṛhyasūtra
Vaitānasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Śāṅkhāyanāraṇyaka
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Hitopadeśa
Kathāsaritsāgara
Skandapurāṇa
Bhramarāṣṭaka
Janmamaraṇavicāra
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanagṛhyasūtra
BaudhGS, 3, 3, 20.1 strīśūdrapatitarabhasarajasvalābhiś ca na sambhāṣeta //
BaudhGS, 3, 4, 24.1 na yānam ārohen na vṛkṣam adhirohen na kūpam avarohen na chatraṃ dhārayīta nopānahau dhārayīta nāsandyāṃ śayīta na striyā na śūdreṇa saha sambhāṣeta yadi sambhāṣeta brāhmaṇena saha sambhāṣeta na sāyaṃ bhuñjīta yadi sāyaṃ bhuñjītāpajvalitaṃ bhuñjīta na snāyād aṣṭamyāṃ parvaṇi copavaset tad ahaś ca snāyād vāgyatas tiṣṭhed etāṃ rātrim upaviśet saṃveśayed vā //
BaudhGS, 3, 4, 24.1 na yānam ārohen na vṛkṣam adhirohen na kūpam avarohen na chatraṃ dhārayīta nopānahau dhārayīta nāsandyāṃ śayīta na striyā na śūdreṇa saha sambhāṣeta yadi sambhāṣeta brāhmaṇena saha sambhāṣeta na sāyaṃ bhuñjīta yadi sāyaṃ bhuñjītāpajvalitaṃ bhuñjīta na snāyād aṣṭamyāṃ parvaṇi copavaset tad ahaś ca snāyād vāgyatas tiṣṭhed etāṃ rātrim upaviśet saṃveśayed vā //
BaudhGS, 3, 4, 24.1 na yānam ārohen na vṛkṣam adhirohen na kūpam avarohen na chatraṃ dhārayīta nopānahau dhārayīta nāsandyāṃ śayīta na striyā na śūdreṇa saha sambhāṣeta yadi sambhāṣeta brāhmaṇena saha sambhāṣeta na sāyaṃ bhuñjīta yadi sāyaṃ bhuñjītāpajvalitaṃ bhuñjīta na snāyād aṣṭamyāṃ parvaṇi copavaset tad ahaś ca snāyād vāgyatas tiṣṭhed etāṃ rātrim upaviśet saṃveśayed vā //
Bhāradvājagṛhyasūtra
BhārGS, 2, 22, 13.1 yatrāsya rātir bhavati tena sambhāṣya yathārtham etīty ekam //
BhārGS, 3, 6, 17.0 na striyā na śūdreṇa sambhāṣeta //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 3, 14.0 na śūdreṇa sambhāṣeran //
Gautamadharmasūtra
GautDhS, 1, 9, 17.1 na mlecchāśucyadhārmikaiḥ saha sambhāṣeta //
GautDhS, 1, 9, 18.1 sambhāṣya puṇyakṛto manasā dhyāyet //
GautDhS, 1, 9, 19.1 brāhmaṇena vā saha sambhāṣeta //
GautDhS, 3, 2, 8.1 ata uttaraṃ tena sambhāṣya tiṣṭhed ekarātraṃ japansāvitrīm ajñānapūrvam //
GautDhS, 3, 8, 8.1 anāryair na sambhāṣeta //
Gobhilagṛhyasūtra
GobhGS, 1, 4, 2.0 bhāṣetānnasaṃsiddhim atithibhiḥ kāmaṃ sambhāṣeta //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 23, 2.1 atra manojñena sambhāṣyāgāraṃ prāpyāthainām āgneyena sthālīpākena yājayati //
Kāṭhakagṛhyasūtra
KāṭhGS, 4, 15.0 strīśūdrapatitarabhasarajasvalair vā na sambhāṣeteti cyavano bhṛguḥ //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 2, 7.2 anāryair na sambhāṣeta /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 5, 6.0 udite nakṣatre prācīm udīcīṃ vā devīḥ ṣaḍ urvīr iti diśamupasthāya mā hāsmahi prajayeti candraṃ saptarṣaya iti saptarṣīn kṛttikā nakṣatrāṇyarundhatīṃ ca dhruvakṣitiriti dhruvaṃ ca dṛṣṭvopatiṣṭheyātāṃ manojñaṃ tayā saha sambhāṣya //
Vaitānasūtra
VaitS, 7, 2, 18.1 yasya strī sambhāṣeta tasya sarvasvam ādāya tām abrāhmaṇīṃ haniṣya ity uccaiḥ śrāvayet //
Āpastambadharmasūtra
ĀpDhS, 1, 9, 13.1 brahmādhyeṣyamāṇo malavadvāsasecchan saṃbhāṣituṃ brāhmaṇena sambhāṣya tayā sambhāṣeta /
ĀpDhS, 1, 9, 13.1 brahmādhyeṣyamāṇo malavadvāsasecchan saṃbhāṣituṃ brāhmaṇena sambhāṣya tayā sambhāṣeta /
ĀpDhS, 1, 9, 13.1 brahmādhyeṣyamāṇo malavadvāsasecchan saṃbhāṣituṃ brāhmaṇena sambhāṣya tayā sambhāṣeta /
ĀpDhS, 1, 9, 13.2 sambhāṣya tu brāhmaṇenaiva sambhāṣyādhīyīta /
ĀpDhS, 1, 9, 13.2 sambhāṣya tu brāhmaṇenaiva sambhāṣyādhīyīta /
ĀpDhS, 1, 14, 30.0 nāsambhāṣya śrotriyaṃ vyativrajet //
Āpastambagṛhyasūtra
ĀpGS, 12, 14.1 rātinā sambhāṣya yathārthaṃ gacchati //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 4, 10.0 abhivātād vā tiṣṭhet sambhāṣamāṇaḥ //
Carakasaṃhitā
Ca, Vim., 8, 15.1 saṃbhāṣāvidhimata ūrdhvaṃ vyākhyāsyāmaḥ bhiṣak bhiṣajā saha sambhāṣeta /
Mahābhārata
MBh, 1, 18, 11.6 evaṃ sambhāṣya devastu pūjya kadrūṃ ca tāṃ tadā /
MBh, 1, 25, 3.1 bruvāṇam evaṃ garuḍaṃ brāhmaṇaḥ samabhāṣata /
MBh, 1, 57, 68.45 evaṃ sambhāṣamāṇe tu vasiṣṭhe pitṛbhiḥ saha /
MBh, 1, 110, 22.3 avekṣamāṇaḥ kuntīṃ ca mādrīṃ ca samabhāṣata //
MBh, 1, 110, 25.2 tatsamaṃ vacanaṃ kuntī mādrī ca samabhāṣatām //
MBh, 1, 122, 31.23 iti saṃbhāṣatāṃ vācaṃ śrutvā me buddhir acyavat /
MBh, 1, 123, 61.1 muhūrtād iva taṃ droṇastathaiva samabhāṣata /
MBh, 1, 151, 25.6 yadṛcchayā saṃcarantīm āsthāne samabhāṣata /
MBh, 1, 181, 25.23 evaṃ sambhāṣya te vīrā vinivartanta kauravāḥ /
MBh, 1, 192, 13.1 evaṃ sambhāṣamāṇāste nindantaśca purocanam /
MBh, 3, 62, 38.2 na cāhaṃ puruṣān anyān saṃbhāṣeyaṃ kathaṃcana //
MBh, 3, 89, 1.2 evaṃ sambhāṣamāṇe tu dhaumye kauravanandana /
MBh, 3, 107, 20.2 bhagīratham idaṃ vākyaṃ suprītā samabhāṣata //
MBh, 3, 109, 8.1 sa vai saṃbhāṣyamāṇo 'nyaiḥ kopād girim uvāca ha /
MBh, 3, 141, 24.2 evaṃ sambhāṣamāṇās te subāhor viṣayaṃ mahat /
MBh, 3, 178, 32.2 kṣīṇaḥ śāpaḥ sukṛcchro me tvayā sambhāṣya sādhunā //
MBh, 3, 217, 6.2 kiṃ karomīti tāḥ skandaṃ samprāptāḥ samabhāṣata //
MBh, 3, 264, 11.1 tena sambhāṣya pūrvaṃ tau sugrīvam abhijagmatuḥ /
MBh, 3, 280, 18.2 evaṃ sambhāṣamāṇāyāḥ sāvitryā bhojanaṃ prati /
MBh, 5, 93, 2.2 dhṛtarāṣṭram abhiprekṣya samabhāṣata mādhavaḥ //
MBh, 5, 145, 2.1 sambhāṣya suciraṃ kālaṃ mantrayitvā punaḥ punaḥ /
MBh, 5, 172, 21.1 evaṃ sambhāṣamāṇāṃ tu nṛśaṃsaḥ śālvarāṭ tadā /
MBh, 5, 192, 17.1 evaṃ sambhāṣamāṇau tau dṛṣṭvā śokaparāyaṇau /
MBh, 7, 18, 1.3 vāsudevaṃ mahātmānam arjunaḥ samabhāṣata //
MBh, 7, 60, 1.2 tathā saṃbhāṣatāṃ teṣāṃ prādurāsīd dhanaṃjayaḥ /
MBh, 7, 75, 24.1 tatra kecin mitho rājan samabhāṣanta bhūmipāḥ /
MBh, 7, 76, 15.1 mithaśca samabhāṣetām abhītau bhayavardhanau /
MBh, 7, 120, 31.1 karṇakauravayor evaṃ raṇe sambhāṣamāṇayoḥ /
MBh, 7, 127, 25.2 evaṃ sambhāṣamāṇānāṃ bahu tat tajjanādhipa /
MBh, 7, 134, 68.2 duryodhanam idaṃ vākyaṃ tvaritaṃ samabhāṣata //
MBh, 8, 35, 4.3 mahatyā senayā rājan sodaryān samabhāṣata //
MBh, 8, 68, 7.2 duryodhanasyāntikam etya śīghraṃ sambhāṣya duḥkhārtam uvāca vākyam //
MBh, 9, 4, 46.2 sādhu sādhviti rājānaṃ kṣatriyāḥ saṃbabhāṣire //
MBh, 9, 18, 13.2 anyonyaṃ samabhāṣanta pāñcālāḥ pāṇḍavaiḥ saha //
MBh, 9, 29, 22.1 teṣu sambhāṣamāṇeṣu vyādhāstaṃ deśam āyayuḥ /
MBh, 9, 32, 19.2 tathā sambhāṣamāṇaṃ tu vāsudevo vṛkodaram /
MBh, 13, 103, 33.1 evaṃ sambhāṣamāṇaṃ tu devāḥ pārtha pitāmaham /
MBh, 14, 16, 23.1 sambhāṣamāṇam ekānte samāsīnaṃ ca taiḥ saha /
MBh, 14, 51, 24.1 evaṃ sambhāṣamāṇau tau prāptau vāraṇasāhvayam /
MBh, 15, 29, 3.2 saṃbhāṣyamāṇā api te na kiṃcit pratyapūjayan //
Manusmṛti
ManuS, 8, 55.1 asaṃbhāṣye sākṣibhiś ca deśe sambhāṣate mithaḥ /
ManuS, 8, 55.1 asaṃbhāṣye sākṣibhiś ca deśe sambhāṣate mithaḥ /
Rāmāyaṇa
Rām, Bā, 66, 15.1 bāḍham ity eva taṃ rājā muniś ca samabhāṣata /
Rām, Ay, 5, 7.1 sa cainaṃ praśritaṃ dṛṣṭvā sambhāṣyābhiprasādya ca /
Rām, Ay, 46, 74.1 tathā sambhāṣamāṇā sā sītā gaṅgām aninditā /
Rām, Ay, 72, 5.1 iti sambhāṣamāṇe tu śatrughne lakṣmaṇānuje /
Rām, Ay, 73, 14.1 evaṃ sambhāṣamāṇaṃ taṃ rāmahetor nṛpātmajam /
Rām, Ay, 79, 14.1 evaṃ sambhāṣamāṇasya guhasya bharataṃ tadā /
Rām, Ār, 60, 15.1 evaṃ sambhāṣamāṇau tāv anyonyaṃ bhrātarāv ubhau /
Rām, Ki, 25, 19.1 sugrīvaḥ prakṛtīḥ sarvāḥ sambhāṣyotthāpya vīryavān /
Rām, Su, 28, 13.2 kim ahaṃ taṃ pratibrūyām asambhāṣya sumadhyamām //
Rām, Yu, 11, 8.1 teṣāṃ sambhāṣamāṇānām anyonyaṃ sa vibhīṣaṇaḥ /
Rām, Yu, 21, 6.1 nāpi saṃbhāṣituṃ śakyāḥ sampraśno 'tra na labhyate /
Rām, Utt, 35, 7.1 bhūyo bandhād vimuktena saṃbhāṣitvā daśānanam /
Rām, Utt, 42, 4.1 tataḥ kathāyāṃ kasyāṃcid rāghavaḥ samabhāṣata /
Rām, Utt, 56, 5.2 sambhāṣya saṃpradānena rañjayasva narottama //
Rām, Utt, 85, 12.1 tato 'parāhṇasamaye rāghavaḥ samabhāṣata /
Rām, Utt, 95, 15.2 sādhu rāmeti sambhāṣya svam āśramam upāgamat //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 113.2 ciraṃ gomukha jīveti māṃ pūrvaṃ samabhāṣata //
BKŚS, 11, 31.2 na spraṣṭavyo na saṃbhāṣyo gomukhaḥ pāpavān iti //
BKŚS, 11, 91.1 tataḥ sambhāṣya suhṛdāv avocan marubhūtikaḥ /
BKŚS, 22, 236.2 na tu tāruṇyamūḍhena saṃbhāṣyā gaṇikā tvayā //
BKŚS, 24, 12.1 taṃ ca pravrajitāvocad asaṃbhāṣyo bhavān iti /
BKŚS, 24, 16.1 suhṛdbhiḥ kupitais tasmād asaṃbhāṣyaḥ kṛto bhavān /
Daśakumāracarita
DKCar, 1, 1, 74.2 tena kutratyo 'yam iti pṛṣṭā samabhāṣata rājan atītāyāṃ rātrau kācana divyavanitā matpurataḥ kumāramenaṃ saṃsthāpya nidrāmudritāṃ māṃ vibodhya vinītābravīd devi tvanmantriṇo dharmapālanandanasya kāmapālasya vallabhā yakṣakanyāhaṃ tārāvalī nāma nandinī maṇibhadrasya /
Divyāvadāna
Divyāv, 4, 53.0 kathaṃ nāma tvametarhi saktubhikṣāhetoḥ samprajānan mṛṣāvādaṃ sambhāṣase kaste śraddhāsyati iyatpramāṇasya bījasyeyat phalamiti tena hi brāhmaṇa tvāmeva prakṣyāmi yathā te kṣamate tathaivaṃ vyākuru //
Harṣacarita
Harṣacarita, 1, 194.1 tacchrutvā punarapi sāvitrī samabhāṣata atimahānubhāvaḥ khalu kumāro yenaivam avijñāyamāne kṣaṇadṛṣṭe 'pi jane paricitimanubadhnāti //
Kāmasūtra
KāSū, 5, 4, 4.1 savihasitaṃ dṛṣṭvā sambhāṣate /
KāSū, 5, 5, 13.1 tatra praṇihitā rājadāsī prayojyāyāḥ pūrvasaṃsṛṣṭā tāṃ tatra sambhāṣeta /
KāSū, 6, 4, 24.1 saktaṃ tu vaśinaṃ nārī sambhāṣyāpyanyato vrajet /
Kātyāyanasmṛti
KātySmṛ, 1, 70.1 anirṇīte tu yady arthe sambhāṣeta raho 'rthinā /
Kūrmapurāṇa
KūPur, 1, 11, 271.2 yo 'nyatra ramate so 'sau na saṃbhāṣyo dvijātibhiḥ //
KūPur, 1, 26, 18.2 śaptāśca gautamenorvyāṃ na saṃbhāṣyā dvijottamaiḥ //
KūPur, 2, 1, 15.3 sanatkumārapramukhaiḥ svayaṃ yatsamabhāṣata //
KūPur, 2, 14, 82.2 sa saṃmūḍho na saṃbhāṣyo vedabāhyo dvijātibhiḥ //
KūPur, 2, 17, 43.2 pītvā patati karmabhyastvasaṃbhāṣyo bhaved dvijaḥ //
KūPur, 2, 24, 12.2 so 'sau mūḍho na saṃbhāṣyaḥ kiṃ punarnāstiko janaḥ //
Liṅgapurāṇa
LiPur, 1, 78, 21.2 pāṣaṇḍina iti khyātā na saṃbhāṣyā dvijātibhiḥ //
LiPur, 1, 79, 3.3 tathāpi śraddhayā dṛśyaḥ pūjyaḥ saṃbhāṣya eva ca //
LiPur, 1, 89, 100.1 tasmātsarvaprayatnena na saṃbhāṣyā rajasvalā /
Nāradasmṛti
NāSmṛ, 2, 19, 52.2 asaṃbhāṣyaś ca kartavyas tan manor anuśāsanam //
Suśrutasaṃhitā
Su, Sū., 29, 50.2 vaidyaṃ sambhāṣamāṇo 'ṅgaṃ kuḍyamāstaraṇāni vā //
Viṣṇupurāṇa
ViPur, 4, 5, 10.1 yasmānmām asaṃbhāṣyājñānata eva śayānasya śāpotsargam asau duṣṭaguruścakāra tasmāt tasyāpi dehaḥ patiṣyatīti śāpaṃ dattvā deham atyajat //
Bhāgavatapurāṇa
BhāgPur, 1, 6, 38.2 evaṃ sambhāṣya bhagavān nārado vāsavīsutam /
BhāgPur, 3, 24, 26.2 vivikta upasaṃgamya praṇamya samabhāṣata //
BhāgPur, 11, 6, 50.3 ekāntinaṃ priyaṃ bhṛtyam uddhavaṃ samabhāṣata //
BhāgPur, 11, 17, 34.2 tīrthasevā japo 'spṛśyābhakṣyāsaṃbhāṣyavarjanam //
Hitopadeśa
Hitop, 1, 39.5 citragrīva uvāca sakhe hiraṇyaka katham asmān na sambhāṣase /
Hitop, 2, 81.2 damanakaḥ punar āha svagatamanyathā rājyasukhaṃ parityajya sthānāntaraṃ gantuṃ kathaṃ māṃ sambhāṣase /
Hitop, 2, 111.15 tathāpy ahaṃ dūrād eva dṛṣṭvā sakhīṃ prasthāpya sādaraṃ sambhāṣitaḥ /
Hitop, 4, 141.5 tatra citravarṇena rājñā sarvajño gṛdhravacanād bahumānadānapuraḥsaraṃ sambhāṣitas tathāvidhaṃ sandhiṃ svīkṛtya rājahaṃsasamīpaṃ prasthāpitaḥ /
Kathāsaritsāgara
KSS, 2, 2, 35.1 sāpyasambhāṣamāṇaiva tamantarvāsaveśmani /
Skandapurāṇa
SkPur, 12, 32.2 tadrūpaṃ saraso madhye kṛtvedaṃ samabhāṣata /
Bhramarāṣṭaka
Bhramarāṣṭaka, 1, 3.1 ye'mī te mukulodgamādanudinaṃ tvāmāśritāḥ ṣaṭpadāste bhrāmyanti phalādvavahir bahirato dṛṣṭvā na sambhāṣase /
Janmamaraṇavicāra
JanMVic, 1, 26.1 dṛṣṭāḥ sambhāṣitās tena spṛṣṭāś ca prīticetasā /
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 22.1 śvapākaṃ vāpi caṇḍālaṃ vipraḥ sambhāṣate yadi /
ParDhSmṛti, 7, 8.1 asaṃbhāṣyo hy apāṅkteyaḥ sa vipro vṛṣalīpatiḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 79.1 atha khalu sa gṛhapatiḥ svakānniveśanādavatīrya apanayitvā mālyābharaṇāny apanayitvā mṛdukāni vastrāṇi caukṣāṇyudārāṇi malināni vastrāṇi prāvṛtya dakṣiṇena pāṇinā piṭakaṃ parigṛhya pāṃsunā svagātraṃ dūṣayitvā dūrata eva sambhāṣamāṇo yena sa daridrapuruṣastenopasaṃkrāmet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 209, 172.2 kā gatistava saṃbhāṣyā dehyanujñāṃ mama prabho //