Occurrences

Aitareya-Āraṇyaka
Baudhāyanaśrautasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Śikṣāsamuccaya
Garuḍapurāṇa
Rasaratnasamuccaya
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Skandapurāṇa
Spandakārikānirṇaya
Tantrāloka
Agastīyaratnaparīkṣā
Saddharmapuṇḍarīkasūtra

Aitareya-Āraṇyaka
AĀ, 5, 3, 3, 17.0 upa purāṇe nāpīte kakṣodake pūrvāhṇe na saṃbhinnāsu chāyāsv aparāhṇe nādhyūḍhameghe 'partau varṣe trirātraṃ vaidikenādhyāyenāntariyān nāsmin kathāṃ vadeta nāsya rātrau cana cikīrtayiṣet //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 18, 2.0 tam antarvedi nidhāya tasminn upastīrya dakṣiṇasya puroḍāśasya dakṣiṇārdhāt prarujyāvadadhāti manunā dṛṣṭāṃ ghṛtapadīm mitrāvaruṇasamīritāṃ dakṣiṇārdhād asaṃbhindan avadyāmy ekatomukhām iti //
BaudhŚS, 1, 18, 3.0 dvitīyam avadānāni saṃbhidyāvadadhāti //
BaudhŚS, 1, 19, 9.0 prācāntataḥ sambhinatti //
Jaiminīyabrāhmaṇa
JB, 1, 241, 15.0 tā yan na sambhindanty etasyaiva stomasya kratoḥ //
JB, 1, 355, 10.0 somaṃ vai rājānaṃ yat suparṇa āharan samabhinat tasya yā vipruṣo 'pataṃs tā evemā oṣadhayo 'bhavan //
Kauśikasūtra
KauśS, 4, 3, 15.0 bālān kalmāṣe kāṇḍe savyaṃ pariveṣṭya sambhinatti //
KauśS, 7, 1, 19.0 ūbadhyaṃ sambhinatti //
Kātyāyanaśrautasūtra
KātyŚS, 1, 9, 6.0 madhyāt pūrvārdhāc cāsaṃbhindann aṅguṣṭhaparvamātram avadānam //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 13, 29.2 asaṃbhinne bhavataḥ sarvasyāṃhaso 'veṣṭyai //
MS, 1, 10, 13, 30.0 yat saṃbhindyur anaveṣṭam aṃhaḥ syāt //
MS, 1, 10, 13, 31.0 ekasyāṃ paścāt sambhinatty anusaṃtatyai //
Pañcaviṃśabrāhmaṇa
PB, 7, 9, 11.0 yathāṅkulī putrān saṃdaśyāsaṃbhindantī harati yathā vāto 'psu śanair vāti //
Taittirīyasaṃhitā
TS, 6, 2, 11, 16.0 na sambhinatti //
TS, 6, 2, 11, 17.0 tasmād asaṃbhinnāḥ prāṇāḥ //
TS, 6, 4, 1, 8.0 asambhindann avadyati prāṇānām asambhedāya //
TS, 6, 5, 9, 33.0 yat saṃbhindyād alpā enam paśavo bhuñjanta upatiṣṭheran //
TS, 6, 5, 9, 34.0 yan na saṃbhindyād bahava enam paśavo 'bhuñjanta upatiṣṭheran //
Vārāhaśrautasūtra
VārŚS, 1, 3, 5, 5.1 madhyāt sambhindan dvitīyām iḍām //
VārŚS, 1, 6, 7, 23.1 uttarato dakṣiṇāmukha upaviśya tasmin pratiprasthātopayajati gudakāṇḍam ekādaśadhā sambhindann avadāya vaṣaṭkārānteṣv anuyājānām ekaikaṃ hastena juhoti //
VārŚS, 1, 7, 2, 7.0 asaṃbhinne same //
VārŚS, 1, 7, 2, 21.0 uttaraiḥ parigrāhaiḥ parigṛhya dakṣiṇasyā vedyā uttarasyāḥ śroṇyā adhy uttarasyā ā dakṣiṇād aṃsāt sphyena vedī sambhinatti //
Āpastambaśrautasūtra
ĀpŚS, 7, 26, 11.0 gudakāṇḍam ekādaśadhā tiryak chittvāsaṃbhindann aparyāvartayann anūyājānāṃ vaṣaṭkṛte vaṣaṭkṛta ekaikaṃ gudakāṇḍaṃ pratiprasthātā hastena juhoti samudraṃ gaccha svāhety etaiḥ pratimantram //
ĀpŚS, 16, 8, 14.2 prāṇān asya sambhinatti /
ĀpŚS, 16, 19, 6.1 madhye saṃbhinnā bhavanti //
ĀpŚS, 16, 19, 9.1 caturaśram asaṃbhinnaṃ ṣoḍaśasītaṃ vājasaneyinaḥ samāmananti //
ĀpŚS, 20, 19, 9.1 prajāpataye 'śvasya tūparasya gomṛgasyāsthi loma ca tiryag asaṃbhindantaḥ sūkaraviśasaṃ viśasateti saṃpraiṣavat kurvanti //
Carakasaṃhitā
Ca, Sū., 17, 19.1 nistudyete bhṛśaṃ śaṅkhau ghāṭā saṃbhidyate tathā /
Ca, Sū., 24, 38.2 saṃbhinnavarcāḥ pītābho mūrcchāye pittasaṃbhave //
Mahābhārata
MBh, 3, 268, 20.2 bhuvi saṃbhinnahṛdayāḥ prahāraparipīḍitāḥ //
MBh, 6, 89, 27.2 aśvaiḥ saṃbhinnadehaiśca saṃkīrṇābhūd vasuṃdharā //
MBh, 7, 74, 49.2 hayair nāgaiśca saṃbhinnair nadadbhiścārikarśanaiḥ //
MBh, 7, 91, 22.1 saṃbhinnavarmaghaṇṭāśca saṃnikṛttamahādhvajāḥ /
MBh, 7, 101, 21.2 rathāt puruṣaśārdūlaḥ saṃbhinnahṛdayo 'patat //
MBh, 7, 137, 12.1 śarasaṃbhinnagātrau tau sarvataḥ śakalīkṛtau /
MBh, 8, 9, 13.1 śarasaṃbhinnavarmāṇau tāv ubhau bhrātarau raṇe /
MBh, 8, 14, 12.1 dvipāḥ saṃbhinnamarmāṇo vajrāśanisamaiḥ śaraiḥ /
MBh, 8, 19, 58.2 rathāśvasādibhis tatra saṃbhinnā nyapatan bhuvi //
MBh, 8, 46, 40.2 ihopayāteti sa pāpabuddhiḥ kaccicchete śarasaṃbhinnagātraḥ //
MBh, 8, 54, 17.2 sūtādyemaṃ paśya bhīmapramuktaiḥ sambhindadbhiḥ pārthivān āśuvegaiḥ /
MBh, 12, 15, 33.1 ye 'pi saṃbhinnamaryādā nāstikā vedanindakāḥ /
MBh, 12, 99, 31.2 aśvanāgarathaiścaiva saṃbhinnaiḥ kṛtasaṃkramā //
MBh, 12, 136, 177.2 uktavān arthatattvena mayā saṃbhinnadarśanaḥ //
MBh, 15, 18, 2.2 asaṃbhinnārthamaryādāḥ sādhavaḥ puruṣottamāḥ //
Rāmāyaṇa
Rām, Ay, 43, 5.2 tīkṣṇā saṃbhinnamaryādā tīkṣṇe karmaṇi vartate //
Rām, Ay, 61, 22.1 ye hi saṃbhinnamaryādā nāstikāś chinnasaṃśayāḥ /
Saundarānanda
SaundĀ, 6, 33.1 sā sundarī śvāsacalodarī hi vajrāgnisaṃbhinnadarīguheva /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 22.1 saṃbhinnālāpaṃ vyāpādam abhidhyāṃ dṛgviparyayam /
AHS, Utt., 23, 4.1 nistudyete bhṛśaṃ śaṅkhau ghāṭā saṃbhidyate tathā /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 40.2 tūryagarjitasaṃbhinnas tāraḥ kalakalo 'bhavat //
BKŚS, 18, 61.1 tato ruditasaṃbhinnaṃ nīcakair uditaṃ tayā /
BKŚS, 22, 173.2 ḍiṇḍimadhvanisaṃbhinnā paribabhrāma ghoṣaṇā //
BKŚS, 25, 76.2 dantakūjitasaṃbhinnaṃ mayāpy etan niveditam //
Divyāvadāna
Divyāv, 18, 5.1 yato vaṇijastaṃ mahāsamudraṃ dṛṣṭvā saṃbhinnamanaso na prasahante samavataritum //
Divyāv, 18, 595.1 dṛṣṭvā cārogyayitvā cābhibhāṣyokto mātuste kuśalam sa ca dārakastamarhantaṃ tathā abhivadamānamupaśrutya saṃbhinnacetāḥ svena duścaritena karmaṇā śaṅkitamanāścintayituṃ pravṛttaḥ //
Kirātārjunīya
Kir, 7, 11.1 saṃbhinnair ibhaturagāvagāhanena prāpyorvīr anupadavīṃ vimānapaṅktīḥ /
Kir, 7, 23.1 saṃbhinnām aviralapātibhir mayūkhair nīlānāṃ bhṛśam upamekhalaṃ maṇīnām /
Kūrmapurāṇa
KūPur, 1, 11, 92.1 anādimāyāsaṃbhinnā tritattvā prakṛtirguhā /
KūPur, 1, 42, 24.1 śaṅkukarṇena saṃbhinnaṃ tathā namucipūrvakaiḥ /
KūPur, 2, 31, 89.2 śiro lalāṭāt saṃbhidya raktadhārāmapātayat //
Liṅgapurāṇa
LiPur, 1, 45, 21.1 śaṅkukarṇena saṃbhinnaṃ tathā namucipūrvakaiḥ /
LiPur, 1, 91, 14.1 saṃbhinno māruto yasya marmasthānāni kṛntati /
Suśrutasaṃhitā
Su, Śār., 6, 34.2 saṃbhinnajarjaritakoṣṭhaśiraḥkapālā jīvanti śastravihataiś ca śarīradeśaiḥ //
Su, Utt., 52, 5.1 prāṇo hyudānānugataḥ praduṣṭaḥ saṃbhinnakāṃsyasvanatulyaghoṣaḥ /
Śikṣāsamuccaya
ŚiSam, 1, 54.2 tad yathāpi nāma mañjuśrīḥ aṇḍakoṣaprakṣipto 'pi kalaviṅkapoto 'saṃbhinnāṇḍa aniṣkrāntaḥ koṣāt kalaviṅkarutam eva muñcati //
ŚiSam, 1, 55.1 evam eva mañjuśrīḥ avidyāṇḍakoṣaprakṣipto 'pi bodhisatvo 'saṃbhinnātmadṛṣṭir aniṣkrāntas traidhātukād buddharutam eva muñcati /
Garuḍapurāṇa
GarPur, 1, 157, 27.1 saṃbhinnaśleṣmasaṃśliṣṭaguru cāmlaiḥ pravartacam /
Rasaratnasamuccaya
RRS, 2, 118.1 elātoyena saṃbhinnaṃ siddhaṃ śuddhimupaiti tat /
Rasārṇava
RArṇ, 16, 11.1 drutaṃ dolādisaṃbhinnaṃ kukkuṭyādyair dinatrayam /
Ratnadīpikā
Ratnadīpikā, 1, 5.3 likhyate cātra saṃbhidya yathāmūlyaṃ yathāguṇam /
Rājanighaṇṭu
RājNigh, Rogādivarga, 38.1 raso dṛṣadi saṃbhinno divyadravyasamanvitaḥ /
RājNigh, Sattvādivarga, 10.1 sattvādiguṇasaṃbhinnadoṣatrayavaśātmanā /
Skandapurāṇa
SkPur, 6, 5.2 sirāṃ lalāṭāt saṃbhidya raktadhārāmapātayat /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 4.2, 11.0 ahaṃ kṛśo 'haṃ sthūla ityādipratītiparihāreṇa ahaṃ sukhī duḥkhītyādi vadato 'yamāśayaḥ sukhitvādipratītisaṃbhinnāṃ puryaṣṭakabhūmim antarmukhe pade nimajjayaṃs tadanuṣaṅgeṇa bāhyasyāpi dehaghaṭāder galanāt pratyabhijānāty eva svaṃ śivasvabhāvatvam iti sarvathā puryaṣṭakaśamanāyaiva yatna āstheya iti //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 11.2, 2.0 tasyopalabdhiḥ satatam iti pratijñāya tadanantaram upapāditam upāyajātaṃ pariśīlayataḥ satataṃ spandatattvasamāviṣṭatvaṃ suprabuddhasya bhavatīti tadanantaprameyasaṃbhinnatvād upadeśyahṛdaye smārayann anupraveśayuktyupasaṃhārabhaṅgyāha //
Tantrāloka
TĀ, 1, 63.2 bindunādādisaṃbhinnaḥ ṣaḍvidhaḥ śiva ucyate //
Agastīyaratnaparīkṣā
AgRPar, 1, 1.2 likhyante cātra saṃbhidya yathāmaulyaṃ yathāguṇam //
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 133.1 prajānāti ca tathāgato 'smākaṃ hīnādhimuktikatāṃ tataśca bhagavānasmānupekṣate na sambhinatti nācaṣṭe /