Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 2, 42.1 sambhavanti tato 'mbhāṃsi rasādhārāṇi tāni ca /
ViPur, 1, 5, 21.1 ity eṣa prākṛtaḥ sargaḥ sambhūto buddhipūrvakaḥ /
ViPur, 1, 5, 38.2 jyotsnā samabhavat sāpi prāksaṃdhyā yābhidhīyate //
ViPur, 1, 7, 14.1 tato brahmātmasambhūtaṃ pūrvaṃ svāyambhuvaṃ prabhuḥ /
ViPur, 1, 9, 140.1 punaś ca padmā sambhūtā ādityo 'bhūd yadā hariḥ /
ViPur, 1, 11, 7.2 anyastrīgarbhajātena asaṃbhūya mamodare /
ViPur, 1, 11, 33.2 catuḥpañcābdasambhūto bālas tvaṃ nṛpanandana /
ViPur, 1, 12, 67.1 bījād aṅkurasambhūto nyagrodhaḥ sa samucchritaḥ /
ViPur, 1, 13, 8.1 venasya pāṇau mathite saṃbabhūva mahāmune /
ViPur, 1, 15, 50.1 vṛkṣāgragarbhasambhūtā māriṣākhyā varānanā /
ViPur, 1, 15, 79.3 kathaṃ prācetaso bhūyaḥ sa sambhūto mahāmune //
ViPur, 1, 15, 139.2 evaṃ devanikāyās te sambhavanti yuge yuge //
ViPur, 2, 7, 33.1 prabhavanti tatastebhyaḥ sambhavantyapare drumāḥ /
ViPur, 2, 7, 34.2 viśeṣāntāstatastebhyaḥ sambhavanti surādayaḥ /
ViPur, 2, 12, 16.1 vāyvagnidravyasambhūto rathaścandrasutasya ca /
ViPur, 2, 13, 14.1 tataḥ samabhavattatra pītaprāye jale tayā /
ViPur, 2, 13, 96.2 pariṇāmādisambhūtaṃ tadvastu nṛpa tacca kim //
ViPur, 3, 1, 40.2 sambhūto rājasaiḥ sārdhaṃ devairdevavaro hariḥ //
ViPur, 3, 1, 42.2 vāmanaḥ kaśyapādviṣṇuradityāṃ saṃbabhūva ha //
ViPur, 4, 3, 14.1 trasadasyutaḥ sambhūtastato 'naraṇyas taṃ rāvaṇo digvijaye nijaghāna /
ViPur, 5, 1, 23.2 ugrasenasutaḥ kaṃsaḥ sambhūtaḥ sa mahāsuraḥ //
ViPur, 5, 1, 73.2 aṃśāṃśenodare tasyāḥ saptamaḥ sambhaviṣyati //
ViPur, 5, 1, 77.1 tato 'haṃ sambhaviṣyāmi devakījaṭhare śubhe /
ViPur, 5, 2, 3.2 sambhūtā jaṭhare tadvadyathoktaṃ parameṣṭhinā //
ViPur, 5, 15, 14.2 nāśāya kila sambhūtau mama duṣṭau pravardhataḥ //
ViPur, 5, 20, 88.1 jagadetajjagannātha sambhūtamakhilaṃ yataḥ /
ViPur, 5, 20, 88.2 kayā yuktyā vinā māyāṃ so 'smattaḥ sambhaviṣyati //
ViPur, 5, 33, 15.1 tadbhasmasparśasambhūtatāpaḥ kṛṣṇāṅgasaṃgamāt /
ViPur, 5, 38, 13.1 tato lobhaḥ samabhavatpārthenaikena dhanvinā /
ViPur, 6, 3, 24.2 śeṣāhiśvāsasambhūtaḥ pātālāni dahaty adhaḥ //