Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 3, 22, 1.1 hastivarcasaṃ prathatāṃ bṛhad yaśo adityā yat tanvaḥ saṃbabhūva /
AVŚ, 3, 22, 3.1 yena hastī varcasā saṃbabhūva yena rājā manuṣyeṣv apsv antaḥ /
AVŚ, 4, 19, 7.1 pratyaṅ hi saṃbabhūvitha pratīcīnaphalas tvam /
AVŚ, 4, 35, 6.1 yasmāt pakvād amṛtaṃ saṃbabhūva yo gāyatryā adhipatir babhūva /
AVŚ, 6, 74, 3.1 yathādityā vasubhiḥ saṃbabhūvur marudbhir ugrā ahṛṇīyamānāḥ /
AVŚ, 6, 100, 3.2 divas pṛthivyāḥ sambhūtā sā cakarthārasaṃ viṣam //
AVŚ, 8, 10, 18.1 sodakrāmat sā vanaspatīn āgacchat tāṃ vanaspatayo 'ghnata sā saṃvatsare samabhavat /
AVŚ, 8, 10, 19.1 sodakrāmat sā pitṝn āgacchat tāṃ pitaro 'ghnata sā māsi samabhavat /
AVŚ, 8, 10, 20.1 sodakrāmat sā devān āgacchat tāṃ devā aghnata sārdhamāse samabhavat /
AVŚ, 8, 10, 21.1 sodakrāmat sā manuṣyān āgacchat tāṃ manuṣyā aghnata sā sadyaḥ samabhavat /
AVŚ, 10, 7, 31.2 yad ajaḥ prathamaṃ saṃbabhūva sa ha tat svarājyam iyāya yasmān nānyat param asti bhūtam //
AVŚ, 10, 8, 11.2 tad dādhāra pṛthivīṃ viśvarūpaṃ tat sambhūya bhavaty ekam eva //
AVŚ, 11, 3, 32.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 33.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 34.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 35.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 36.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 37.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 38.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 39.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 40.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 44.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 3, 45.7 sarvāṅga eva sarvaparuḥ sarvatanūḥ sambhavati ya evaṃ veda //
AVŚ, 11, 8, 8.2 kutas tvaṣṭā samabhavat kuto dhātājāyata //
AVŚ, 12, 1, 3.1 yasyāṃ samudra uta sindhur āpo yasyām annaṃ kṛṣṭayaḥ saṃbabhūvuḥ /
AVŚ, 12, 1, 4.1 yasyāś catasraḥ pradiśaḥ pṛthivyā yasyām annam kṛṣṭayaḥ saṃbabhūvuḥ /
AVŚ, 12, 1, 12.1 yat te madhyaṃ pṛthivi yac ca nabhyaṃ yās ta ūrjas tanvaḥ saṃbabhūvuḥ /
AVŚ, 12, 1, 23.1 yas te gandhaḥ pṛthivi saṃbabhūva yaṃ bibhraty oṣadhayo yam āpaḥ /
AVŚ, 12, 3, 2.2 agniḥ śarīraṃ sacate yadaidho 'dhā pakvān mithunā saṃbhavāthaḥ //
AVŚ, 12, 3, 3.2 pūtau pavitrair upa taddhvayethāṃ yadyad reto adhi vāṃ saṃbabhūva //
AVŚ, 12, 3, 9.2 tasyāṃ śrayethāṃ sukṛtaḥ sacethām adhā pakvān mithunā saṃbhavāthaḥ //
AVŚ, 12, 3, 10.2 pāṅktaṃ chandaḥ puruṣo babhūva viśvair viśvāṅgaiḥ saha sambhavema //
AVŚ, 12, 3, 40.1 yāvanto asyāḥ pṛthivīṃ sacante asmat putrāḥ pari ye saṃbabhūvuḥ /
AVŚ, 12, 3, 51.1 eṣā tvacāṃ puruṣe saṃbabhūvānagnāḥ sarve paśavo ye anye /
AVŚ, 12, 3, 55.3 diṣṭaṃ no atra jarase nineṣaj jarā mṛtyave pari ṇo dadātv atha pakvena saha sambhavema //
AVŚ, 12, 3, 56.3 diṣṭaṃ no atra jarase nineṣaj jarā mṛtyave pari ṇo dadātv atha pakvena saha sambhavema //
AVŚ, 12, 3, 57.3 diṣṭaṃ no atra jarase nineṣaj jarā mṛtyave pari ṇo dadātv atha pakvena saha sambhavema //
AVŚ, 12, 3, 58.3 diṣṭaṃ no atra jarase nineṣaj jarā mṛtyave pari ṇo dadātv atha pakvena saha sambhavema //
AVŚ, 12, 3, 59.3 diṣṭaṃ no atra jarase nineṣaj jarā mṛtyave pari ṇo dadātv atha pakvena saha sambhavema //
AVŚ, 12, 3, 60.3 diṣṭaṃ no atra jarase nineṣaj jarā mṛtyave pari ṇo dadātv atha pakvena saha sambhavema //
AVŚ, 12, 4, 33.1 vaśā mātā rājanyasya tathā sambhūtam agraśaḥ /
AVŚ, 13, 1, 10.1 yās te viśas tapasaḥ saṃbabhūvur vatsaṃ gāyatrīm anu tā ihāguḥ /
AVŚ, 13, 1, 18.1 vācaspata ṛtavaḥ pañca ye nau vaiśvakarmaṇāḥ pari ye saṃbabhūvuḥ /
AVŚ, 14, 2, 32.2 sūryeva nāri viśvarūpā mahitvā prajāvatī patyā saṃbhaveha //
AVŚ, 14, 2, 71.2 tāv iha saṃbhavāva prajām ājanayāvahai //