Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 1, 9, 3.1 yenendrāya samabharaḥ payāṃsy uttamena brahmaṇā jātavedaḥ /
AVŚ, 2, 36, 2.1 somajuṣṭaṃ brahmajuṣṭam aryamnā saṃbhṛtaṃ bhagam /
AVŚ, 3, 12, 8.1 pūrṇaṃ nāri pra bhara kumbham etaṃ ghṛtasya dhārām amṛtena saṃbhṛtām /
AVŚ, 4, 14, 9.1 śṛtam ajaṃ śṛtayā prorṇuhi tvacā sarvair aṅgaiḥ saṃbhṛtaṃ viśvarūpam /
AVŚ, 5, 20, 1.1 uccairghoṣo dundubhiḥ satvanāyan vānaspatyaḥ saṃbhṛta usriyābhiḥ /
AVŚ, 5, 21, 3.1 vānaspatyaḥ saṃbhṛta usriyābhir viśvagotryaḥ /
AVŚ, 7, 56, 1.1 tiraścirājer asitāt pṛdākoḥ pari saṃbhṛtam /
AVŚ, 7, 90, 2.1 vayaṃ tad asya saṃbhṛtaṃ vasv indrena vi bhajāmahai /
AVŚ, 8, 7, 18.2 ajñātā jānīmaś ca yā yāsu vidma ca saṃbhṛtam //
AVŚ, 9, 1, 16.1 yathā madhu madhukṛtaḥ saṃbharanti madhāv adhi /
AVŚ, 9, 3, 11.1 yas tvā śāle nimimāya saṃjabhāra vanaspatīn /
AVŚ, 9, 4, 8.2 bṛhaspatiṃ saṃbhṛtam etam āhur ye dhīrāsaḥ kavayo ye manīṣiṇaḥ //
AVŚ, 10, 1, 2.1 śīrṣaṇvatī nasvatī karṇiṇī kṛtyākṛtā saṃbhṛtā viśvarūpā /
AVŚ, 10, 1, 24.1 yady eyatha dvipadī catuṣpadī kṛtyākṛtā saṃbhṛtā viśvarūpā /
AVŚ, 10, 2, 1.1 kena pārṣṇī ābhṛte pūruṣasya kena māṃsaṃ saṃbhṛtaṃ kena gulphau /
AVŚ, 10, 3, 20.1 yathā yaśaḥ kanyāyāṃ yathāsmint saṃbhṛte rathe /
AVŚ, 11, 8, 13.1 saṃsico nāma te devā ye saṃbhārānt samabharan /
AVŚ, 12, 1, 24.1 yas te gandhaḥ puṣkaram āviveśa yaṃ saṃjabhruḥ sūryāyā vivāhe /
AVŚ, 14, 1, 31.1 yuvaṃ bhagaṃ saṃbharataṃ samṛddham ṛtaṃ vadantāv ṛtodyeṣu /
AVŚ, 15, 3, 2.0 so 'bravīd āsandīṃ me saṃbharantv iti //
AVŚ, 15, 3, 3.0 tasmai vrātyāyāsandīṃ samabharan //