Occurrences

Baudhāyanaśrautasūtra

Baudhāyanaśrautasūtra
BaudhŚS, 1, 2, 19.0 tasmin prastaram abhisaṃbharati susaṃbhṛtā tvā saṃbharāmi iti //
BaudhŚS, 1, 2, 19.0 tasmin prastaram abhisaṃbharati susaṃbhṛtā tvā saṃbharāmi iti //
BaudhŚS, 1, 2, 30.0 atha tathaiva trir anvāhitaṃ śulbaṃ kṛtvaikaviṃśatidārum idhmaṃ saṃnahyati yat kṛṣṇo rūpaṃ kṛtvā prāviśas tvaṃ vanaspatīn tatas tvām ekaviṃśatidhā saṃbharāmi susaṃbhṛtā iti //
BaudhŚS, 1, 2, 30.0 atha tathaiva trir anvāhitaṃ śulbaṃ kṛtvaikaviṃśatidārum idhmaṃ saṃnahyati yat kṛṣṇo rūpaṃ kṛtvā prāviśas tvaṃ vanaspatīn tatas tvām ekaviṃśatidhā saṃbharāmi susaṃbhṛtā iti //
BaudhŚS, 2, 6, 13.0 api vāntarvedi prācīnaṃ tān mantrānupūrvyam ekaikaṃ saṃbhāram ekaikena yajuṣā saṃbharati //
BaudhŚS, 2, 6, 15.0 syonam āviśatu na iti sikatāḥ saṃbhṛtya nidadhāti //
BaudhŚS, 2, 6, 16.0 evam evottaramuttaraṃ saṃbhāram uttareṇottareṇa yajuṣā saṃbhṛtya saṃbhṛtyaiva nidadhāti //
BaudhŚS, 2, 6, 16.0 evam evottaramuttaraṃ saṃbhāram uttareṇottareṇa yajuṣā saṃbhṛtya saṃbhṛtyaiva nidadhāti //
BaudhŚS, 2, 6, 23.1 citriyasyāśvatthasya tisraḥ samidha ārdrāḥ sapalāśāḥ saprārohāḥ prādeśamātrīr apratiśuṣkāgrā āharati citriyād aśvatthāt saṃbhṛtā bṛhatyaḥ śarīram abhisaṃskṛtā stha /
BaudhŚS, 2, 6, 24.2 tāṃ ta iha saṃbharāmīti //
BaudhŚS, 2, 6, 28.1 athaine āharati aśvatthāddhavyavāhāddhi jātām agnes tanūṃ yajñiyāṃ saṃbharāmi /
BaudhŚS, 2, 6, 31.1 athaitān susaṃbhṛtān saṃbhārān punar eva saṃbharati /
BaudhŚS, 2, 6, 31.1 athaitān susaṃbhṛtān saṃbhārān punar eva saṃbharati /
BaudhŚS, 2, 6, 31.2 yaṃ tvā samabharaṃ jātavedo yathā śarīraṃ bhūteṣu nyaktam /
BaudhŚS, 2, 6, 31.3 sa saṃbhṛtaḥ sīda śivaḥ prajābhya uruṃ no lokam anuneṣi vidvān iti //
BaudhŚS, 16, 14, 14.0 athaitaṃ ṣaṣṭhaṃ māsaṃ sambhāryaṃ saṃbharanti //
BaudhŚS, 16, 15, 7.0 athaitaṃ ṣaṣṭhaṃ māsaṃ sambhāryaṃ saṃbharanti //
BaudhŚS, 18, 6, 2.0 sa upakalpayate rohitaṃ carmānaḍuhaṃ suvarṇarajatau ca rukmāv audumbaraṃ droṇaṃ catuḥsrakti catuṣṭayīr apo digbhyaḥ saṃbhṛtāḥ //
BaudhŚS, 18, 8, 1.0 odanasavena yakṣyamāṇo bhavati sa upakalpayate rohitaṃ carmānaḍuhaṃ suvarṇarajatau ca rukmau śatamānaṃ ca pravartaṃ caturo varṇān brāhmaṇaṃ rājanyaṃ vaiśyaṃ śūdraṃ caturo rasān madhu surāṃ payo 'paś catvāri pātrāṇi sauvarṇaṃ rājataṃ kāṃsyaṃ mṛnmayaṃ catasro dakṣiṇāḥ śatamānaṃ hiraṇyaṃ tisṛdhanvam aṣṭrāṃ māṣaiḥ pūrṇaṃ kamaṇḍaluṃ catuṣṭayīḥ śalākāḥ parṇamayyau naiyagrodhyāv āśvatthyau phālgunapācyau catvāri nānāvṛkṣyāṇi pātrāṇi saktūṃs trīṇi darbhapuñjīlāny audumbaraṃ droṇaṃ catuḥsrakti catuṣṭayīr apo digbhyaḥ saṃbhṛtāḥ śataṃ ca rathaṃ ca //
BaudhŚS, 18, 16, 2.0 sa upakalpayate śārdūlacarma suvarṇarajatau ca rukmau vaiyāghryāv upānahau cārmapakṣyāv upānahau vṛṣṇivāsasaṃ ca kṣaumaṃ ca tisṛdhanvam āsandīṃ sādhīvāsāṃ dundubhiṃ vimitam audumbaraṃ droṇaṃ catuḥsrakti catuṣṭayīr apo digbhyaḥ saṃbhṛtāḥ śataṃ ca rathaṃ ca //