Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 1, 59.1 ityetadevaṃ vacanaṃ niśamya praharṣasaṃbhrāntagatir narendraḥ /
Mahābhārata
MBh, 1, 3, 9.1 sa janamejaya evam ukto devaśunyā saramayā dṛḍhaṃ saṃbhrānto viṣaṇṇaś cāsīt //
MBh, 1, 11, 5.2 muhur uṣṇaṃ ca niḥśvasya susaṃbhrāntastapodhanaḥ /
MBh, 1, 11, 8.1 muhur uṣṇaṃ viniḥśvasya susaṃbhrāntastapodhanaḥ /
MBh, 1, 55, 3.10 dhūmasaṃbhrāntanetrāstu daśāṣṭau suṣupustadā /
MBh, 1, 66, 5.1 gṛddhāṃ vāsasi saṃbhrāntāṃ menakāṃ munisattamaḥ /
MBh, 1, 78, 24.1 anuvavrāja saṃbhrāntaḥ pṛṣṭhataḥ sāntvayan nṛpaḥ /
MBh, 1, 119, 38.51 hā heti kṛtvā saṃbhrāntā pratyuvāca yudhiṣṭhiram /
MBh, 1, 178, 18.1 tasmiṃstu saṃbhrāntajane samāje nikṣiptavādeṣu narādhipeṣu /
MBh, 1, 192, 7.194 tāni saṃbhrāntayodhāni śrāntavājigajāni ca /
MBh, 2, 16, 43.1 tena śabdena saṃbhrāntaḥ sahasāntaḥpure janaḥ /
MBh, 2, 28, 15.1 tataḥ susaṃbhrāntamanā babhūva kurunandanaḥ /
MBh, 3, 52, 14.1 tatas tā naiṣadhaṃ dṛṣṭvā saṃbhrāntāḥ paramāṅganāḥ /
MBh, 3, 113, 7.1 dṛṣṭvaiva tām ṛśyaśṛṅgaḥ prahṛṣṭaḥ saṃbhrāntarūpo 'bhyapatat tadānīm /
MBh, 3, 131, 5.1 praspandamānaḥ saṃbhrāntaḥ kapotaḥ śyena lakṣyate /
MBh, 3, 149, 10.2 dṛṣṭvā hanūmato varṣma saṃbhrāntaḥ pavanātmajaḥ //
MBh, 3, 166, 9.1 sarve saṃbhrāntamanasaḥ śaracāpadharāḥ sthitāḥ /
MBh, 3, 262, 1.2 mārīcas tvatha saṃbhrānto dṛṣṭvā rāvaṇam āgatam /
MBh, 3, 273, 26.1 sa putraṃ nihataṃ dṛṣṭvā trāsāt saṃbhrāntalocanaḥ /
MBh, 4, 42, 17.1 saṃbhrāntamanasaḥ sarve kāle hyasminmahārathāḥ /
MBh, 4, 62, 4.2 ūcuḥ praṇamya saṃbhrāntāḥ pārtha kiṃ karavāma te //
MBh, 5, 9, 47.1 graste vṛtreṇa śakre tu saṃbhrāntāstridaśāstadā /
MBh, 5, 104, 10.1 viśvāmitro 'tha saṃbhrāntaḥ śrapayāmāsa vai carum /
MBh, 6, 19, 10.2 nivartiṣyanti saṃbhrāntāḥ siṃhaṃ kṣudramṛgā iva //
MBh, 6, 56, 20.1 saṃbhrāntanāgāśvarathe prasūte mahābhaye sādipadātiyūnām /
MBh, 6, 78, 38.2 nāsaṃbhramad yat samare vadhyamānaḥ śitaiḥ śaraiḥ //
MBh, 7, 1, 47.2 saṃbhrāntānāṃ tadārtānāṃ trastānāṃ trāṇam icchatām //
MBh, 7, 25, 18.2 saṃbhrāntāśvadviparathā padātīn avamṛdnatī //
MBh, 7, 25, 49.2 putrastu tava saṃbhrāntaḥ saubhadrasyāpluto ratham //
MBh, 7, 34, 7.2 asaṃbhrāntaḥ śaraugheṇa mahatā samavārayat //
MBh, 7, 75, 5.2 nāsaṃbhramat tadā pārthastad asya puruṣān ati //
MBh, 7, 96, 26.1 saṃbhrāntanaranāgāśvam āvartata muhur muhuḥ /
MBh, 7, 141, 37.2 drauṇeḥ sakāśāt saṃbhrāntastvapaninye tvarānvitaḥ //
MBh, 7, 146, 40.2 saṃbhrāntāḥ paryadhāvanta tasmiṃstamasi dāruṇe //
MBh, 7, 152, 6.2 tat karma dṛṣṭvā saṃbhrāntā haiḍimbasya raṇājire //
MBh, 7, 162, 27.1 saṃbhrānte tumule ghore rajomeghe samutthite /
MBh, 7, 164, 126.1 so 'tividdho maheṣvāsaḥ saṃbhrānta iva saṃyuge /
MBh, 7, 171, 44.2 saṃbhrāntarūpam ārtaṃ ca śaravarṣaparikṣatam //
MBh, 8, 17, 102.1 tatra tatra ca saṃbhrāntā vicerur mattakuñjarāḥ /
MBh, 8, 18, 16.1 putras tu tava saṃbhrānto vivitso ratham āviśat /
MBh, 8, 40, 38.2 apovāha ca saṃbhrānto dhṛṣṭadyumnasya paśyataḥ //
MBh, 9, 13, 33.3 na saṃbhrāntastadā drauṇiḥ pauruṣe sve vyavasthitaḥ //
MBh, 9, 17, 39.2 diśo bheje 'tha saṃbhrāntaṃ trāsitaṃ dṛḍhadhanvibhiḥ //
MBh, 9, 28, 73.2 yayur manuṣyāḥ saṃbhrāntā bhīmasenabhayārditāḥ //
MBh, 9, 56, 43.1 taṃ prahāram asaṃbhrānto lāghavena mahābalaḥ /
MBh, 12, 136, 39.2 saṃbhramantyāpadaṃ prāpya mahato 'rthān avāpya ca //
MBh, 12, 141, 19.1 tato dhārākule loke saṃbhramannaṣṭacetanaḥ /
MBh, 12, 202, 22.2 saṃbhrāntāśca diśaḥ sarvā devāḥ śakrapurogamāḥ //
MBh, 12, 219, 14.2 kānnāpado nopanamanti loke parāvarajñāstu na saṃbhramanti //
MBh, 12, 314, 11.1 atha devagaṇaṃ sarvaṃ saṃbhrāntendriyamānasam /
MBh, 12, 319, 18.2 saṃbhrāntamanaso rājann āsan paramavismitāḥ /
MBh, 12, 320, 28.2 āsādya tam ṛṣiṃ sarvāḥ saṃbhrāntā gatacetasaḥ //
MBh, 12, 323, 17.1 ūcuścainam asaṃbhrāntā na roṣaṃ kartum arhasi /
MBh, 14, 57, 50.2 saṃbhrāntamanasaḥ sarve pūjāṃ cakrur yathāvidhi //
MBh, 14, 85, 16.1 saṃbhrāntanaranāgāśvam atha tad vidrutaṃ balam /
Rāmāyaṇa
Rām, Bā, 17, 25.2 saṃbhrāntamanasaḥ sarve tena vākyena coditāḥ //
Rām, Bā, 31, 21.2 dṛṣṭvā bhagnās tadā rājā saṃbhrānta idam abravīt //
Rām, Bā, 38, 23.1 saṃbhrāntamanasaḥ sarve pitāmaham upāgaman /
Rām, Bā, 55, 14.2 devarṣayaś ca saṃbhrāntā gandharvāḥ samahoragāḥ //
Rām, Bā, 59, 23.1 tataḥ paramasaṃbhrāntāḥ sarṣisaṃghāḥ surarṣabhāḥ /
Rām, Ay, 29, 25.1 sa śāṭīṃ tvaritaḥ kaṭyāṃ saṃbhrāntaḥ pariveṣṭya tām /
Rām, Ay, 35, 16.1 tat samākulasaṃbhrāntaṃ mattasaṃkupitadvipam /
Rām, Ay, 40, 18.1 gacchantam eva taṃ dṛṣṭvā rāmaṃ saṃbhrāntamānasāḥ /
Rām, Ay, 59, 12.1 tat samuttrastasaṃbhrāntaṃ paryutsukajanākulam /
Rām, Ār, 2, 14.2 śrutvā sagarvitaṃ vākyaṃ saṃbhrāntā janakātmajā /
Rām, Ār, 11, 13.1 tato niṣkramya saṃbhrāntaḥ śiṣyo lakṣmaṇam abravīt /
Rām, Ār, 60, 23.2 saṃbhrāntahṛdayo rāmaḥ śaśaṃsa bhrātaraṃ priyam //
Rām, Ki, 15, 6.2 uvāca trastasaṃbhrāntā hitodarkam idaṃ vacaḥ //
Rām, Ki, 19, 26.2 samīkṣya vyathitā bhūmau saṃbhrāntā nipapāta ha //
Rām, Ki, 24, 20.1 lakṣmaṇasya vacaḥ śrutvā tāraḥ saṃbhrāntamānasaḥ /
Rām, Ki, 49, 17.1 te naṣṭasaṃjñās tṛṣitāḥ saṃbhrāntāḥ salilārthinaḥ /
Rām, Ki, 50, 3.3 dṛṣṭvā vayaṃ pravyathitāḥ saṃbhrāntā naṣṭacetasaḥ //
Rām, Ki, 65, 16.1 sā tu tatraiva saṃbhrāntā suvṛttā vākyam abravīt /
Rām, Ki, 65, 24.1 saṃbhrāntāśca surāḥ sarve trailokye kṣubhite sati /
Rām, Ki, 66, 43.1 ṛṣibhistrāsasaṃbhrāntaistyajyamānaḥ śiloccayaḥ /
Rām, Su, 34, 15.1 kaccinna dīnaḥ saṃbhrāntaḥ kāryeṣu ca na muhyati /
Rām, Su, 40, 1.2 babhūvustrāsasaṃbhrāntāḥ sarve laṅkānivāsinaḥ //
Rām, Su, 43, 5.2 babhūvuḥ śokasaṃbhrāntāḥ sabāndhavasuhṛjjanāḥ //
Rām, Yu, 1, 16.1 ityuktvā śokasaṃbhrānto rāmaḥ śatrunibarhaṇaḥ /
Rām, Yu, 14, 21.1 āghūrṇitataraṅgaughaḥ saṃbhrāntoragarākṣasaḥ /
Rām, Yu, 24, 6.1 sa saṃbhrāntaśca niṣkrānto yatkṛte rākṣasādhipaḥ /
Rām, Yu, 41, 8.1 tathoktāstena saṃbhrāntāḥ prākāram adhiruhya te /
Rām, Yu, 44, 32.1 te muktakeśāḥ saṃbhrāntā bhagnamānāḥ parājitāḥ /
Rām, Yu, 48, 17.1 jagmuḥ paramasaṃbhrāntāḥ kumbhakarṇaniveśanam /
Rām, Yu, 49, 24.1 tataḥ paramasaṃbhrānto rāvaṇo vākyam abravīt /
Rām, Yu, 66, 6.2 saṃbhrāntamanasaḥ sarve dudruvur bhayapīḍitāḥ //
Rām, Yu, 67, 5.2 ājagmustatra saṃbhrāntā rākṣasyo yatra rāvaṇiḥ //
Rām, Yu, 82, 4.1 dṛṣṭvā śrutvā ca saṃbhrāntā hataśeṣā niśācarāḥ /
Rām, Utt, 6, 12.2 ūcuḥ saṃbhrāntavad vākyaṃ sukeśatanayārditāḥ //
Rām, Utt, 57, 24.1 śāsanāt pārthivendrasya sūdaḥ saṃbhrāntamānasaḥ /
Rām, Utt, 77, 6.1 kṣīyamāṇe tu loke 'smin saṃbhrāntamanasaḥ surāḥ /
Saundarānanda
SaundĀ, 6, 20.2 saṃbhrāntamāruhya ca tadvimānaṃ tāṃ strī sabāṣpā giramityuvāca //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 6, 17.2 vegāntare 'pi saṃbhrānto raktākṣas taṃ vivarjayet //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 79.1 sā tāv uvāca saṃbhrāntā gatvāsitagiriṃ laghu /
BKŚS, 4, 126.2 saṃnikarṣād apakramya saṃbhrānta idam abravīt //
BKŚS, 5, 159.1 tatas tapasvibhiḥ khasthaiḥ saṃbhrāntaiḥ sa nivāritaḥ /
BKŚS, 10, 174.1 athopagamya saṃbhrāntas tāṃ kṛtāñjalir abravam /
BKŚS, 10, 233.1 tataḥ saṃbhrāntayā gatvā mayāsyā mātur antikam /
BKŚS, 11, 35.2 saṃbhrāntaś ca vilakṣaś ca tadā tām āha gomukhaḥ //
BKŚS, 11, 64.1 atha praviśya saṃbhrāntā pratīhārī nyavedayat /
BKŚS, 11, 85.1 kim etad iti pṛṣṭā ca mayā saṃbhrāntacetasā /
BKŚS, 13, 17.2 ghrātvā hariśikho veśma saṃbhrāntamatir uktavān //
BKŚS, 16, 23.1 tataḥ saṃbhrāntam utthāya sraṃsamānottarāmbaraḥ /
BKŚS, 18, 158.1 sā tu niṣkramya saṃbhrāntā mām āliṅgya tathāvidham /
BKŚS, 18, 391.1 atha hastadvitīyo 'ham iyaṃ dig iti saṃbhraman /
BKŚS, 18, 613.2 pūrṇād ivāndhatamasāni tuṣārakānter āryāt pṛthag janaśatāni hi saṃbhramanti //
BKŚS, 20, 161.2 vivāhavighnasaṃbhrāntam aikṣe sāntaḥpuraṃ puram //
BKŚS, 20, 294.1 saṃbhrāntamatprayuktā ca praviśya paricārikā /
BKŚS, 20, 371.2 apagantum upakrāntas tayā saṃbhrāntayoditaḥ //
BKŚS, 20, 378.1 sa tu pāpākhur ālambya saṃbhrāntavyāghravāladhim /
BKŚS, 21, 97.1 sā tv abhāṣata saṃbhrāntā hale putri tamālike /
BKŚS, 22, 184.2 bhrāmyatsaṃbhrāntapauraṃ tat sā prātaḥ prāviśat puram //
Divyāvadāna
Divyāv, 1, 137.0 te saṃbhrāntā ākulībhūtāḥ smṛtibhraṣṭā unmārgeṇa samprasthitāḥ yāvad anyatamāśāṭavīṃ praviṣṭāḥ //
Divyāv, 11, 7.1 tato vṛṣa īdṛśamanāryaṃ vaco duruktaṃ śrutvā bhītastrastaḥ saṃvigna āhṛṣṭaromakūpa itaścāmutaśca saṃbhrānto nirīkṣate cintayati ca ko māṃ kṛcchrasaṃkaṭasambādhaprāptamatrāṇamaśaraṇamiṣṭena jīvitenācchādayediti //
Divyāv, 13, 385.1 iti tatrāśvatīrthikasya nāgasya krodhasyānubhāvenāyuṣmataḥ svāgatasya ṛddhyanubhāvena mahānavabhāsaḥ prādurbhūto yaṃ dṛṣṭvā śuśumāragirīyakā brāhmaṇagṛhapatayaḥ saṃbhrāntā itaścāmutaśca nirīkṣitumārabdhāḥ //
Kūrmapurāṇa
KūPur, 1, 15, 41.1 dudruvuḥ kecid anyonyam ūcuḥ saṃbhrāntalocanāḥ /
KūPur, 1, 20, 27.2 nivārayāmāsa patiṃ prāha saṃbhrāntamānasā //
KūPur, 1, 21, 66.1 tamāgatamatho dṛṣṭvā rājā saṃbhrāntamānasaḥ /
KūPur, 1, 31, 5.2 dhāvamānā susaṃbhrāntā vyāghrasya vaśamāgatā //
Liṅgapurāṇa
LiPur, 1, 30, 11.2 netreṇa bāṣpamiśreṇa saṃbhrāntena samākulaḥ //
LiPur, 2, 5, 88.1 tāvāgatau samīkṣyātha rājā saṃbhrāntamānasaḥ /
LiPur, 2, 5, 95.1 saṃbhrāntamānasā tatra pravātakadalī yathā /
LiPur, 2, 5, 103.1 saṃbhrāntamānasāṃ tatra vepatīṃ kadalīmiva /
Matsyapurāṇa
MPur, 11, 59.2 ehyehi pṛthusuśroṇi saṃbhrāntā kena hetunā //
MPur, 32, 25.1 anuvavrāja saṃbhrāntaḥ pṛṣṭhataḥ sāntvayannṛpaḥ /
MPur, 47, 190.1 śrutvā tathā bruvāṇaṃ taṃ saṃbhrāntāste tadābhavan /
MPur, 48, 51.2 gavāṃ dharmaṃ tu vai śrutvā saṃbhrāntastu visṛjya tam /
MPur, 116, 17.2 tathāpakṛṣṭasaṃbhrāntabhramarastanitākulāḥ //
MPur, 120, 19.2 saṃbhrāntā kāntaśaraṇaṃ magnā kācidgatā ciram //
MPur, 150, 28.2 vilokya mudgaraṃ dīptaṃ yamaḥ saṃbhrāntalocanaḥ //
MPur, 150, 124.2 sa tu tena prahāreṇa kṣīṇaḥ saṃbhrāntamānasaḥ //
MPur, 150, 184.1 itaścetaśca saṃbhrāntā babhramurvai diśo daśa /
Bhāratamañjarī
BhāMañj, 1, 133.2 kiṃ karomīti saṃbhrāntamānasaḥ paryatapyata //
BhāMañj, 1, 850.1 bhīmaseno 'pyasaṃbhrānto bhuktvācamya yathāvidhi /
BhāMañj, 1, 939.1 sa dṛṣṭvā mūrchitaṃ bhūmau saṃbhrāntaścakravartinam /
BhāMañj, 1, 1088.1 bhīmaseno 'tha saṃbhrāntaḥ śalyaduryodhanau balī /
BhāMañj, 7, 510.2 uvāca sahasā pārthaṃ saṃbhrāntaḥ kaiṭabhāntakaḥ //
BhāMañj, 7, 668.2 ghaṭotkacasaṃbhrāntaḥ śarajālairapūrayat //
BhāMañj, 7, 738.2 saṃbhrāntā dudruvuḥ sarve kauravāṇāṃ mahārathāḥ //
BhāMañj, 13, 23.1 kimetaditi saṃbhrāntaḥ śoṇitasparśakūṇitaḥ /
Kathāsaritsāgara
KSS, 1, 6, 122.2 kimetaditi saṃbhrāntaḥ sarvaḥ parijano 'bhavat //
KSS, 1, 7, 86.2 tacchāpabhayasaṃbhrānto mantribhya idamabravīt //
KSS, 2, 2, 34.2 praviveśa ca saṃbhrāntā sāvamāneva māninī //
KSS, 2, 2, 117.1 te ca dṛṣṭvā nijagadustaṃ saṃbhrāntamupāgatam /
KSS, 3, 4, 225.1 tatastanmātari snehātsaṃbhrāntāyāṃ krameṇa tat /
KSS, 4, 1, 90.2 tat tathopāgataṃ tasyai saṃbhrāntaḥ samadarśayat //
Skandapurāṇa
SkPur, 19, 10.1 saṃbhraman dāśarājasya duhitṛtvamupāgatām /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 171, 5.2 saṃbhrāntā āgatā ūcuḥ kiṃ mṛtaḥ kiṃ nu jīvati //
SkPur (Rkh), Revākhaṇḍa, 180, 14.2 saṃbhrāntā brāhmaṇāḥ sarve snātuṃ ye tatra cāgatāḥ //