Occurrences

Āpastambadharmasūtra
Ṛgvedavedāṅgajyotiṣa
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Harivaṃśa
Harṣacarita
Kumārasaṃbhava
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Saṃvitsiddhi
Suśrutasaṃhitā
Abhidhānacintāmaṇi
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Dhanvantarinighaṇṭu
Hitopadeśa
Kathāsaritsāgara
Mātṛkābhedatantra
Mṛgendratantra
Parāśarasmṛtiṭīkā
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Skandapurāṇa
Tantrāloka
Āyurvedadīpikā
Śivasūtravārtika
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Haribhaktivilāsa
Haṭhayogapradīpikā
Mugdhāvabodhinī
Rasataraṅgiṇī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Āpastambadharmasūtra
ĀpDhS, 2, 18, 2.0 kṛṣṇadhānyaṃ śūdrānnaṃ ye cānye 'nāśyasaṃmatāḥ //
Ṛgvedavedāṅgajyotiṣa
ṚVJ, 1, 3.2 viprāṇāṃ saṃmataṃ loke yajñakālārthasiddhaye //
Buddhacarita
BCar, 8, 48.1 yataśca vāso vanavāsasaṃmataṃ nisṛṣṭamasmai samaye divaukasā /
Carakasaṃhitā
Ca, Sū., 1, 62.2 bheṣajairvinivartante vikārāḥ sādhyasaṃmatāḥ //
Ca, Sū., 8, 32.1 nṛlokam āpūrayate yaśasā sādhusaṃmataḥ /
Ca, Sū., 18, 37.1 santi hyevaṃvidhā rogāḥ sādhyā dāruṇasaṃmatāḥ /
Ca, Sū., 18, 38.1 sādhyāścāpyapare santi vyādhayo mṛdusaṃmatāḥ /
Ca, Vim., 3, 17.2 dhārmikaiḥ sāttvikairnityaṃ sahāsyā vṛddhasaṃmataiḥ //
Ca, Cik., 23, 140.1 sarpāṇām eva viṇmūtrāt kīṭāḥ syuḥ kīṭasaṃmatāḥ /
Lalitavistara
LalVis, 3, 31.3 rājā śuddhodano mātṛśuddhaḥ pitṛśuddhaḥ patnīśuddho 'parikṛṣṭasampannāyāḥ svākārasuvijñāpakaḥ puṇyatejastejito mahāsaṃmatakule prasūtaścakravartivaṃśakulakulodito 'parimitadhananidhiratnasamanvāgataḥ karmadṛkca vigatapāpadṛṣṭikaśca /
Mahābhārata
MBh, 1, 1, 97.2 śrutavān asi medhāvī buddhimān prājñasaṃmataḥ //
MBh, 1, 1, 186.1 śrutavān asi medhāvī buddhimān prājñasaṃmataḥ /
MBh, 1, 5, 21.3 asaṃmataṃ kṛtaṃ me 'dya hariṣyāmyāśramād imām //
MBh, 1, 33, 12.2 mantriṇo 'sya vayaṃ sarve bhaviṣyāmaḥ susaṃmatāḥ //
MBh, 1, 33, 28.1 eṣā vai naiṣṭhikī buddhiḥ sarveṣām eva saṃmatā /
MBh, 1, 43, 5.1 tato vāsagṛhaṃ śubhraṃ pannagendrasya saṃmatam /
MBh, 1, 48, 26.1 tad vatse brūhi vatsaṃ svaṃ kumāraṃ vṛddhasaṃmatam /
MBh, 1, 55, 7.1 tāṃstathā rūpavīryaujaḥsampannān paurasaṃmatān /
MBh, 1, 58, 7.2 tataḥ suṣuvire rājan kṣatriyān vīryasaṃmatān /
MBh, 1, 62, 14.1 saṃmataḥ sa mahīpālaḥ prasannapurarāṣṭravān /
MBh, 1, 64, 33.1 atharvavedapravarāḥ pūgayājñika saṃmatāḥ /
MBh, 1, 92, 24.2 babhūva sarvalokasya satyavāg iti saṃmataḥ /
MBh, 1, 94, 33.1 surāṇāṃ saṃmato nityam asurāṇāṃ ca bhārata /
MBh, 1, 98, 6.2 mamatā nāma tasyāsīd bhāryā paramasaṃmatā //
MBh, 1, 103, 14.5 tato vivāhaṃ cakre 'syā nakṣatre sarvasaṃmate /
MBh, 1, 105, 7.37 viditeyaṃ ca te śalya maryādā sādhusaṃmatā /
MBh, 1, 105, 7.46 tata iṣṭe 'hani prāpte muhūrte sādhusaṃmate /
MBh, 1, 112, 15.1 āsīt kākṣīvatī cāsya bhāryā paramasaṃmatā /
MBh, 1, 113, 30.4 tat kuruṣva mahābhāge vacanaṃ dharmasaṃmatam //
MBh, 1, 121, 1.3 iṣvastrajñān paryapṛcchad ācāryān vīryasaṃmatān //
MBh, 1, 130, 5.2 guṇavāṃllokavikhyātaḥ paurāṇāṃ ca susaṃmataḥ /
MBh, 1, 146, 25.1 tad idaṃ yaccikīrṣāmi dharmyaṃ paramasaṃmatam /
MBh, 1, 154, 13.1 samprahṛṣṭamanāścāpi rāmāt paramasaṃmatam /
MBh, 1, 170, 18.2 tadāsmābhir ayaṃ dṛṣṭa upāyastāta saṃmataḥ //
MBh, 1, 195, 16.2 saṃmantavyaṃ mahārāja pāṇḍavānāṃ ca darśanam //
MBh, 1, 212, 1.356 nivedya taṃ rathaṃ bhartuḥ subhadrā bhadrasaṃmatā /
MBh, 1, 213, 41.2 caturyujām upetānāṃ sūtaiḥ kuśalasaṃmataiḥ /
MBh, 2, 4, 28.5 ete cānye ca bahavaḥ kṣatriyā mukhyasaṃmatāḥ /
MBh, 2, 16, 16.2 upayeme mahāvīryo rūpadraviṇasaṃmate //
MBh, 2, 35, 20.2 arcyam arcitam arcārhaṃ sarve saṃmantum arhatha //
MBh, 2, 54, 6.1 aṣṭau yaṃ kuraracchāyāḥ sadaśvā rāṣṭrasaṃmatāḥ /
MBh, 2, 59, 1.2 ehi kṣattar draupadīm ānayasva priyāṃ bhāryāṃ saṃmatāṃ pāṇḍavānām /
MBh, 2, 60, 14.3 draupadyāḥ saṃmataṃ dūtaṃ prāhiṇod bharatarṣabha //
MBh, 2, 64, 1.2 yā naḥ śrutā manuṣyeṣu striyo rūpeṇa saṃmatāḥ /
MBh, 3, 1, 29.2 lokācārātmasambhūtā vedoktāḥ śiṣṭasaṃmatāḥ //
MBh, 3, 5, 2.2 samaś ca tvaṃ saṃmataḥ kauravāṇāṃ pathyaṃ caiṣāṃ mama caiva bravīhi //
MBh, 3, 8, 3.1 eṣa pratyāgato mantrī dhṛtarāṣṭrasya saṃmataḥ /
MBh, 3, 20, 13.2 bhūya eva mahābāho prayayau hayasaṃmataḥ //
MBh, 3, 43, 11.2 ārohatu bhavāñśīghraṃ ratham indrasya saṃmatam //
MBh, 3, 62, 5.1 saṃmate sārthavāhasya viviśur vanam uttamam /
MBh, 3, 76, 9.2 sa ca taṃ kṣamayāmāsa hetubhir buddhisaṃmataḥ //
MBh, 3, 79, 27.2 subhadrām ājahāraiko vāsudevasya saṃmate //
MBh, 3, 80, 46.2 uvāsa paramaprīto devadānavasaṃmataḥ //
MBh, 3, 80, 94.2 tatra snātvā ca pītvā ca vasūnāṃ saṃmato bhavet //
MBh, 3, 82, 115.1 atha jyeṣṭhilam āsādya tīrthaṃ paramasaṃmatam /
MBh, 3, 110, 12.2 mahāhrade mahātejā bālaḥ sthavirasaṃmataḥ //
MBh, 3, 110, 13.2 dīrghakālaṃ pariśrānta ṛṣir devarṣisaṃmataḥ //
MBh, 3, 111, 5.2 dṛṣṭvāntaraṃ kāśyapasya prāhiṇod buddhisaṃmatām //
MBh, 3, 198, 58.2 dharma ityeva saṃtuṣṭās te śiṣṭāḥ śiṣṭasaṃmatāḥ //
MBh, 3, 198, 81.2 vipākam abhijānanti te śiṣṭāḥ śiṣṭasaṃmatāḥ //
MBh, 3, 198, 83.2 sarvabhūtadayāvantas te śiṣṭāḥ śiṣṭasaṃmatāḥ //
MBh, 3, 222, 4.2 lokapālopamān vīrān yūnaḥ paramasaṃmatān /
MBh, 3, 238, 14.2 vāhlīkaḥ somadattaś ca ye cānye vṛddhasaṃmatāḥ //
MBh, 3, 251, 5.3 pañcānāṃ pāṇḍuputrāṇāṃ mahiṣī saṃmatā bhṛśam //
MBh, 3, 266, 65.1 avindhyo hi mahābāho rākṣaso vṛddhasaṃmataḥ /
MBh, 3, 267, 41.1 asti tvatra nalo nāma vānaraḥ śilpisaṃmataḥ /
MBh, 3, 277, 26.2 prāpteyaṃ devakanyeti dṛṣṭvā saṃmenire janāḥ //
MBh, 3, 283, 15.1 tathaivaiṣāpi kalyāṇī draupadī śīlasaṃmatā /
MBh, 3, 284, 28.2 yuktaṃ hi yaśasā yuktaṃ maraṇaṃ lokasaṃmatam //
MBh, 3, 297, 39.3 saṃmataḥ sarvabhūtānām ucchvasan ko na jīvati //
MBh, 4, 2, 20.32 avāpa cāstram asrajñaḥ sarvaṃ sarvajñasaṃmataḥ /
MBh, 4, 4, 10.2 ārohet saṃmato 'smīti sa rājavasatiṃ vaset //
MBh, 4, 4, 27.2 kastasya manasāpīcched anarthaṃ prājñasaṃmataḥ //
MBh, 4, 8, 6.1 virāṭasya tu kaikeyī bhāryā paramasaṃmatā /
MBh, 4, 11, 4.2 hayeṣu yukto nṛpa saṃmataḥ sadā tavāśvasūto nipuṇo bhavāmyaham //
MBh, 4, 11, 10.2 na te 'nurūpaṃ hayakarma vidyate prabhāsi rājeva hi saṃmato mama //
MBh, 4, 12, 12.2 āsīt samṛddho matsyeṣu puruṣāṇāṃ susaṃmataḥ //
MBh, 5, 7, 12.2 satataṃ saṃmataścaiva sadvṛttam anupālaya //
MBh, 5, 10, 25.1 indraḥ satāṃ saṃmataśca nivāsaśca mahātmanām /
MBh, 5, 23, 21.2 yasyaikaṣaṣṭir niśitāstīkṣṇadhārāḥ suvāsasaḥ saṃmato hastavāpaḥ //
MBh, 5, 32, 22.2 atyakrāmat sa tathā saṃmataḥ syān na saṃśayo nāsti manuṣyakāraḥ //
MBh, 5, 33, 15.3 asmin rājarṣivaṃśe hi tvam ekaḥ prājñasaṃmataḥ //
MBh, 5, 39, 7.2 sarvaṃ tvam āyatīyuktaṃ bhāṣase prājñasaṃmatam /
MBh, 5, 42, 4.1 ubhe satye kṣatriyādyapravṛtte moho mṛtyuḥ saṃmato yaḥ kavīnām /
MBh, 5, 42, 21.2 brahmasvaṃ nopabhuñjed vā tadannaṃ saṃmataṃ satām //
MBh, 5, 42, 25.1 aśrāntaḥ syād anādānāt saṃmato nirupadravaḥ /
MBh, 5, 63, 7.1 sātyakiścāpi durdharṣaḥ saṃmato 'ndhakavṛṣṇiṣu /
MBh, 5, 66, 3.1 sāpahnavaṃ pāṇḍaveṣu pāṇḍavānāṃ susaṃmatam /
MBh, 5, 85, 1.3 saṃbhāvitaśca lokasya saṃmataścāsi bhārata //
MBh, 5, 88, 5.2 parasparasya suhṛdaḥ saṃmatāḥ samacetasaḥ //
MBh, 5, 126, 5.1 kathaṃ ca jñātayastāta śreyāṃsaḥ sādhusaṃmatāḥ /
MBh, 5, 129, 23.2 vṛṣṇīnāṃ saṃmato vīro hārdikyaḥ pratyadṛśyata //
MBh, 5, 134, 19.2 brāhmyā śriyā dīpyamānaṃ sādhuvādena saṃmatam //
MBh, 5, 136, 3.1 tat kariṣyanti kaunteyā vāsudevasya saṃmatam /
MBh, 5, 147, 7.1 yādavānāṃ kulakaro balavān vīryasaṃmataḥ /
MBh, 5, 147, 18.1 paurajānapadānāṃ ca saṃmataḥ sādhusatkṛtaḥ /
MBh, 5, 168, 20.1 māṃ droṇaṃ ca kṛpaṃ caiva yathā saṃmanyate bhavān /
MBh, 5, 181, 1.3 mama cāpanayāmāsa śalyān kuśalasaṃmataḥ //
MBh, 5, 188, 13.2 śīghrāstraścitrayodhī ca bhaviṣyasi susaṃmataḥ //
MBh, 6, 2, 31.1 yā caiṣā viśrutā rājaṃstrailokye sādhusaṃmatā /
MBh, 6, 5, 18.2 caturviṃśatir uddiṣṭā gāyatrī lokasaṃmatā //
MBh, 6, 12, 33.1 tatra puṇyā janapadāścatvāro lokasaṃmatāḥ /
MBh, 6, 13, 33.1 tatra tiṣṭhanti kauravya catvāro lokasaṃmatāḥ /
MBh, 6, 13, 48.2 śrīmān bhavati rājanyaḥ siddhārthaḥ sādhusaṃmataḥ /
MBh, 6, 46, 33.1 bhavān senāpatir mahyaṃ vāsudevena saṃmataḥ /
MBh, 6, 72, 13.1 bahubhiḥ kṣatriyair guptaṃ pṛthivyāṃ lokasaṃmataiḥ /
MBh, 7, 1, 35.1 rathātirathasaṃkhyāyāṃ yo 'graṇīḥ śūrasaṃmataḥ /
MBh, 7, 1, 39.2 nāyudhyata tataḥ karṇaḥ putrasya tava saṃmate //
MBh, 7, 32, 3.1 avahāraṃ tataḥ kṛtvā bhāradvājasya saṃmate /
MBh, 7, 51, 24.2 mā sma puṇyakṛtāṃ lokān prāpnuyāṃ śūrasaṃmatān //
MBh, 7, 61, 29.2 kulīnāḥ saṃmatāḥ prājñāḥ sukhaṃ prāpsyanti pāṇḍavāḥ //
MBh, 7, 66, 39.1 karṇena vijitāḥ pūrvaṃ saṃgrāme śūrasaṃmatāḥ /
MBh, 7, 70, 24.2 saṃgrāme tumule tasminn iti saṃmenire janāḥ //
MBh, 7, 85, 28.2 mahārathasamākhyātā dhṛṣṭadyumnasya saṃmatāḥ //
MBh, 7, 86, 4.1 evaṃvidhe tathā kāle mādṛśaṃ prekṣya saṃmatam /
MBh, 7, 86, 13.1 jānīṣe hi raṇe droṇaṃ rabhasaṃ śreṣṭhasaṃmatam /
MBh, 7, 105, 16.2 akṣān saṃmanyamānaḥ sa prākśarāste durāsadāḥ //
MBh, 7, 119, 7.1 yādavastasya ca sutaḥ śūrastrailokyasaṃmataḥ /
MBh, 7, 120, 39.1 taṃ tathāvasthitaṃ dṛṣṭvā tvadīyā vīryasaṃmatāḥ /
MBh, 7, 126, 18.2 āhṛto dhṛtarāṣṭrasya saṃmate kurusaṃsadi //
MBh, 8, 22, 37.3 tad bhārgavāya prāyacchacchakraḥ paramasaṃmatam //
MBh, 8, 35, 35.1 tataḥ śakuninirdiṣṭāḥ sādinaḥ śūrasaṃmatāḥ /
MBh, 8, 40, 62.2 viśrāvya nāma nihatā bahavaḥ śūrasaṃmatāḥ //
MBh, 8, 57, 33.2 prakṛtistho hi me śalya idānīṃ saṃmatas tathā /
MBh, 9, 15, 19.2 ajeyau vāsavenāpi samare vīrasaṃmatau //
MBh, 9, 31, 24.1 eka ekena saṃgamya yat te saṃmatam āyudham /
MBh, 9, 31, 26.3 āyudhānām iyaṃ cāpi vṛtā tvatsaṃmate gadā //
MBh, 9, 41, 36.2 śoṇitaṃ vaha kalyāṇi rakṣogrāmaṇisaṃmatam //
MBh, 9, 44, 22.1 nandiṣeṇaṃ lohitākṣaṃ ghaṇṭākarṇaṃ ca saṃmatam /
MBh, 9, 44, 31.2 dahatiṃ dahanaṃ caiva pracaṇḍau vīryasaṃmatau /
MBh, 9, 52, 21.1 śivaṃ mahat puṇyam idaṃ divaukasāṃ susaṃmataṃ svargaguṇaiḥ samanvitam /
MBh, 9, 54, 36.1 ubhau paramasaṃhṛṣṭāvubhau paramasaṃmatau /
MBh, 9, 63, 13.2 ko vā samayabhettāraṃ budhaḥ saṃmantum arhati //
MBh, 10, 2, 22.1 utthāyotthāya hi sadā praṣṭavyā vṛddhasaṃmatāḥ /
MBh, 10, 3, 22.2 prakuryāṃ sumahat karma na me tat sādhu saṃmatam //
MBh, 10, 14, 15.1 prāṇabhṛdbhir anādhṛṣyau devadānavasaṃmatau /
MBh, 11, 8, 3.1 saṃjayaḥ suhṛdaścānye dvāḥsthā ye cāsya saṃmatāḥ /
MBh, 11, 19, 1.2 eṣa mādhava putro me vikarṇaḥ prājñasaṃmataḥ /
MBh, 12, 14, 37.1 yathāstāṃ saṃmatau rājñāṃ pṛthivyāṃ rājasattamau /
MBh, 12, 25, 30.2 medhāvināṃ viduṣāṃ saṃmatānāṃ tanutyajāṃ lokam ākramya rājā //
MBh, 12, 49, 78.2 abhyaṣiñcanmahīpālān kṣatriyān vīryasaṃmatān //
MBh, 12, 56, 54.1 hayaṃ vā dantinaṃ vāpi rathaṃ nṛpatisaṃmatam /
MBh, 12, 62, 1.2 śivān sukhānmahodarkān ahiṃsrāṃl lokasaṃmatān /
MBh, 12, 66, 2.3 yathā mama mahābāho viditāḥ sādhusaṃmatāḥ //
MBh, 12, 74, 4.1 parasparasya suhṛdau saṃmatau samacetasau /
MBh, 12, 80, 3.2 parasparasya suhṛdaḥ saṃmatāḥ samadarśinaḥ //
MBh, 12, 83, 62.1 pituḥ sakhā ca bhavataḥ saṃmataḥ satyasaṃgaraḥ /
MBh, 12, 84, 41.1 saṃtuṣṭaḥ saṃmataḥ satyaḥ śauṭīro dveṣyapāpakaḥ /
MBh, 12, 97, 17.1 ṛtvikpurohitācāryā ye cānye śrutasaṃmatāḥ /
MBh, 12, 104, 21.1 aurjasthyaṃ vijayed evaṃ saṃgṛhṇan sādhusaṃmatān /
MBh, 12, 106, 14.1 vasasva paramāmitraviṣaye prājñasaṃmate /
MBh, 12, 112, 7.1 śmaśāne tasya cāvāso gomāyoḥ saṃmato 'bhavat /
MBh, 12, 115, 5.2 idam ukto mayā kaścit saṃmato janasaṃsadi /
MBh, 12, 133, 11.3 grāmaṇīr bhava no mukhyaḥ sarveṣām eva saṃmataḥ //
MBh, 12, 136, 100.1 tam evaṃvādinaṃ prājñaḥ śāstravid buddhisaṃmataḥ /
MBh, 12, 136, 130.2 etat susūkṣmaṃ loke 'smin dṛśyate prājñasaṃmatam //
MBh, 12, 136, 161.1 saṃmanye 'haṃ tava prajñāṃ yanmokṣāt pratyanantaram /
MBh, 12, 136, 177.1 saṃmanye 'haṃ tava prajñāṃ yastvaṃ mama hite rataḥ /
MBh, 12, 141, 10.1 kaścit kṣudrasamācāraḥ pṛthivyāṃ kālasaṃmataḥ /
MBh, 12, 155, 6.1 surāpo 'saṃmatādāyī bhrūṇahā gurutalpagaḥ /
MBh, 12, 172, 3.2 papraccha rājan prahrādo buddhimān prājñasaṃmataḥ //
MBh, 12, 182, 5.1 kṣatrajaṃ sevate karma vedādhyayanasaṃmataḥ /
MBh, 12, 215, 9.1 yaiḥ kaiścit saṃmato loke guṇaiḥ syāt puruṣo nṛṣu /
MBh, 12, 276, 5.1 yaiḥ kaiścit saṃmato loke guṇaistu puruṣo nṛṣu /
MBh, 12, 289, 6.2 śiṣṭānāṃ hi mataṃ grāhyaṃ tvadvidhaiḥ śiṣṭasaṃmataiḥ //
MBh, 12, 289, 8.1 ubhe caite mate jñāne nṛpate śiṣṭasaṃmate /
MBh, 12, 290, 1.2 samyak tvayāyaṃ nṛpate varṇitaḥ śiṣṭasaṃmataḥ /
MBh, 12, 308, 22.2 sa tvāṃ saṃmantum icchāmi mānārhāsi matā hi me //
MBh, 12, 308, 24.2 bhikṣoḥ pañcaśikhasyāhaṃ śiṣyaḥ paramasaṃmataḥ //
MBh, 12, 309, 67.1 idaṃ nidarśanaṃ mayā taveha putra saṃmatam /
MBh, 12, 340, 5.1 surarṣir nārado rājan siddhastrailokyasaṃmataḥ /
MBh, 12, 341, 3.1 ahiṃsānirato nityaṃ satyaḥ sajjanasaṃmataḥ /
MBh, 12, 341, 4.1 jñātisaṃbandhivipule mitrāpāśrayasaṃmate /
MBh, 13, 2, 49.2 pramāṇaṃ yadi dharmaste gṛhasthāśramasaṃmataḥ //
MBh, 13, 2, 53.1 yadi pramāṇaṃ dharmaste gṛhasthāśramasaṃmataḥ /
MBh, 13, 3, 11.1 tapovighnakarī caiva pañcacūḍā susaṃmatā /
MBh, 13, 8, 8.1 ye cāpi teṣāṃ śrotāraḥ sadā sadasi saṃmatāḥ /
MBh, 13, 10, 59.2 saṃmataścābhavat teṣām āśrame ''śramavāsinām //
MBh, 13, 23, 41.1 niśamya ca guṇopetaṃ brāhmaṇaṃ sādhusaṃmatam /
MBh, 13, 24, 55.1 vratino niyamasthāśca ye viprāḥ śrutasaṃmatāḥ /
MBh, 13, 27, 69.1 utkrāmadbhiśca yaḥ prāṇaiḥ prayataḥ śiṣṭasaṃmataḥ /
MBh, 13, 27, 91.2 tulyā gaṅgā saṃmatā brāhmaṇānāṃ guhasya brahmaṇyatayā ca nityam //
MBh, 13, 36, 4.3 śāstrāṇi vadato viprān saṃmanyāmi yathāsukham //
MBh, 13, 43, 19.1 striyaḥ sādhvyo mahābhāgāḥ saṃmatā lokamātaraḥ /
MBh, 13, 44, 48.2 tannaśchinddhi mahāprājña tvaṃ hi vai prājñasaṃmataḥ /
MBh, 13, 55, 35.3 kaścāsau bhavitā bandhur mama kaścāpi saṃmataḥ //
MBh, 13, 61, 80.1 vidhūya kaluṣaṃ sarvaṃ virajāḥ saṃmataḥ satām /
MBh, 13, 85, 18.3 aśruto 'sya samutpannāvaśvinau rūpasaṃmatau //
MBh, 13, 94, 32.2 dharmārthaṃ saṃcayo yo vai dravyāṇāṃ pakṣasaṃmataḥ /
MBh, 13, 95, 22.3 bhavatyāḥ saṃmate sarve gṛhṇīmahi bisānyuta //
MBh, 13, 96, 15.1 te niścitāstatra maharṣayastu saṃmanyanto dharmam evaṃ narendra /
MBh, 13, 110, 50.1 rudraṃ nityaṃ praṇamate devadānavasaṃmatam /
MBh, 13, 116, 13.2 sādhūnāṃ saṃmato nityaṃ bhavenmāṃsasya varjanāt //
MBh, 13, 123, 8.1 surāpo 'saṃmatādāyī bhrūṇahā gurutalpagaḥ /
MBh, 13, 126, 5.1 ayaṃ nārāyaṇaḥ śrīmān sarvapārthivasaṃmataḥ /
MBh, 13, 133, 30.1 saṃmataḥ sarvabhūtānāṃ sarvalokanamaskṛtaḥ /
MBh, 14, 14, 11.2 labhate vyasanaṃ prāpya suhṛdaḥ sādhusaṃmatān //
MBh, 14, 50, 49.2 tam ahaṃ draṣṭum icchāmi saṃmate tava phalguna //
MBh, 15, 15, 11.1 tataḥ svacaraṇe vṛddhaḥ saṃmato 'rthaviśāradaḥ /
MBh, 16, 8, 72.1 satyabhāmā tathaivānyā devyaḥ kṛṣṇasya saṃmatāḥ /
Manusmṛti
ManuS, 3, 39.2 brahmavarcasvinaḥ putrā jāyante śiṣṭasaṃmatāḥ //
ManuS, 7, 140.2 tīkṣṇaś caiva mṛduś caiva rājā bhavati saṃmataḥ //
ManuS, 8, 197.1 vikrīṇīte parasya svaṃ yo 'svāmī svāmyasaṃmataḥ /
Rāmāyaṇa
Rām, Bā, 16, 12.1 golāṅgūlīṣu cotpannāḥ kecit saṃmatavikramāḥ /
Rām, Bā, 17, 13.2 babhūva bhūyo bhūtānāṃ svayambhūr iva saṃmataḥ //
Rām, Bā, 31, 3.1 kuśasya vacanaṃ śrutvā catvāro lokasaṃmatāḥ /
Rām, Bā, 37, 22.2 saṃmataḥ sarvalokasya sarvasyāpi priyaṃvadaḥ //
Rām, Bā, 40, 17.2 mā śucaḥ puruṣavyāghra vadho 'yaṃ lokasaṃmataḥ //
Rām, Bā, 43, 12.2 prāpto 'si paramaṃ loke yaśaḥ paramasaṃmatam //
Rām, Bā, 68, 12.2 yajñasyānte naraśreṣṭha vivāham ṛṣisaṃmatam //
Rām, Ay, 1, 23.2 dhanurvedavidāṃ śreṣṭho loke 'tirathasaṃmataḥ //
Rām, Ay, 1, 25.2 saṃmatas triṣu lokeṣu vasudhāyāḥ kṣamāguṇaiḥ /
Rām, Ay, 24, 17.2 vane nivatsyāmi yathā pitur gṛhe tavaiva pādāv upagṛhya saṃmatā //
Rām, Ay, 31, 35.2 yathā nideśe tava śiṣṭasaṃmate vyapaitu duḥkhaṃ tava matkṛte 'nagha //
Rām, Ay, 33, 18.2 adṛṣṭapūrvavyasanāṃ bhūyaḥ saṃmantum arhasi //
Rām, Ay, 35, 14.2 sumantraḥ saṃmatān aśvān vāyuvegasamāñ jave //
Rām, Ay, 43, 14.2 ratir hy eṣātulā loke rājarṣigaṇasaṃmatā //
Rām, Ay, 49, 15.2 samaṃ nadīvapram upetya saṃmataṃ nivāsam ājagmur adīnadarśanāḥ //
Rām, Ay, 66, 19.2 tvadvidhā na hi śocanti santaḥ sadasi saṃmatāḥ //
Rām, Ay, 68, 15.1 anyadā kila dharmajñā surabhiḥ surasaṃmatā /
Rām, Ay, 77, 11.1 ye ca tatrāpare sarve saṃmatā ye ca naigamāḥ /
Rām, Ay, 77, 16.1 samāhitā vedavido brāhmaṇā vṛttasaṃmatāḥ /
Rām, Ay, 87, 24.1 tac chrutvā bharatas teṣāṃ vacanaṃ sādhusaṃmatam /
Rām, Ay, 95, 4.1 rājānaṃ mānuṣaṃ prāhur devatve saṃmato mama /
Rām, Ay, 98, 42.1 saṃmataś cāsi vṛddhānāṃ tāṃś ca pṛcchasi saṃśayān /
Rām, Ār, 14, 3.2 āśramaḥ katarasmin no deśe bhavati saṃmataḥ //
Rām, Ār, 22, 27.2 svasti gobrāhmaṇebhyo 'stu lokānāṃ ye ca saṃmatāḥ //
Rām, Ār, 45, 5.1 tataḥ saṃvatsarād ūrdhvaṃ samamanyata me patim /
Rām, Ār, 52, 14.2 yathā naināṃ pumān strī vā sītāṃ paśyaty asaṃmataḥ //
Rām, Ār, 70, 9.1 rāmeṇa tāpasī pṛṣṭā sā siddhā siddhasaṃmatā /
Rām, Ki, 9, 2.2 kapīnām īśvaro rājye kṛtaḥ paramasaṃmataḥ //
Rām, Ki, 10, 8.1 prakṛtīś ca samānīya mantriṇaś caiva saṃmatān /
Rām, Ki, 18, 5.1 apṛṣṭvā buddhisampannān vṛddhān ācāryasaṃmatān /
Rām, Ki, 30, 37.2 mantriṇo vānarendrasya saṃmatodāradarśinau //
Rām, Ki, 42, 2.1 uvāca rājā mantrajñaḥ sarvavānarasaṃmatam /
Rām, Su, 24, 47.1 dhanyāḥ khalu mahātmāno munayaḥ satyasaṃmatāḥ /
Rām, Su, 35, 12.2 dhṛtimāñ śīlavān vṛddho rāvaṇasya susaṃmataḥ //
Rām, Su, 46, 25.1 sa tasya vīrasya mahārathasya dhanuṣmataḥ saṃyati saṃmatasya /
Rām, Yu, 16, 5.1 mantriṇo ye ca rāmasya sugrīvasya ca saṃmatāḥ /
Rām, Yu, 59, 28.2 bhede sāntve ca dāne ca naye mantre ca saṃmataḥ //
Rām, Yu, 109, 20.2 kṛtakāryasya me vāsaḥ kathaṃcid iha saṃmataḥ //
Rām, Utt, 25, 27.1 nihatya rākṣasaśreṣṭhān amātyāṃstava saṃmatān /
Rām, Utt, 39, 9.1 laṅkāṃ praśādhi dharmeṇa saṃmato hyasi pārthiva /
Rām, Utt, 52, 4.2 praveśayāmāsa tatastāpasān saṃmatān bahūn //
Rām, Utt, 68, 17.1 āścaryam īdṛśo bhāvo bhāsvaro devasaṃmataḥ /
Rām, Utt, 75, 4.2 vṛtro nāma mahān āsīd daiteyo lokasaṃmataḥ //
Rām, Utt, 78, 23.2 pratyuvāca śubhaṃ vākyaṃ devī rudrasya saṃmatā //
Saundarānanda
SaundĀ, 9, 49.2 juṣasva me sajjanasaṃmataṃ mataṃ pracakṣva vā niścayamudgiran giram //
Saṅghabhedavastu
SBhedaV, 1, 78.1 evaṃ cāhuḥ dhig grāmyasattva dhig grāmyasattva akāryakāraka katham idānīṃ tvaṃ bhoḥ sattva sattvaṃ dūṣayasīti iti hi gautamā yat pūrvam adharmasaṃmataṃ tad etarhi dharmasaṃmatam yat pūrvam avinayasaṃmataṃ tad etarhi vinayasaṃmatam yat pūrvaṃ garhyasaṃmataṃ tad etarhi praśasyasaṃmatam //
SBhedaV, 1, 78.1 evaṃ cāhuḥ dhig grāmyasattva dhig grāmyasattva akāryakāraka katham idānīṃ tvaṃ bhoḥ sattva sattvaṃ dūṣayasīti iti hi gautamā yat pūrvam adharmasaṃmataṃ tad etarhi dharmasaṃmatam yat pūrvam avinayasaṃmataṃ tad etarhi vinayasaṃmatam yat pūrvaṃ garhyasaṃmataṃ tad etarhi praśasyasaṃmatam //
SBhedaV, 1, 78.1 evaṃ cāhuḥ dhig grāmyasattva dhig grāmyasattva akāryakāraka katham idānīṃ tvaṃ bhoḥ sattva sattvaṃ dūṣayasīti iti hi gautamā yat pūrvam adharmasaṃmataṃ tad etarhi dharmasaṃmatam yat pūrvam avinayasaṃmataṃ tad etarhi vinayasaṃmatam yat pūrvaṃ garhyasaṃmataṃ tad etarhi praśasyasaṃmatam //
SBhedaV, 1, 78.1 evaṃ cāhuḥ dhig grāmyasattva dhig grāmyasattva akāryakāraka katham idānīṃ tvaṃ bhoḥ sattva sattvaṃ dūṣayasīti iti hi gautamā yat pūrvam adharmasaṃmataṃ tad etarhi dharmasaṃmatam yat pūrvam avinayasaṃmataṃ tad etarhi vinayasaṃmatam yat pūrvaṃ garhyasaṃmataṃ tad etarhi praśasyasaṃmatam //
SBhedaV, 1, 78.1 evaṃ cāhuḥ dhig grāmyasattva dhig grāmyasattva akāryakāraka katham idānīṃ tvaṃ bhoḥ sattva sattvaṃ dūṣayasīti iti hi gautamā yat pūrvam adharmasaṃmataṃ tad etarhi dharmasaṃmatam yat pūrvam avinayasaṃmataṃ tad etarhi vinayasaṃmatam yat pūrvaṃ garhyasaṃmataṃ tad etarhi praśasyasaṃmatam //
SBhedaV, 1, 78.1 evaṃ cāhuḥ dhig grāmyasattva dhig grāmyasattva akāryakāraka katham idānīṃ tvaṃ bhoḥ sattva sattvaṃ dūṣayasīti iti hi gautamā yat pūrvam adharmasaṃmataṃ tad etarhi dharmasaṃmatam yat pūrvam avinayasaṃmataṃ tad etarhi vinayasaṃmatam yat pūrvaṃ garhyasaṃmataṃ tad etarhi praśasyasaṃmatam //
SBhedaV, 1, 129.0 yac ca teṣām kṣetrebhyaḥ sampadyate tato 'smai dharmyāṃ kṣitim anuprayacchanti mahājanena saṃmato mahāsaṃmata iti mahāsaṃmato mahāsaṃmata iti saṃjñodapādi //
SBhedaV, 1, 129.0 yac ca teṣām kṣetrebhyaḥ sampadyate tato 'smai dharmyāṃ kṣitim anuprayacchanti mahājanena saṃmato mahāsaṃmata iti mahāsaṃmato mahāsaṃmata iti saṃjñodapādi //
SBhedaV, 1, 129.0 yac ca teṣām kṣetrebhyaḥ sampadyate tato 'smai dharmyāṃ kṣitim anuprayacchanti mahājanena saṃmato mahāsaṃmata iti mahāsaṃmato mahāsaṃmata iti saṃjñodapādi //
SBhedaV, 1, 129.0 yac ca teṣām kṣetrebhyaḥ sampadyate tato 'smai dharmyāṃ kṣitim anuprayacchanti mahājanena saṃmato mahāsaṃmata iti mahāsaṃmato mahāsaṃmata iti saṃjñodapādi //
SBhedaV, 1, 157.0 iti hi gautamā mahāsaṃmatasya rājño rocaḥ putraḥ rocasya kalyāṇaḥ kalyāṇasya varakalyāṇaḥ varakalyāṇasya upoṣadhaḥ upoṣadhasya māndhātā māndhātuś cāruḥ cāror upacāruḥ upacāroś cārumān cārumata upacārumān ruciḥ suruciḥ mucir mucilinda aṅga aṅgīratho bhṛṅgo bhagīrathaḥ sagaraḥ sāgaro mahāsāgaraḥ śakunir mahāśakuniḥ kuśa upakuśo mahākuśaḥ sudarśano mahāsudarśanaḥ praṇayo mahāpraṇayaḥ praṇādo mahāpraṇādaḥ prabhaṅkaraḥ pratāpavān merur merumān merumantaḥ arcir arciṣmān arciṣmantaḥ arciṣmantasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā potalake nagare ekaśatarājaśatam abhūt teṣām apaścimakaḥ arindamo nāma rājābhūd arīn damayatīty arindamaḥ arindama iti saṃjñā udapādi arindamasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā ayodhyāyāṃ catuḥpañcāśad rājasahasrāṇy abhūvan teṣām apaścimakaḥ ajitañjayo nāma rājābhūd ajitaṃ jayatīty ajitaṃjayaḥ ajitaṃjaya iti saṃjñā udapādi //
SBhedaV, 1, 199.0 apareṇa samayena virūḍhaka ikṣvākurājaḥ kālagataḥ rājyābhinandī rājye 'bhiṣiktaḥ so 'py aputraḥ kālagataḥ ulkāmukho rājyaiśvaryādhipatye pratiṣṭhāpitaḥ so 'py aputraḥ kālagataḥ karakarṇī rājā saṃvṛttaḥ so 'py aputraḥ kālagataḥ hastiniyaṃso rājā saṃvṛttaḥ so 'py aputraḥ kālagataḥ nūpurako rājā saṃvṛttaḥ tasya putra opurakaḥ opurakasya gopurakaḥ gopurakasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā kapilavastunagare pañcapañcāśad rājasahasrāṇy abhūvan teṣām apaścimako daśarathaḥ śataratho navatirathaḥ citraratho vijitaratho dṛḍharathaḥ daśadhanuḥ śatadhanuḥ navatidhanuḥ vijitadhanur citradhanuḥ dṛḍhadhanur dṛḍhadhanuṣo gautamā dvau putrau siṃhahanuḥ siṃhanādī ca yāvantaḥ khalu gautamā jambūdvīpe dhanurdharāḥ siṃhahanus teṣām agra ākhyātaḥ siṃhahanor gautamā catvāraḥ putrāḥ śuddhodanaḥ śuklodanaḥ droṇodanaḥ amṛtodanaḥ śuddhā śuklā droṇā amṛtikā ceti duhitaraḥ śuddhodanasya dvau putrau bhagavān āyuṣmāṃś ca nandaḥ śuklodanasya dvau putrau āyuṣmāṃś ca tiṣyo bhadrakaś ca śākyarājaḥ droṇodanasya dvau putrau mahānāmā āyuṣmāṃś cāniruddhaḥ amṛtodanasya dvau putrau āyuṣmān ānando devadattaś ca śuddhāyāḥ suprabuddhaḥ putraḥ śuklāyāḥ putro mālī droṇāyā bhāddālī amṛtikāyāḥ śaivalaḥ bhagavato rāhulaḥ putra iti gautamā rāhule mahāsaṃmatavaṃśaḥ pratiṣṭhitaḥ ucchinnā bhavanetrī vikṣīṇo jātisaṃsāro nāstīdānīṃ punarbhavaḥ //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
Agnipurāṇa
AgniPur, 20, 8.2 jāyate yatrānudinaṃ mityasargo hi saṃmataḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 21, 72.2 bheḍasya saṃmataṃ tailaṃ tat kṛcchrān anilāmayān //
AHS, Utt., 40, 59.2 bheḍādīnāṃ saṃmato bhaktinamraḥ papracchedaṃ saṃśayāno 'gniveśaḥ //
Bhallaṭaśataka
BhallŚ, 1, 8.2 tṛṣṇe tvām anubadhnatā phalam iyatprāptaṃ janenāmunā yaḥ spṛṣṭo na padā sa eva caraṇau spraṣṭuṃ na saṃmanyate //
Harivaṃśa
HV, 15, 17.1 putrāḥ senajitaś cāsaṃś catvāro lokasaṃmatāḥ /
HV, 28, 28.2 lebhe jāmbavatīṃ kanyām ṛkṣarājasya saṃmatām //
HV, 29, 34.1 kanyāṃ ca vāsudevāya svasāraṃ śīlasaṃmatām /
Harṣacarita
Harṣacarita, 1, 251.1 yasmād ajāyanta vātsyāyanā nāma gṛhamunayaḥ āśritaśrautā apy anālambitālīkabakakākavaḥ kṛtakukkuṭavratā apy abaiḍālavṛttayaḥ vivarjitajanapaṅktayaḥ parihṛtakapaṭakīrakucīkūrcākūtāḥ agṛhītagahvarāḥ nyakkṛtanikṛtayaḥ prasannaprakṛtayaḥ vihatavikṛtayaḥ paraparīvādaparācīnacetovṛttayaḥ varṇatrayavyāvṛttiviśuddhāndhasaḥ dhīradhiṣaṇāḥ vidhūtādhyeṣaṇāḥ asaṃkasukasvabhāvāḥ praṇatapraṇayinaḥ śamitasamastaśākhāntarasaṃśītayaḥ udghāṭitasamagragranthārthagranthayaḥ kavayaḥ vāgminaḥ vimatsarāḥ parasubhāṣitavyasaninaḥ vidagdhaparihāsavedinaḥ paricayapeśalāḥ sarvātithayaḥ sarvasādhusaṃmatāḥ sarvasattvasādhāraṇasauhārdadravārdrīkṛtahṛdayāḥ tathā sarvaguṇopetā rājasenānabhibhūtāḥ kṣamābhāja āśritanandanāḥ anistriṃśā vidyādharāḥ ajaḍāḥ kalāvantaḥ adoṣāstārakāḥ aparopatāpino bhāsvantaḥ anuṣmāṇo hutabhujaḥ akusṛtayo bhoginaḥ astambhāḥ puṇyālayāḥ aluptakratukriyā dakṣāḥ avyālāḥ kāmajitaḥ asādhāraṇā dvijātayaḥ //
Kumārasaṃbhava
KumSaṃ, 3, 5.1 asaṃmataḥ kas tava muktimārgaṃ punarbhavakleśabhayāt prapannaḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 318.1 mukhyā paitāmahī bhuktiḥ paitṛkī cāpi saṃmatā /
KātySmṛ, 1, 627.1 bahūnāṃ saṃmato yas tu dadyād eko dhanaṃ naraḥ /
Kūrmapurāṇa
KūPur, 1, 21, 16.2 dhanakasya tu dāyādāścatvāro lokasaṃmatāḥ //
KūPur, 1, 35, 9.2 lokapālāśca siddhāśca pitaro lokasaṃmatāḥ //
KūPur, 1, 47, 21.1 dhutapāpā śivā caiva pavitrā saṃmatā tathā /
Liṅgapurāṇa
LiPur, 1, 23, 26.2 catvāraste mayā khyātāḥ putra vai lokasaṃmatāḥ //
LiPur, 1, 24, 33.1 bhaviṣyanti mahābhāgāścatvāro lokasaṃmatāḥ /
LiPur, 1, 31, 12.1 aṅguṣṭhamātraṃ suśubhaṃ suvṛttaṃ sarvasaṃmatam /
LiPur, 1, 31, 13.2 vedikā dviguṇā tasya samā vā sarvasaṃmatā //
LiPur, 1, 44, 14.1 tāṃstathāvādinaḥ sarvān gaṇeśān sarvasaṃmatān /
LiPur, 1, 44, 17.1 tamimaṃ mama saṃdeśādyūyaṃ sarve'pi saṃmatāḥ /
LiPur, 1, 44, 30.2 samantān ninyur avyagrā gaṇapā devasaṃmatāḥ //
LiPur, 1, 48, 26.2 siddheśvaraiś ca bhagavāñchailādiḥ śiṣyasaṃmataḥ //
LiPur, 1, 68, 8.1 dhanakasya tu dāyādāścatvāro lokasaṃmatāḥ /
LiPur, 1, 69, 29.1 devavānupadevaś ca jajñāte devasaṃmatau /
LiPur, 1, 70, 276.2 priyavratottānapādau putrau dvau lokasaṃmatau //
LiPur, 1, 72, 2.2 sarvadevamayaścaiva sauvarṇaḥ sarvasaṃmataḥ //
LiPur, 1, 77, 19.2 mahendraśailanāmānaṃ prāsādaṃ rudrasaṃmatam //
LiPur, 1, 102, 58.1 munayaś ca mahādevaṃ gaṇeśāḥ śivasaṃmatāḥ /
LiPur, 2, 7, 20.2 vedānadhītya sampannā babhūvuḥ sarvasaṃmatāḥ //
LiPur, 2, 19, 16.2 sarvābharaṇasampannāḥ śaktayaḥ sarvasaṃmatāḥ //
LiPur, 2, 20, 13.1 pṛṣṭo nandīśvaro devaḥ śailādiḥ śivasaṃmataḥ /
LiPur, 2, 20, 47.1 kālādhvaraṃ mahābhāga tattvākhyaṃ sarvasaṃmatam /
LiPur, 2, 22, 28.1 tatphalaṃ labhate dattvā saurārghyaṃ sarvasaṃmatam /
LiPur, 2, 25, 97.2 prāṇāyāmatrayaṃ kṛtvā sagarbhaṃ sarvasaṃmatam //
LiPur, 2, 27, 78.2 prathamāvaraṇe cāṣṭau śaktayaḥ sarvasaṃmatāḥ //
LiPur, 2, 27, 84.1 gaṇamātāmbikā caiva śaktayaḥ sarvasaṃmatāḥ /
LiPur, 2, 27, 89.1 ṣoḍaśaiva samākhyātāḥ śaktayaḥ sarvasaṃmatāḥ /
LiPur, 2, 45, 2.2 jīvacchrāddhavidhiṃ vakṣye samāsātsarvasaṃmatam /
Matsyapurāṇa
MPur, 106, 16.1 lokapālāśca sādhyāśca pitaro lokasaṃmatāḥ /
MPur, 115, 5.2 urvaśī saṃmatā tyaktvā sarvabhāvena taṃ nṛpam //
MPur, 134, 25.2 śūrasaṃmatamityevaṃ dānavānāha dānavaḥ //
MPur, 145, 51.2 śiṣṭācārapravṛddhaśca dharmo'yaṃ sādhusaṃmataḥ //
MPur, 154, 111.2 etasminnantare śakro nāradaṃ devasaṃmatam //
MPur, 154, 138.1 bhagavantaṃ tato dhanyaṃ patimāpsyasi saṃmatam /
MPur, 156, 3.2 punaścovāca girijā devatāṃ mātṛsaṃmatām //
MPur, 171, 58.1 tapaḥśreṣṭhau guṇaśreṣṭhau tridivasyāpi saṃmatau /
Nāradasmṛti
NāSmṛ, 2, 13, 41.2 pṛthakkarmaguṇopetā na te kṛtyeṣu saṃmatāḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 16, 2.0 nāyāntyādhyātmikādhibhautikādhidaivikās teṣāṃ svaśāstroktena krameṇa manasi saṃmatānāṃ matānām anupāyataḥ pratīkāram akurvatāṃ tapo niṣpadyate //
Saṃvitsiddhi
SaṃSi, 1, 89.2 na hi bhedaḥ svato nāsti nāpratyakṣaś ca saṃmataḥ //
Suśrutasaṃhitā
Su, Sū., 32, 7.2 sādhyāsādhyaparīkṣāyāṃ sa rājñaḥ saṃmato bhavet //
Su, Ka., 8, 143.2 dhārayitvā tu vimalaṃ mataṃ paramasaṃmatam /
Su, Utt., 55, 53.3 sadyaḥ śarmakarāvetau yogāvamṛtasaṃmatau //
Abhidhānacintāmaṇi
AbhCint, 1, 85.2 evaṃ yogo yamādyaṅgairaṣṭabhiḥ saṃmato 'ṣṭadhā //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 13.1, 4.0 evaṃ ca tadaṣṭadhā saṃmatam //
Bhāgavatapurāṇa
BhāgPur, 2, 1, 1.3 ātmavitsaṃmataḥ puṃsāṃ śrotavyādiṣu yaḥ paraḥ //
BhāgPur, 2, 1, 22.2 yathā saṃdhāryate brahman dhāraṇā yatra saṃmatā /
BhāgPur, 2, 3, 12.2 kaivalyasaṃmatapathastvatha bhaktiyogaḥ ko nirvṛto harikathāsu ratiṃ na kuryāt //
BhāgPur, 2, 9, 5.2 tāṃ nādhyagacchaddṛśam atra saṃmatāṃ prapañcanirmāṇavidhiryayā bhavet //
BhāgPur, 3, 5, 21.1 bhavān bhagavato nityaṃ saṃmataḥ sānugasya ha /
BhāgPur, 3, 21, 1.2 svāyambhuvasya ca manor aṃśaḥ paramasaṃmataḥ /
BhāgPur, 3, 24, 19.1 ayaṃ siddhagaṇādhīśaḥ sāṃkhyācāryaiḥ susaṃmataḥ /
BhāgPur, 3, 31, 5.1 mātur jagdhānnapānādyair edhaddhātur asaṃmate /
BhāgPur, 4, 9, 66.1 vīkṣyoḍhavayasaṃ taṃ ca prakṛtīnāṃ ca saṃmatam /
BhāgPur, 4, 12, 22.2 sunandanandāvupasṛtya sasmitaṃ pratyūcatuḥ puṣkaranābhasaṃmatau //
BhāgPur, 4, 12, 44.3 dhruvasyoddāmayaśasaścaritaṃ saṃmataṃ satām //
BhāgPur, 4, 14, 2.2 prakṛtyasaṃmataṃ venamabhyaṣiñcanpatiṃ bhuvaḥ //
BhāgPur, 4, 22, 19.1 saṅgamaḥ khalu sādhūnāmubhayeṣāṃ ca saṃmataḥ /
BhāgPur, 4, 22, 23.1 arthendriyārāmasagoṣṭhyatṛṣṇayā tatsaṃmatānāmaparigraheṇa ca /
BhāgPur, 4, 22, 53.2 putrānutpādayāmāsa pañcārciṣyātmasaṃmatān //
BhāgPur, 4, 23, 4.1 tatrāpyadābhyaniyamo vaikhānasasusaṃmate /
BhāgPur, 4, 24, 3.2 apatyatrayamādhatta śikhaṇḍinyāṃ susaṃmatam //
BhāgPur, 4, 27, 28.2 nābhinandati loko 'yaṃ tvāmabhadrāmasaṃmatām //
BhāgPur, 11, 19, 2.1 jñāninas tv aham eveṣṭaḥ svārtho hetuś ca saṃmataḥ /
Bhāratamañjarī
BhāMañj, 5, 378.2 jyotsnāvalīpriyaṃ prāpa yaṃ putrīsaṃmatadviṣaḥ //
BhāMañj, 11, 17.1 gautamenetyabhihite saṃmate kṛtavarmaṇaḥ /
BhāMañj, 13, 275.2 prajānāṃ dalane saktā na tu te rājasaṃmatāḥ //
BhāMañj, 13, 427.1 bahavaḥ saṃhatā dhūrtāḥ saṃmataṃ sacivaṃ navam /
BhāMañj, 15, 27.2 mahārhaḥ vipulaṃ dānaṃ dadau brāhmaṇasaṃmatam //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 4.0 śrīmanmadhyapathāntato vidadhatī kampādi kopānvitā tasyaivāśrayayāyino 'pi śaśino dattā sudhā saṃmatā //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 93.2 vedhamukhyo durlabhaśca kasyacit saṃmataḥ śaṭī //
Hitopadeśa
Hitop, 1, 42.11 hiraṇyakenoktamātmaparityāgena yadāśritānāṃ parirakṣaṇaṃ tan na nītivedināṃ saṃmatam /
Hitop, 3, 24.25 durjanair ucyamānāni saṃmatāni priyāṇy api /
Hitop, 3, 33.9 śataṃ dadyān na vivaded iti vijñasya saṃmatam /
Hitop, 4, 23.7 mama saṃmataṃ tāvad etat /
Hitop, 4, 140.1 tan mama saṃmatena tad eva kriyatām /
Kathāsaritsāgara
KSS, 5, 3, 154.1 bhrātṝṇāṃ saṃmatā hyete pratyākhyātā varā mayā /
Mātṛkābhedatantra
MBhT, 11, 36.1 sadakṣiṇaṃ vrataṃ sarvaṃ dānaṃ yad vedasaṃmatam /
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 20.2 kiṃtv eko 'stu mama praṣṭā nikhilaśrotṛsaṃmataḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 146.3 caturthe māsi kartavyaṃ tathānyeṣāṃ ca saṃmatam //
Rasaratnasamuccaya
RRS, 12, 118.2 vyādhivṛddhau prayogo'sya dvau vārau vaidyasaṃmataḥ //
Rasaratnākara
RRĀ, V.kh., 16, 112.2 vedhayejjārayed divyaṃ kāṃcanaṃ siddhasaṃmatam //
Rasendracintāmaṇi
RCint, 6, 17.2 śuddhasya śodhanaṃ hyetadguṇādhikyāya saṃmatam //
Rasārṇava
RArṇ, 13, 5.1 sāmānyaḥ prathamaṃ kāryaḥ sagrāsastu susaṃmataḥ /
Rājanighaṇṭu
RājNigh, Śālm., 157.2 teṣām eṣa mahāgamāntarabhuvām āraṇyakānāṃ kila krūrātaṅkabhayārtanirvṛtikaro vargaḥ satāṃ saṃmataḥ //
RājNigh, Ekārthādivarga, Saptārthāḥ, 4.2 viṣṇukrāntā vacā śvetā medhyāyāṃ sapta saṃmatāḥ //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 30.0 nanu jīvatvaṃ nāma saṃsāritvaṃ tadviparītatvaṃ muktatvaṃ tathā ca parasparaviruddhayoḥ katham ekāyatanatvam upapannaṃ syāditi cet tad anupapannaṃ vikalpānupapatteḥ muktistāvat sarvatīrthakarasaṃmatā sā kiṃ jñeyapade niviśate na vā carame śaśaviṣāṇakalpā syāt prathame na jīvanaṃ varjanīyam ajīvato jñātṛtvānupapatteḥ //
SDS, Rāseśvaradarśana, 32.1 jñānajñeyamidaṃ viddhi sarvamantreṣu saṃmatam /
SDS, Rāseśvaradarśana, 34.3 nṛpaścāsyamahaṃ vande śrīviṣṇusvāmisaṃmatamiti //
Skandapurāṇa
SkPur, 2, 29.2 balavānmatisampannaḥ putraṃ cāpnoti saṃmatam //
SkPur, 10, 20.3 pūjāmasaṃmatāṃ hīnāmidaṃ covāca taṃ śubhā //
SkPur, 10, 21.1 yasmādasaṃmatāmetāṃ pūjāṃ tvaṃ kuruṣe mayi /
SkPur, 11, 17.2 saṃmato balavāṃścaiva rudrasya gaṇapo 'bhavat //
SkPur, 13, 5.1 tadeva sukṛtaṃ ślāghyaṃ mamābhyudayasaṃmatam /
SkPur, 20, 50.2 tavaiṣa tanayastāta alpāyuḥ sarvasaṃmataḥ /
SkPur, 22, 33.2 mama pārśvādanapagaḥ priyaḥ saṃmata eva ca //
SkPur, 23, 27.2 samantānninyuravyagrā gaṇapā devasaṃmatāḥ //
SkPur, 25, 28.1 yuṣmāsu mama bhaktiśca aiśvaryaṃ cāpi saṃmatam /
Tantrāloka
TĀ, 2, 15.1 kiṃ ca yāvadidaṃ bāhyamāntaropāyasaṃmatam /
TĀ, 16, 151.1 nyasyaikatamamukhyatvānnyasyecchodhakasaṃmatam /
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 26.2, 1.2 sa no bhiṣagiti no 'smākaṃ saṃmata ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 101.2, 3.0 smartavyaṃ hi smṛtau sthitam iti smartavyatvena saṃmatasyārthasya smaraṇaṃ praśastasmṛtidharmaḥ //
ĀVDīp zu Ca, Śār., 1, 101.2, 4.0 tatra ca tattvajñānasya śiṣṭānāṃ smartavyatvena saṃmatasya yadasmaraṇaṃ tat smṛtyaparādhādbhavatītyarthaḥ //
ĀVDīp zu Ca, Cik., 1, 24.2, 13.0 yadyapīha saṃśodhanair iti bahuvacanaprayogāt sarvāṇyeva saṃśodhanāni saṃmatāni tathāpīha rasāyane viśeṣeṇa yaugikatvāddharītakyādiprayoga evoktaḥ anye tu harītakyādiprayogeṇaiva paraṃ saṃśodhanaṃ kartavyam ityāhuḥ saṃśodhanair iti bahuvacanaṃ punar yāvacchuddher harītakyādiprayogasyaiva karaṇaṃ darśayati //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 3.1, 7.0 saṃvādaiḥ saṃmataiḥ samyagvarṇitaṃ nijavṛttigaiḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 27.0 pūrvaśodhitameveti sarvasaṃmatam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 56.0 eke saṃśoṣyetyanena mūrchitameva rasaṃ cakrābhaṃ kṛtvā pātayediti vyākhyānayanti tanna saṃmataṃ bahusampradāyeṣu mūrchitasyotthāpanaṃ kṛtvā paścāduktadravyaiḥ saha piṣṭikāṃ kṛtvā cakrikāṃ kuryādityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 44.2, 7.0 kecit tu jvālāmukhītyanena bhallātakam iti vyākhyānayanti tanna sarvasaṃmatam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 4.0 tanna sarvasaṃmatam //
Abhinavacintāmaṇi
ACint, 1, 2.2 ataḥ pravṛttir ucitā śāstre sadvaidyasaṃmataiḥ //
Haribhaktivilāsa
HBhVil, 1, 34.3 vettāraṃ vedaśāstrāgamavimalapathāṃ saṃmataṃ satsu dāntaṃ vidyāṃ yaḥ saṃvivitsuḥ pravaṇatanumanā deśikaṃ saṃśrayeta //
HBhVil, 5, 53.2 paṭhen maṅgalaśāntiṃ tāṃ yārcane saṃmatā satām //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 38.1 ācāryāṇāṃ tu keṣāṃcid anyat karma na saṃmatam /
HYP, Caturthopadeśaḥ, 65.1 aśakyatattvabodhānāṃ mūḍhānām api saṃmatam /
HYP, Caturthopadeśaḥ, 80.1 unmanyavāptaye śīghraṃ bhrūdhyānaṃ mama saṃmatam /
Mugdhāvabodhinī
MuA zu RHT, 2, 3.2, 8.0 sarvasaṃmatamidaṃ vyākhyānām //
MuA zu RHT, 3, 1.2, 2.0 anena padyena granthasya guṇādhikyaṃ saṃmatatvaṃ ca varṇayannāha ghanetyādi //
Rasataraṅgiṇī
RTar, 2, 26.2 umādīnāṃ ca tailaistu tailavargo'tra saṃmataḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 2.2 vayaṃ hi bhagavan jīrṇā vṛddhā mahallakā asmin bhikṣusaṃghe sthavirasaṃmatā jarājīrṇībhūtā nirvāṇaprāptāḥ sma iti bhagavan nirudyamā anuttarāyāṃ samyaksaṃbodhāvapratibalāḥ smo 'prativīryārambhāḥ smaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 50.1 bārhaspatyaṃ caturthaṃ ca vāyavyaṃ saṃmataṃ sadā /
SkPur (Rkh), Revākhaṇḍa, 8, 29.1 tatastāḥ padmapatrākṣyo nāryaḥ paramasaṃmatāḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 32.1 gṛhaṃ dharmārthakāmānāṃ kāraṇaṃ deva saṃmatam /
SkPur (Rkh), Revākhaṇḍa, 199, 3.1 saṃmatau sarvadevānāmādityatanayāvubhau /
Yogaratnākara
YRā, Dh., 369.1 ullīpāṣāṇasaṃśuddhir vakṣyate śāstrasaṃmatam /