Occurrences

Kauṣītakibrāhmaṇa
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra

Kauṣītakibrāhmaṇa
KauṣB, 10, 3, 19.0 atha yam uttamaṃ saṃminvanti //
Taittirīyasaṃhitā
TS, 6, 3, 4, 1.3 krūram iva vā etat karoti yat khanaty apo 'vanayati śāntyai yavamatīr avanayaty ūrg vai yavo yajamānena yūpaḥ saṃmito yāvān eva yajamānas tāvatīm evāsminn ūrjaṃ dadhāti //
TS, 6, 3, 4, 3.2 anakti tejo vā ājyaṃ yajamānenāgniṣṭhāśriḥ saṃmitā yad agniṣṭhām aśrim anakti yajamānam eva tejasānakti /
TS, 6, 3, 4, 5.1 agniṣṭhāṃ tasyāśrim āhavanīyena saṃminuyāt tejasaivainaṃ devatābhir indriyeṇa samardhayati /
TS, 6, 3, 4, 5.3 parivyayaty ūrg vai raśanā yajamānena yūpaḥ saṃmito yajamānam evorjā samardhayati /
Vārāhaśrautasūtra
VārŚS, 3, 2, 6, 14.0 tiraścāntaṃ saṃminoti //
VārŚS, 3, 2, 6, 16.0 añjanādi parivyayaṇāntam agniṣṭhāntaṃ saṃminoti //
VārŚS, 3, 2, 6, 28.0 agniṣṭhaṃ varṣiṣṭham indriyakāmasya grahaśeṣāṃś ca saṃminoti //
VārŚS, 3, 2, 6, 30.0 edyaṃtānāt saṃminoty agniṣṭhāṁ hrasīyasa itarān yadi kāmayeta ojīyasī syād abalīyaḥ kṣatram iti ye dakṣiṇato 'gniṣṭhāt tān varṣīyasaḥ kuryāt //
VārŚS, 3, 2, 6, 31.0 unnatāṁ saṃminoti //
VārŚS, 3, 2, 6, 55.0 anubandhyāyā hutāyāṃ vapāyām agreṇa śālāmukhīyaṃ prāgvaṃśe pātnīvataṃ saṃminoti //
VārŚS, 3, 2, 7, 24.1 yūpaṃ saṃmīya paśūn upākaroty āśvinam ajaṃ sārasvatīṃ meṣīm aindraṃ vṛṣabhaṃ vṛṣṇiṃ vā //
VārŚS, 3, 4, 1, 55.1 itareṣāṃ vā ṣaṭ pālāśān ṣaḍ bailvān saṃminoti yathaikādaśinā //
VārŚS, 3, 4, 3, 11.1 sopaśayān yūpān saṃmīya paśūn upākaroti //
Āpastambaśrautasūtra
ĀpŚS, 7, 10, 9.0 viṣṇoḥ karmāṇi paśyateti dvābhyām āhavanīyenāgniṣṭhāṃ saṃminoti //
ĀpŚS, 20, 9, 9.1 ekādaśaikādaśinīḥ prācīḥ saṃminvantīti kālabavibrāhmaṇaṃ bhavati //
Śatapathabrāhmaṇa
ŚBM, 3, 7, 2, 3.2 eṣa te pṛthivyāṃ loka āraṇyaste paśuriti paśuśca vai yūpaśca tadasmā āraṇyameva paśūnāmanudiśati teno eṣa paśumānbhavati tadvayaṃ yūpaikādaśinyai sammayanamāhuḥ śvaḥsutyāyai ha nvevaike saṃminvanti prakubratāyai caiva śvaḥsutyāyai yūpam minvantīty u ca //
ŚBM, 4, 6, 7, 8.3 sadaḥ saṃminvanti /
ŚBM, 5, 1, 5, 6.1 atha saptadaśa dundubhīn anuvedyantaṃ saṃminvanti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 3, 2.1 saṃmitasya sthūṇāḥ saṃmṛśati //