Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Divyāvadāna
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Indr., 11, 20.1 ahāsyahāsī saṃmuhyan praleḍhi daśanacchadau /
Mahābhārata
MBh, 1, 85, 3.2 kathaṃ tasmin kṣīṇapuṇyā bhavanti saṃmuhyate me 'tra mano 'timātram /
MBh, 1, 119, 5.2 saṃmūḍhāṃ duḥkhaśokārtāṃ vyāso mātaram abravīt //
MBh, 2, 40, 3.2 cintāsaṃmūḍhahṛdayaṃ vāg uvācāśarīriṇī //
MBh, 2, 51, 16.3 śaśāsoccaiḥ puruṣān putravākye sthito rājā daivasaṃmūḍhacetāḥ //
MBh, 3, 40, 51.2 tataḥ papāta saṃmūḍhas tataḥ prīto 'bhavad bhavaḥ //
MBh, 3, 144, 2.2 saukumāryācca pāñcālī saṃmumoha yaśasvinī //
MBh, 3, 253, 26.2 yamau ca rājā ca mahādhanurdharās tato diśaḥ saṃmumuhuḥ pareṣām //
MBh, 4, 20, 18.2 abruvaṃ kāmasaṃmūḍham ātmānaṃ rakṣa kīcaka //
MBh, 5, 38, 44.2 aiśvaryamadasaṃmūḍhaṃ baliṃ lokatrayād iva //
MBh, 6, 4, 11.3 svārthe hi saṃmuhyati tāta loko māṃ cāpi lokātmakam eva viddhi //
MBh, 6, BhaGī 2, 7.1 kārpaṇyadoṣopahatasvabhāvaḥ pṛcchāmi tvāṃ dharmasaṃmūḍhacetāḥ /
MBh, 6, BhaGī 3, 29.1 prakṛterguṇasaṃmūḍhāḥ sajjante guṇakarmasu /
MBh, 6, 61, 25.1 śokasaṃmūḍhahṛdayo niśākāle sma kauravaḥ /
MBh, 6, 65, 15.1 saṃmuhyati tadā sainye tvaramāṇo dhanaṃjayaḥ /
MBh, 7, 18, 13.2 iti bruvāṇāḥ saṃmūḍhā jaghnur anyonyam āhave //
MBh, 7, 52, 2.1 śokasaṃmūḍhahṛdayo duḥkhenābhihato bhṛśam /
MBh, 7, 77, 8.1 aiśvaryamadasaṃmūḍho naiṣa duḥkham upeyivān /
MBh, 7, 89, 38.1 saṃmūḍho 'smi bhṛśaṃ tāta śrutvā kṛṣṇadhanaṃjayau /
MBh, 7, 122, 50.2 tayor dṛṣṭvā mahārāja karma saṃmūḍhacetanam //
MBh, 7, 148, 18.1 avekṣamāṇāste 'nyonyaṃ susaṃmūḍhā vicetasaḥ /
MBh, 8, 54, 24.2 saṃmuhyamānāḥ kauravāḥ sarva eva dravanti nāgā iva dāvabhītāḥ /
MBh, 8, 62, 9.2 duryodhanaś ca saṃmūḍho bhrātṛvyasanaduḥkhitaḥ //
MBh, 9, 28, 75.2 yuyutsuḥ śokasaṃmūḍhaḥ prāptakālam acintayat //
MBh, 12, 108, 21.2 kṛcchrāsvāpatsu saṃmūḍhān gaṇān uttārayanti te //
MBh, 12, 140, 2.1 saṃmuhyāmi viṣīdāmi dharmo me śithilīkṛtaḥ /
MBh, 12, 202, 13.1 nāvabhotsyanti saṃmūḍhā viṣṇum avyaktadarśanam /
MBh, 14, 48, 25.2 niścayaṃ nādhigacchāmaḥ saṃmūḍhāḥ surasattama //
Rāmāyaṇa
Rām, Bā, 73, 14.2 bhasmanā cāvṛtaṃ sarvaṃ saṃmūḍham iva tad balam //
Rām, Ay, 35, 2.2 rāghavaḥ śokasaṃmūḍho jananīm abhyavādayat //
Rām, Ay, 106, 13.1 saṃmūḍhanigamāṃ sarvāṃ saṃkṣiptavipaṇāpaṇām /
Rām, Yu, 44, 33.2 pṛṣṭhataste susaṃmūḍhāḥ prekṣamāṇā muhur muhuḥ //
Rām, Utt, 11, 33.1 varapradānasaṃmūḍho mānyāmānyaṃ sudurmatiḥ /
Rām, Utt, 39, 24.2 saṃmūḍhā iva duḥkhena tyajante rāghavaṃ tadā //
Rām, Utt, 47, 15.2 saṃmūḍha iva duḥkhena ratham adhyāruhad drutam //
Rām, Utt, 61, 25.2 tejasā yasya sarve sma saṃmūḍhāḥ surasattamāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 57.2 utthāpyamānaḥ saṃmuhyed yo balī durbalo 'pi vā //
AHS, Śār., 5, 59.1 ahāsyahāsī saṃmuhyan yo leḍhi daśanacchadau /
Bodhicaryāvatāra
BoCA, 4, 18.2 apāyaduḥkhaiḥ saṃmūḍhaḥ kiṃ kariṣyāmy ahaṃ tadā //
Divyāvadāna
Divyāv, 18, 552.1 dṛṣṭvā ca tāṃ mātaraṃ pṛcchaty amba kuto 'yaṃ śirasi prāvaraṇo 'bhyāgato yatastayā abhihitam adyāpyahaṃ tavāmbā evaṃ cirakālaṃ tava mayā sārdhaṃ kāmān paribhuñjato 'dyāpyahaṃ tava saivāmbā yataḥ sa vaṇigdārakastathāvidhaṃ mātṛvacanamupaśrutya saṃmūḍho vihvalacetā bhūmau nipatitaḥ //
Harivaṃśa
HV, 5, 12.2 saṃmūḍhā na vidur nūnaṃ bhavanto māṃ viśeṣataḥ //
HV, 21, 35.1 te yadā sma susaṃmūḍhā rāgonmattā vidharmiṇaḥ /
Kūrmapurāṇa
KūPur, 2, 14, 82.2 sa saṃmūḍho na saṃbhāṣyo vedabāhyo dvijātibhiḥ //
Liṅgapurāṇa
LiPur, 1, 45, 5.2 na vijānanti saṃmūḍhā māyayā tasya mohitāḥ //
LiPur, 1, 86, 10.2 puṃsāṃ saṃmūḍhacittānām asaṃkṣīṇaḥ sudāruṇaḥ //
Matsyapurāṇa
MPur, 39, 3.2 kathaṃ tasminkṣīṇapuṇyā bhavanti saṃmuhyate me 'tra mano'timātram /
MPur, 132, 2.2 trailokye bhayasaṃmūḍhe tamondhanvam upāgate //
MPur, 135, 67.1 te tārakākhyena mayena māyayā saṃmuhyamānā vivaśā gaṇeśvarāḥ /
Nāṭyaśāstra
NāṭŚ, 1, 9.2 īrṣyākrodhādisaṃmūḍhe loke sukhitaduḥkhite //
Suśrutasaṃhitā
Su, Nid., 14, 8.1 pāṇibhyāṃ bhṛśasaṃmūḍhe saṃmūḍhapiḍakā bhavet /
Su, Nid., 15, 10.1 viśeṣastu saṃmūḍhamubhayato 'sthi madhye bhagnaṃ granthirivonnataṃ karkaṭakam aśvakarṇavadudgatam aśvakarṇakaṃ spṛśyamānaṃ śabdavaccūrṇitamavagacchet piccitaṃ pṛthutāṃ gatamanalpaśophaṃ pārśvayor asthi hīnodgatamasthicchalitaṃ vellate prakampamānaṃ kāṇḍabhagnam asthyavayavo 'sthimadhyamanupraviśya majjānamunnahyatīti majjānugatam asthi niḥśeṣataśchinnamatipātitam ābhugnamavimuktāsthi vakram anyatarapārśvāvaśiṣṭaṃ chinnaṃ pāṭitamaṇubahuvidāritaṃ vedanāvacca śūkapūrṇamivādhmātaṃ vipulaṃ visphuṭitaṃ sphuṭitam iti //
Yājñavalkyasmṛti
YāSmṛ, 3, 8.2 karoti yaḥ sa saṃmūḍho jalabudbudasaṃnibhe //
Bhāgavatapurāṇa
BhāgPur, 1, 10, 28.2 pibanti yāḥ sakhyadharāmṛtaṃ muhur vrajastriyaḥ saṃmumuhuryadāśayāḥ //
BhāgPur, 1, 11, 37.2 saṃmuhya cāpam ajahāt pramadottamāstā yasyendriyaṃ vimathituṃ kuhakairna śekuḥ //
BhāgPur, 1, 18, 2.2 na saṃmumohorubhayādbhagavatyarpitāśayaḥ //
BhāgPur, 3, 20, 31.2 upalabhyāsurā dharma sarve saṃmumuhuḥ striyam //
BhāgPur, 4, 2, 25.2 mathnā conmathitātmānaḥ saṃmuhyantu haradviṣaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 190.1 evamajñānasaṃmūḍhe loke sarvaviduttamaḥ /
SDhPS, 18, 44.1 bhūtān gandhān vindati na ca tairgandhaiḥ saṃhriyate na saṃmuhyati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 38.1 yastu pāpena saṃmūḍhaḥ sukhaṃ suptaṃ prabodhayet /