Occurrences

Aitareyabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Ṛgvedakhilāni
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Śatakatraya
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Narmamālā
Skandapurāṇa
Tantrasāra
Āryāsaptaśatī
Śukasaptati
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Aitareyabrāhmaṇa
AB, 2, 32, 3.0 cakṣur vā etad yajñasya yat tūṣṇīṃśaṃsa ekā satī vyāhṛtir dvedhocyate tasmād ekaṃ sac cakṣur dvedhā //
Jaiminigṛhyasūtra
JaimGS, 2, 4, 12.0 satīśarīram uptakeśaṃ nikṛttanakhaṃ prakṣālitaṃ citām āropayanti //
Jaiminīyabrāhmaṇa
JB, 1, 341, 4.0 atha yad rātriṃ channāṃ satīṃ tām āvir gāyati tasmād u hedaṃ naktaṃ kiṃ ca nirjñāyate //
Pañcaviṃśabrāhmaṇa
PB, 13, 11, 7.0 ayā pavā pavasvainā vasūnīti triṣṭubhas satyo jagatyo rūpeṇa tasmājjagatīnāṃ loke kriyante //
Ṛgvedakhilāni
ṚVKh, 3, 17, 6.2 kauśikasya yathā satī tathā tvam api bhartari //
Mahābhārata
MBh, 1, 24, 7.6 prītā paramaduḥkhārtā nāgair viprakṛtā satī //
MBh, 1, 56, 7.2 śaktā satī dhārtarāṣṭrān nādahad ghoracakṣuṣā /
MBh, 1, 57, 68.89 sutātvaṃ tava samprāptāṃ satīṃ bhikṣāṃ dadasva vai /
MBh, 1, 61, 88.23 kanyā satī devam arkam ājuhāva yaśasvinī /
MBh, 1, 94, 30.2 dṛṣṭapūrvām api satīṃ nābhyajānāt sa śaṃtanuḥ //
MBh, 1, 96, 47.2 jyeṣṭhā tāsām idaṃ vākyam abravīddha satī tadā //
MBh, 1, 115, 22.2 tam uvāca pṛthā rājan rahasyuktā satī sadā //
MBh, 1, 146, 22.3 haridrāñjanapuṣpādisaumaṅgalyayutā satī /
MBh, 1, 154, 2.1 so 'bhiṣektuṃ gato gaṅgāṃ pūrvam evāgatāṃ satīm /
MBh, 1, 212, 1.327 dvādaśānāṃ varastrīṇāṃ rūpeṇāsadṛśīṃ satīm /
MBh, 2, 62, 8.1 kiṃ tvataḥ kṛpaṇaṃ bhūyo yad ahaṃ strī satī śubhā /
MBh, 2, 62, 10.1 kathaṃ hi bhāryā pāṇḍūnāṃ pārṣatasya svasā satī /
MBh, 2, 63, 27.3 vadhūnāṃ hi viśiṣṭā me tvaṃ dharmaparamā satī //
MBh, 3, 13, 108.1 kacagraham anuprāptā sāsmi kṛṣṇa varā satī /
MBh, 3, 59, 21.1 katham ekā satī bhaimī mayā virahitā śubhā /
MBh, 3, 60, 6.1 śakṣyase tā giraḥ satyāḥ kartuṃ mayi nareśvara /
MBh, 3, 61, 24.1 mahārāja mahāraṇye mām ihaikākinīṃ satīm /
MBh, 3, 65, 35.2 tvayā ca viditā vipra katham evaṃgatā satī //
MBh, 3, 68, 8.2 ātmānam ātmanā satyo jitasvargā na saṃśayaḥ /
MBh, 3, 72, 25.2 ātmānam ātmanā satyo jitasvargā na saṃśayaḥ //
MBh, 3, 80, 4.1 yathā ca vedān sāvitrī yājñasenī tathā satī /
MBh, 3, 119, 20.2 seyaṃ vane vāsam imaṃ suduḥkhaṃ kathaṃ sahatyadya satī sukhārhā //
MBh, 3, 214, 12.2 prākṣipat kāñcane kuṇḍe śukraṃ sā tvaritā satī //
MBh, 3, 223, 11.1 mahākulīnābhir apāpikābhiḥ strībhiḥ satībhis tava sakhyam astu /
MBh, 3, 251, 6.1 sarveṣāṃ caiva pārthānāṃ priyā bahumatā satī /
MBh, 3, 266, 58.1 tatra sītā mayā dṛṣṭā rāvaṇāntaḥpure satī /
MBh, 3, 288, 19.1 tatra sā brāhmaṇaṃ gatvā pṛthā śaucaparā satī /
MBh, 3, 291, 11.1 ātmapradānaṃ durdharṣa tava kṛtvā satī tvaham /
MBh, 4, 15, 21.1 kathaṃ te sūtaputreṇa vadhyamānāṃ priyāṃ satīm /
MBh, 4, 16, 5.2 prādravannātham icchantī kṛṣṇā nāthavatī satī /
MBh, 5, 49, 31.1 tapaścacāra yā ghoraṃ kāśikanyā purā satī /
MBh, 6, 10, 62.1 mūṣakā stanabālāśca satiyaḥ pattipañjakāḥ /
MBh, 8, 30, 58.1 satī purā hṛtā kācid āraṭṭā kila dasyubhiḥ /
MBh, 9, 47, 46.2 aśrāntāṃ cāvivarṇāṃ ca kṣutpipāsāsahāṃ satīm //
MBh, 12, 144, 8.2 patihīnāpi kā nārī satī jīvitum utsahet //
MBh, 13, 2, 59.2 karābhyāṃ tena vipreṇa spṛṣṭā bhartṛvratā satī //
MBh, 13, 134, 3.1 sāvitrī brahmaṇaḥ sādhvī kauśikasya śacī satī /
MBh, 13, 151, 4.1 pitāmaho jagannāthaḥ sāvitrī brahmaṇaḥ satī /
MBh, 15, 24, 10.2 śaknotyupāvartayituṃ kuntīṃ dharmaparāṃ satīm //
Manusmṛti
ManuS, 9, 171.1 yā garbhiṇī saṃskriyate jñātājñātāpi vā satī /
Rāmāyaṇa
Rām, Ay, 7, 4.2 uttamenābhisaṃyuktā harṣeṇārthaparā satī //
Rām, Ay, 27, 8.1 svayaṃ tu bhāryāṃ kaumārīṃ ciram adhyuṣitāṃ satīm /
Rām, Ay, 54, 10.2 rāmā rāme hy adhīnātmā vijane 'pi vane satī //
Rām, Ki, 19, 7.1 tān uvāca samāsādya duḥkhitān duḥkhitā satī /
Rām, Ki, 20, 14.1 vaidhavyaṃ śokasaṃtāpaṃ kṛpaṇaṃ kṛpaṇā satī /
Rām, Su, 12, 47.2 rāmasya dayitā bhāryā janakasya sutā satī //
Rām, Su, 19, 6.1 nāham aupayikī bhāryā parabhāryā satī tava /
Rām, Su, 35, 63.2 anīśā kiṃ kariṣyāmi vināthā vivaśā satī //
Rām, Utt, 47, 4.2 yāhaṃ śuddhasamācārā tyaktā nṛpatinā satī //
Rām, Utt, 47, 18.1 sā duḥkhabhārāvanatā tapasvinī yaśodharā nātham apaśyatī satī /
Rām, Utt, 48, 8.1 snuṣā daśarathasya tvaṃ rāmasya mahiṣī satī /
Rām, Utt, 48, 18.1 snuṣā daśarathasyaiṣā janakasya sutā satī /
Saundarānanda
SaundĀ, 6, 16.2 tathā hi kṛtvā mayi moghasāntvaṃ lagnāṃ satīṃ māmāgamad vihāya //
Agnipurāṇa
AgniPur, 20, 22.1 dakṣakopācca tadbhāryā dehaṃ tatyāja sā satī /
Amarakośa
AKośa, 2, 270.2 puraṃdhrī sucaritrā tu satī sādhvī pativratā //
AKośa, 2, 290.2 kaulaṭeraḥ kaulateyo bhikṣukī tu satī yadi //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 103.1 durācāraiva sā veśyā ciraṃ yasyāḥ satīvratam /
Daśakumāracarita
DKCar, 2, 7, 38.0 tadasahā ca sā satī gararasādinā sadyaḥ saṃtiṣṭheta //
Kumārasaṃbhava
KumSaṃ, 1, 21.2 satī satī yogavisṛṣṭadehā tāṃ janmane śailavadhūṃ prapede //
KumSaṃ, 7, 27.2 akārayat kārayitavyadakṣā krameṇa pādagrahaṇaṃ satīnām //
Kūrmapurāṇa
KūPur, 1, 8, 17.1 khyātiḥ satyatha saṃbhūtiḥ smṛtiḥ prītiḥ kṣamā tathā /
KūPur, 1, 11, 10.1 niyogād brahmaṇo devīṃ dadau rudrāya tāṃ satīm /
KūPur, 1, 11, 11.2 menāyāmabhavat putrī tadā himavataḥ satī //
KūPur, 1, 11, 13.2 śivā satī haimavatī surāsuranamaskṛtā //
KūPur, 1, 11, 17.3 śivā satī haimavatī yathāvad brūhi pṛcchatām //
KūPur, 1, 11, 234.2 arundhatī satīnāṃ tvaṃ suparṇaḥ patatāmasi //
KūPur, 1, 13, 57.1 kadācit svagṛhaṃ prāptāṃ satīṃ dakṣaḥ sudurmanāḥ /
KūPur, 2, 11, 130.1 mamovāca purā devaḥ satīdehabhavāṅgajaḥ /
Liṅgapurāṇa
LiPur, 1, 2, 23.1 śāpaḥ satyā kṛto devānpurā viṣṇuṃ ca pālitam /
LiPur, 1, 5, 27.1 putrīkṛtā satī yā sā mānasī śivasambhavā /
LiPur, 1, 5, 32.2 tasmāt putrī satī nāmnā tavaiṣā ca bhaviṣyati //
LiPur, 1, 5, 33.2 labdhvā putrīṃ dadau sākṣāt satīṃ rudrāya sādaram //
LiPur, 1, 6, 10.2 dākṣāyaṇī satī yātā pārśvaṃ rudrasya pārvatī //
LiPur, 1, 68, 37.1 jyāmaghasyābhavadbhāryā śaibyā śīlavatī satī /
LiPur, 1, 70, 288.1 satī khyātyatha saṃbhūtiḥ smṛtiḥ prītiḥ kṣamā tathā /
LiPur, 1, 70, 290.2 satīṃ bhavāya prāyacchat khyātiṃ ca bhṛgave tataḥ //
LiPur, 1, 70, 304.2 so'bhidhyāya satīṃ bhāryāṃ nirmame hyātmasaṃbhavān //
LiPur, 1, 70, 328.1 prāguktā tu mahādevī strī saiveha satī hyabhūt /
LiPur, 1, 70, 331.2 satī dākṣāyaṇī vidyā icchāśaktiḥ kriyātmikā //
LiPur, 1, 70, 337.1 gautamī kauśikī cāryā caṇḍī kātyāyanī satī /
LiPur, 1, 70, 346.1 anayā devadevo'sau satyā rudro maheśvaraḥ /
LiPur, 1, 85, 89.2 etāni gurave dadyād bhaktyā ca vibhave sati //
LiPur, 1, 98, 184.1 yadā satī dakṣaputrī vinindyaiva sulocanā /
LiPur, 1, 99, 1.3 savistaraṃ vadasvādya satītve ca yathātatham //
LiPur, 1, 99, 14.1 satīsaṃjñā tadā sā vai rudramevāśritā patim /
LiPur, 1, 99, 16.1 anādṛtya kṛtiṃ jñātvā satī dakṣeṇa tatkṣaṇāt /
LiPur, 1, 101, 1.2 kathaṃ himavataḥ putrī babhūvāṃbā satī śubhā /
LiPur, 1, 101, 25.2 vinindya dakṣaṃ yā devī satī rudrāṅgasaṃbhavā //
LiPur, 2, 3, 98.2 satyāṃ samīpamāgaccha śikṣayasva yathāvidhi //
LiPur, 2, 3, 108.2 rukmiṇyā saha satyā ca jāṃbavatyā mahāmuniḥ //
Matsyapurāṇa
MPur, 13, 12.3 samāhūteṣu deveṣu provāca pitaraṃ satī //
MPur, 13, 14.2 cukopātha satī dehaṃ tyakṣyāmīti tvadudbhavam //
MPur, 13, 52.1 arundhatī satīnāṃ tu rāmāsu ca tilottamā /
MPur, 15, 24.1 ekāṣṭakābhavat paścādbrahmaloke gatā satī /
MPur, 44, 32.2 jyāmaghasyābhavadbhāryā caitrā pariṇatā satī //
MPur, 44, 36.1 putraṃ vidarbhaṃ subhagā caitrā pariṇatā satī /
MPur, 60, 10.2 duhitā sābhavattasya yā satītyabhidhīyate //
MPur, 60, 15.1 tasminnahani sā devī kila viśvātmanā satī /
MPur, 60, 37.1 vāsudevī tathā gaurī maṅgalā kamalā satī /
MPur, 62, 19.1 madhye yathāsvaṃ māṃsāṅgāṃ maṅgalāṃ kumudāṃ satīm /
MPur, 62, 30.2 lalitā kamalā gaurī satī rambhātha pārvatī //
MPur, 63, 21.2 umā ratiḥ satī tadvanmaṅgalā ratilālasā //
MPur, 154, 60.2 śaṃkarasyābhavatpatnī satī dakṣasutā tu yā //
MPur, 154, 69.1 bhartsayiṣyati tāṃ devīṃ tataḥ sā kupitā satī /
MPur, 154, 71.2 yāvacca na satī dehasaṃkrāntaguṇasaṃcayā //
MPur, 154, 318.2 uvācādityasaṃkāśānmunīnsapta satī śanaiḥ //
MPur, 154, 334.1 śmaśānavāsino raudrapramathānugātsati /
MPur, 154, 426.1 sā tatra rajanīṃ mene varṣāyutasamāṃ satī /
MPur, 155, 15.2 kopaṃ tīvraṃ na tatyāja satī marmaṇi ghaṭṭitā //
MPur, 157, 6.2 tasyāśu vartituṃ devī vyavasyata satī tadā /
MPur, 163, 91.1 khecarāśca satīputrāḥ pātālatalavāsinaḥ /
Viṣṇupurāṇa
ViPur, 1, 7, 22.1 khyātiḥ saty atha saṃbhūtiḥ smṛtiḥ prītiḥ kṣamā tathā /
ViPur, 1, 8, 12.1 evaṃprakāro rudro 'sau satīṃ bhāryām avindata /
ViPur, 1, 8, 12.2 dakṣakopācca tatyāja sā satī svaṃ kalevaram //
ViPur, 1, 15, 45.1 pravepamānāṃ satataṃ khinnagātralatāṃ satīm /
ViPur, 5, 27, 26.1 iyaṃ māyāvatī bhāryā tanayasyāsya te satī /
Śatakatraya
ŚTr, 1, 25.1 sūnuḥ saccaritaḥ satī priyatamā svāmī prasādonmukhaḥ snigdhaṃ mitram avañcakaḥ parijano niḥkleśaleśaṃ manaḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 118.1 satī śivā mahādevī śarvāṇī sarvamaṅgalā /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 39.2 spṛkkā spṛk brāhmaṇī devī piśunā ca latā satī //
AṣṭNigh, 1, 183.2 dhyāmakaṃ śabalaṃ gandhaṃ spṛkkā devī latā satī //
Bhāgavatapurāṇa
BhāgPur, 1, 7, 43.1 uvāca cāsahanty asya bandhanānayanaṃ satī /
BhāgPur, 1, 8, 17.2 prayāṇābhimukhaṃ kṛṣṇam idam āha pṛthā satī //
BhāgPur, 2, 3, 7.2 vidyākāmastu giriśaṃ dāmpatyārtha umāṃ satīm //
BhāgPur, 3, 14, 36.2 vyādhasyāpy anukampyānāṃ strīṇāṃ devaḥ satīpatiḥ //
BhāgPur, 3, 16, 14.1 satīṃ vyādāya śṛṇvanto laghvīṃ gurvarthagahvarām /
BhāgPur, 3, 23, 10.3 yas te 'bhyadhāyi samayaḥ sakṛd aṅgasaṅgo bhūyād garīyasi guṇaḥ prasavaḥ satīnām //
BhāgPur, 3, 24, 14.1 imā duhitaraḥ satyas tava vatsa sumadhyamāḥ /
BhāgPur, 3, 24, 23.1 pulahāya gatiṃ yuktāṃ kratave ca kriyāṃ satīm /
BhāgPur, 3, 32, 21.1 tatas te kṣīṇasukṛtāḥ punar lokam imaṃ sati /
BhāgPur, 3, 33, 12.2 iti pradarśya bhagavān satīṃ tām ātmano gatim /
BhāgPur, 4, 1, 38.1 pulahasya gatir bhāryā trīn asūta satī sutān /
BhāgPur, 4, 1, 64.1 bhavasya patnī tu satī bhavaṃ devam anuvratā /
BhāgPur, 4, 2, 1.3 vidveṣam akarot kasmād anādṛtyātmajāṃ satīm //
BhāgPur, 4, 2, 3.2 vidveṣas tu yataḥ prāṇāṃs tatyaje dustyajān satī //
BhāgPur, 4, 3, 5.2 satī dākṣāyaṇī devī pitṛyajñamahotsavam //
BhāgPur, 4, 3, 8.1 saty uvāca /
BhāgPur, 4, 4, 3.1 tato viniḥśvasya satī vihāya taṃ śokena roṣeṇa ca dūyatā hṛdā /
BhāgPur, 4, 4, 4.1 tām anvagacchan drutavikramāṃ satīm ekāṃ trinetrānucarāḥ sahasraśaḥ /
BhāgPur, 4, 4, 27.2 dadarśa deho hatakalmaṣaḥ satī sadyaḥ prajajvāla samādhijāgninā //
BhāgPur, 4, 4, 28.2 hanta priyā daivatamasya devī jahāv asūn kena satī prakopitā //
BhāgPur, 4, 4, 29.2 jahāv asūn yadvimatātmajā satī manasvinī mānam abhīkṣṇam arhati //
BhāgPur, 4, 4, 31.1 vadaty evaṃ jane satyā dṛṣṭvāsutyāgam adbhutam /
BhāgPur, 4, 5, 9.2 yat paśyantīnāṃ duhitṝṇāṃ prajeśaḥ sutāṃ satīm avadadhyāvanāgām //
BhāgPur, 4, 6, 22.1 paryastaṃ nandayā satyāḥ snānapuṇyatarodayā /
BhāgPur, 4, 7, 58.1 evaṃ dākṣāyaṇī hitvā satī pūrvakalevaram /
BhāgPur, 4, 23, 21.2 ālakṣya kiṃcicca vilapya sā satī citāmathāropayadadrisānuni //
BhāgPur, 4, 23, 26.1 saiṣā nūnaṃ vrajatyūrdhvamanu vainyaṃ patiṃ satī /
BhāgPur, 4, 25, 26.1 kā tvaṃ kañjapalāśākṣi kasyāsīha kutaḥ sati /
BhāgPur, 8, 7, 36.3 sarvabhūtasuhṛddeva idamāha satīṃ priyām //
BhāgPur, 10, 2, 19.2 bhojendragehe 'gniśikheva ruddhā sarasvatī jñānakhale yathā satī //
BhāgPur, 10, 3, 43.2 jāto bhūyastayoreva satyaṃ me vyāhṛtaṃ sati //
BhāgPur, 10, 4, 4.1 tamāha bhrātaraṃ devī kṛpaṇā karuṇaṃ satī /
BhāgPur, 11, 7, 57.2 aṇḍāni suṣuve nīḍe sthapatyuḥ saṃnidhau satī //
Bhāratamañjarī
BhāMañj, 1, 267.1 sā tvapahnavavailakṣyakopakampākulā satī /
BhāMañj, 1, 500.1 viditvāndhaṃ patiṃ sā tu satī vrataparāyaṇā /
BhāMañj, 1, 503.1 durvāsaso munivarātprayatnārādhitātsatī /
BhāMañj, 1, 520.2 uvāha garbhaṃ gāndhārī saṃvatsarayugaṃ satī //
BhāMañj, 1, 538.2 ityananyadhiyāṃ rājansatīnāṃ daivataṃ patiḥ //
BhāMañj, 1, 543.1 bhartuḥ kalmaṣapādasya madayantī purā satī /
BhāMañj, 1, 584.2 paralokagataṃ śaktā tyaktumekākinaṃ satī //
BhāMañj, 1, 816.1 kathaṃ jāyā satīvṛttā manaḥ sabrahmacāriṇīm /
BhāMañj, 5, 75.1 sā satī balinā tena yācyamānā punaḥ punaḥ /
BhāMañj, 13, 1054.2 satīsaṃrakṣito lebhe na ca vai pūrvavatsthitim //
BhāMañj, 13, 1084.1 sarvāṅgasaṅgaṃ kuruṣe satī bhūtvā na lajjase /
BhāMañj, 13, 1401.2 strī satīti pravādo 'yamekasakteti kā kathā //
BhāMañj, 13, 1453.1 strī satī strīsvabhāvaṃ ca mādṛśī vaktumarhati /
BhāMañj, 13, 1460.2 akasmādeva nārīṇāṃ satītvaṃ jāyate kvacit //
BhāMañj, 13, 1468.2 patyurviśvāsanopāyaṃ kṛtakaṃ ca satīvratam //
BhāMañj, 13, 1709.2 uvāca satataṃ strīṇāṃ sadācāraḥ satīvratam //
BhāMañj, 13, 1715.2 bhūtvāhaṃ tridivaṃ prāptā manovākkarmabhiḥ satī //
BhāMañj, 13, 1716.2 tasmātsatīvratādanyannārīṇāṃ na parāyaṇam //
BhāMañj, 14, 167.2 sa ca dhyātastayā satyā nāgalokātsamāyayau //
BhāMañj, 18, 15.1 kṛṣṇā ceyaṃ varārohā mahiṣī vallabhā satī /
Garuḍapurāṇa
GarPur, 1, 5, 6.2 dadau tā brahmaputrebhyaḥ satīṃ rudrāya dattavān //
GarPur, 1, 5, 21.1 mainākaṃ janayāmāsa gaurīṃ pūrvaṃ tu yā satī /
GarPur, 1, 5, 28.2 khyātiḥ satyatha sambhūtiḥ smṛtiḥ prītiḥ kṣamā tathā //
GarPur, 1, 5, 36.1 bhāryābhiḥ sahitāḥ sarve rudraṃ devīṃ satīṃ vinā /
GarPur, 1, 5, 36.2 anāhūtā satī prāptā dakṣeṇaivāvamānitā //
GarPur, 1, 64, 6.1 kārye ca mantrī satstrī syātsatī syātkaraṇeṣu ca /
GarPur, 1, 100, 15.2 kṛtasvastyayanaṃ caiva prārthayedambikāṃ satīm //
GarPur, 1, 114, 9.2 tena śaunaka nārīṇāṃ satītvamupajāyate //
GarPur, 1, 114, 21.2 madyapastrī satītyevaṃ vipra na śraddadhāmyaham //
Kathāsaritsāgara
KSS, 1, 3, 14.2 āpadyapi satīvṛttaṃ kiṃ muñcanti kulastriyaḥ //
KSS, 2, 5, 160.2 tāmapyaśucipaṅkāntaḥ kṣepayāmāsa sā satī //
KSS, 2, 5, 195.2 sadaiva bhartāram ananyamānasāḥ patiḥ satīnāṃ paramaṃ hi daivatam //
KSS, 2, 6, 72.2 dadau bandhumatīṃ rājñe peśalaṃ hi satīmanaḥ //
KSS, 3, 3, 56.2 dūtasya darśanaṃ tasya vinayo hi satīvratam //
KSS, 6, 1, 80.2 bhūmāvarundhatī khyātā rundhantyapi satīdhuram //
Narmamālā
KṣNarm, 3, 42.1 gatvā gurugṛhaṃ raṇḍā patyuḥ parvadine satī /
Skandapurāṇa
SkPur, 2, 7.1 satyā vivādaśca tathā dakṣaśāpastathaiva ca /
SkPur, 5, 10.2 yajurghrāṇātharvaśirāḥ śabdajihvā śubhā satī //
SkPur, 10, 6.2 dakṣasya duhitā jajñe satī nāmātiyoginī //
SkPur, 10, 14.1 satīṃ saha tryambakena nājuhāva ruṣānvitaḥ /
SkPur, 10, 14.2 satī jñātvā tu tatsarvaṃ gatvā pitaramabravīt //
SkPur, 10, 17.1 māmetāḥ sati sasnehāḥ pūjayanti sabhartṛkāḥ /
SkPur, 10, 24.2 evaṃ tatrāpyasaṃmūḍhā sambhūtā dhārmikā satī /
SkPur, 10, 25.1 tataḥ sā dhāraṇāṃ kṛtvā āgneyīṃ sahasā satī /
Tantrasāra
TantraS, Trayodaśam āhnikam, 22.1 yathā yathā ca svacchāyā laṅghayitum iṣṭā satī puraḥ puro bhavati tathā parameśvaramadhyatām eti sarvādhiṣṭhātṛtaiva mādhyasthyam ity uktam //
Āryāsaptaśatī
Āsapt, 2, 532.1 vīkṣya satīnāṃ gaṇane rekhām ekāṃ tayā svanāmāṅkām /
Āsapt, 2, 539.2 dūti satīnāśārthaṃ tasya bhujaṅgasya daṃṣṭrāsi //
Śukasaptati
Śusa, 1, 3.12 tadanantaraṃ sa ca vyādhaṃ jñānakāraṇaṃ papraccha kathaṃ satī jñānavatī kathaṃ ca tvaṃ jñānavān /
Śusa, 5, 22.4 iyaṃ rājñī na spṛśati hyasmānmatsyānmahāsatī /
Śusa, 15, 6.22 sāpi satīti samastalokaiḥ pūjitā svabhavanaṃ jagāma /
Gokarṇapurāṇasāraḥ
GokPurS, 3, 53.1 hā cora iti cukrośa sā prabuddhā satī tadā /
Haribhaktivilāsa
HBhVil, 1, 188.1 yathā cintāmaṇiḥ śreṣṭho yathā gauś ca yathā satī /
Haṃsadūta
Haṃsadūta, 1, 86.2 yadeṣā kaṃsāre bhidurahṛdayaṃ tvāmavayatī satīnāṃ mūrdhanyā bhidurahṛdayābhūd anudinam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 6.1 tasminnapi mahāghore yatheyaṃ vā mṛtā satī /
SkPur (Rkh), Revākhaṇḍa, 26, 81.1 bhramate tripuraṃ loke strīsatītvānmayā śrutam /
SkPur (Rkh), Revākhaṇḍa, 26, 114.1 tatte rājñi pravakṣyāmi śṛṇuṣvaikamanāḥ sati /
SkPur (Rkh), Revākhaṇḍa, 39, 11.2 umādevīti vikhyātā tvaṃ satī nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 29.1 tataḥ piturmatenaiva gaṅgātīraṃ gatā satī /
SkPur (Rkh), Revākhaṇḍa, 56, 76.2 vratasthā niyatāhārā nāmnā bhānumatī satī //
SkPur (Rkh), Revākhaṇḍa, 192, 8.1 marutvatī vasurjñānā lambā bhānumatī satī /
SkPur (Rkh), Revākhaṇḍa, 194, 6.2 iti cintāparāṃ kanyāṃ satī jñātvā yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 194, 63.1 nārado 'pi mahādevamupetya ca satīpatim /
SkPur (Rkh), Revākhaṇḍa, 198, 52.1 tasmāt satīti saṃjajña iyamindīvarekṣaṇā /
SkPur (Rkh), Revākhaṇḍa, 198, 90.2 arundhatī satīnāṃ tu rāmāsu ca tilottamā //
Uḍḍāmareśvaratantra
UḍḍT, 15, 4.0 oṃ huṃ sati kurur upakṣiśabdataḥ kuralakuṅkumena iti prasiddhiḥ kroñca ity api tasya nāma jihvākrīṃkṛtaṃ vāmakaratalamadhyalagnaparilepaṃ darśayitvā uditaviśvadhārābhasmanā punar api karatalalagnāt pradarśya gatyāścaryamate śiśudugdhabhāvitāt śodhayitvā gavādidugdhaṃ coṣṇaṃ kāṃsyapātre kṛtvā tīkṣṇataraṃ dhṛtvā taṇḍulanikṣepaṇena kṣīraṃ bhavati //