Occurrences

Jaiminīyabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Saundarānanda
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Skandapurāṇa

Jaiminīyabrāhmaṇa
JB, 1, 341, 4.0 atha yad rātriṃ channāṃ satīṃ tām āvir gāyati tasmād u hedaṃ naktaṃ kiṃ ca nirjñāyate //
Mahābhārata
MBh, 1, 57, 68.89 sutātvaṃ tava samprāptāṃ satīṃ bhikṣāṃ dadasva vai /
MBh, 1, 94, 30.2 dṛṣṭapūrvām api satīṃ nābhyajānāt sa śaṃtanuḥ //
MBh, 1, 154, 2.1 so 'bhiṣektuṃ gato gaṅgāṃ pūrvam evāgatāṃ satīm /
MBh, 1, 212, 1.327 dvādaśānāṃ varastrīṇāṃ rūpeṇāsadṛśīṃ satīm /
MBh, 3, 61, 24.1 mahārāja mahāraṇye mām ihaikākinīṃ satīm /
MBh, 4, 15, 21.1 kathaṃ te sūtaputreṇa vadhyamānāṃ priyāṃ satīm /
MBh, 9, 47, 46.2 aśrāntāṃ cāvivarṇāṃ ca kṣutpipāsāsahāṃ satīm //
MBh, 15, 24, 10.2 śaknotyupāvartayituṃ kuntīṃ dharmaparāṃ satīm //
Rāmāyaṇa
Rām, Ay, 27, 8.1 svayaṃ tu bhāryāṃ kaumārīṃ ciram adhyuṣitāṃ satīm /
Saundarānanda
SaundĀ, 6, 16.2 tathā hi kṛtvā mayi moghasāntvaṃ lagnāṃ satīṃ māmāgamad vihāya //
Kūrmapurāṇa
KūPur, 1, 11, 10.1 niyogād brahmaṇo devīṃ dadau rudrāya tāṃ satīm /
KūPur, 1, 13, 57.1 kadācit svagṛhaṃ prāptāṃ satīṃ dakṣaḥ sudurmanāḥ /
Liṅgapurāṇa
LiPur, 1, 5, 33.2 labdhvā putrīṃ dadau sākṣāt satīṃ rudrāya sādaram //
LiPur, 1, 70, 290.2 satīṃ bhavāya prāyacchat khyātiṃ ca bhṛgave tataḥ //
LiPur, 1, 70, 304.2 so'bhidhyāya satīṃ bhāryāṃ nirmame hyātmasaṃbhavān //
Matsyapurāṇa
MPur, 62, 19.1 madhye yathāsvaṃ māṃsāṅgāṃ maṅgalāṃ kumudāṃ satīm /
Viṣṇupurāṇa
ViPur, 1, 8, 12.1 evaṃprakāro rudro 'sau satīṃ bhāryām avindata /
ViPur, 1, 15, 45.1 pravepamānāṃ satataṃ khinnagātralatāṃ satīm /
Bhāgavatapurāṇa
BhāgPur, 2, 3, 7.2 vidyākāmastu giriśaṃ dāmpatyārtha umāṃ satīm //
BhāgPur, 3, 16, 14.1 satīṃ vyādāya śṛṇvanto laghvīṃ gurvarthagahvarām /
BhāgPur, 3, 24, 23.1 pulahāya gatiṃ yuktāṃ kratave ca kriyāṃ satīm /
BhāgPur, 3, 33, 12.2 iti pradarśya bhagavān satīṃ tām ātmano gatim /
BhāgPur, 4, 2, 1.3 vidveṣam akarot kasmād anādṛtyātmajāṃ satīm //
BhāgPur, 4, 4, 4.1 tām anvagacchan drutavikramāṃ satīm ekāṃ trinetrānucarāḥ sahasraśaḥ /
BhāgPur, 4, 5, 9.2 yat paśyantīnāṃ duhitṝṇāṃ prajeśaḥ sutāṃ satīm avadadhyāvanāgām //
BhāgPur, 8, 7, 36.3 sarvabhūtasuhṛddeva idamāha satīṃ priyām //
Garuḍapurāṇa
GarPur, 1, 5, 6.2 dadau tā brahmaputrebhyaḥ satīṃ rudrāya dattavān //
GarPur, 1, 5, 36.1 bhāryābhiḥ sahitāḥ sarve rudraṃ devīṃ satīṃ vinā /
GarPur, 1, 100, 15.2 kṛtasvastyayanaṃ caiva prārthayedambikāṃ satīm //
Skandapurāṇa
SkPur, 10, 14.1 satīṃ saha tryambakena nājuhāva ruṣānvitaḥ /