Occurrences

Aṣṭasāhasrikā
Mahābhārata
Rāmāyaṇa
Amaruśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Pañcārthabhāṣya
Ratnaṭīkā
Vaiśeṣikasūtravṛtti
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Kathāsaritsāgara
Mṛgendraṭīkā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Spandakārikānirṇaya
Tantrāloka
Āyurvedadīpikā
Śyainikaśāstra
Śāktavijñāna
Śārṅgadharasaṃhitādīpikā
Mugdhāvabodhinī

Aṣṭasāhasrikā
ASāh, 2, 7.4 tathā hi nātra kiṃcitsūcyate nātra kiṃcit śrūyate //
ASāh, 2, 12.2 tatkasya hetoḥ tathā hi atra na kaściddharmaḥ sūcyate na kaściddharmaḥ paridīpyate na kaściddharmaḥ prajñapyate /
ASāh, 2, 12.3 tadyathaivātra na kaściddharmaḥ sūcyate na kaściddharmaḥ paridīpyate na kaściddharmaḥ prajñapyate tathaivāsyāḥ prajñāpāramitāyā evaṃ nirdiśyamānāyā na kaścitpratyeṣako bhaviṣyati //
ASāh, 2, 21.2 yastathāgatasya prādurbhāvaḥ sa āryeṇa subhūtinā sthavireṇa subhāṣiteneha sūcyate deśyate prakāśyate prabhāvyate /
ASāh, 9, 5.2 tatkasya hetoḥ na hi kaściddharmo ya upalabhyate yo vā dharmaḥ sūcyate /
ASāh, 10, 10.13 sa niṣkramya paśyetpūrvanimittāni gopālakān vā paśupālakān vā sīmā vā ārāmasaṃpado vā vanasaṃpado vā tato'nyāpi vā nimittāni yairnimittairgrāmo vā nagaraṃ vā nigamo vā sūcyeta /
Mahābhārata
MBh, 1, 99, 5.6 na ca visrambhakathitaṃ bhavān sūcitum arhati /
MBh, 1, 127, 22.1 kuntyāśca pratyabhijñāya divyalakṣaṇasūcitam /
MBh, 3, 54, 24.2 bhūmiṣṭho naiṣadhaś caiva nimeṣeṇa ca sūcitaḥ //
MBh, 3, 66, 12.1 bhaginyā duhitā me 'si piplunānena sūcitā /
MBh, 12, 262, 17.2 aśaknuvadbhiścarituṃ kiṃcid dharmeṣu sūcitam //
MBh, 13, 84, 35.1 ityuktvā niḥsṛto 'śvatthād agnir vāraṇasūcitaḥ /
MBh, 13, 132, 23.1 varjayanti sadā sūcyaṃ paradrohaṃ ca mānavāḥ /
MBh, 15, 33, 22.1 taṃ rājā kṣīṇabhūyiṣṭham ākṛtīmātrasūcitam /
Rāmāyaṇa
Rām, Ār, 58, 25.1 pītakauśeyakenāsi sūcitā varavarṇini /
Rām, Su, 25, 37.2 vepan sūcayatīvāsyā rāghavaṃ purataḥ sthitam //
Rām, Yu, 39, 16.2 rujā cābruvato hyasya dṛṣṭirāgeṇa sūcyate //
Rām, Yu, 59, 58.1 karmaṇā sūcayātmānaṃ na vikatthitum arhasi /
Rām, Yu, 104, 21.1 sa vijñāya manaśchandaṃ rāmasyākārasūcitam /
Amaruśataka
AmaruŚ, 1, 10.2 lajjāmantharatārakeṇa nipataddhārāśruṇā cakṣuṣā dṛṣṭvā māṃ hasitena bhāvimaraṇotsāhastayā sūcitaḥ //
Bodhicaryāvatāra
BoCA, 9, 115.1 aṅkuro jāyate bījādbījaṃ tenaiva sūcyate /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 61.2 mantrī sākṣinikocena grāhyavākyān asūcayat //
BKŚS, 5, 106.2 anukūlasavitṛādigrahasūcitasaṃpadam //
BKŚS, 8, 20.1 anyataś ca mukhaṃ kṛtvā pārśvaspandanasūcitam /
BKŚS, 10, 81.2 yaiḥ kṛtā paratantreyaṃ lakṣmīr yena ca sūcitā //
Harivaṃśa
HV, 28, 21.2 ṛkṣena nihato dṛṣṭaḥ pādair ṛkṣasya sūcitaḥ //
Harṣacarita
Harṣacarita, 1, 90.1 tataḥ krameṇa dhruvapravṛttāṃ dharmadhenum ivādhodhāvamānadhavalapayodharām uddhuradhvanim andhakamathanamaulimālatīmālikām ālīyamānavālakhilyaruddharodhasam arundhatīdhautatāravatvacam tvaṅgattuṅgataraṅgatarattaralataratāratārakām tāpasavitīrṇataralatilodakapulakitapulinām āplavanapūtapitāmahapātitapitṛpiṇḍapāṇḍuritapārām paryantasuptasaptarṣikuśaśayanasūcitasūryagrahasūtakopavāsām ācamanaśuciśacīpatimucyamānārcanakusumanikaraśārāṃ śivapurapatitanirmālyamandaradāmakām anādaradāritamandaradarīdṛṣadam anekanākanāyakanikāyakāminīkucakalaśavilulitavigrahām grāhagrāvagrāmaskhalanamukharitasrotasam suṣumṇāsrutaśaśisudhāśīkarastabakatārakitatīrām dhiṣaṇāgnikāryadhūmadhūsaritasaikatām siddhaviracitavālukāliṅgalaṅghanatrāsavidrutavidyādharāṃ nirmokamuktimiva gaganoragasya līlālalāṭikām iva triviṣṭapaviṭasya vikrayavīthīm iva puṇyapaṇyasya dattārgalām iva narakanagaradvārasya aṃśukoṣṇīṣapaṭṭikām iva sumerunṛpasya dugūlakadalikām iva kailāsakuñjarasya paddhatimivāpavargasya nemim iva kṛtayugasya saptasāgararājamahiṣīṃ mandākinīm anusarantī martyalokam avatatāra //
Kirātārjunīya
Kir, 4, 26.2 vikāsi vaprāmbhasi gandhasūcitaṃ namanti nighrātum ivāsitotpalam //
Kir, 5, 12.2 avicalaṃ śikharair upabibhrataṃ dhvanitasūcitam ambumucāṃ cayam //
Kumārasaṃbhava
KumSaṃ, 4, 14.1 haritāruṇacārubandhanaḥ kalapuṃskokilaśabdasūcitaḥ /
KumSaṃ, 6, 26.2 nanu mūrtibhir aṣṭābhir itthaṃbhūto 'smi sūcitaḥ //
KumSaṃ, 8, 15.1 bhāvasūcitam adṛṣṭavipriyaṃ cāṭumat kṣaṇaviyogakātaram /
Kāmasūtra
KāSū, 3, 3, 3.27 bhāvaṃ ca kurvatīm iṅgitākāraiḥ sūcayet /
Kātyāyanasmṛti
KātySmṛ, 1, 34.2 nṛpasya sūcayej jñātvā sūcakaḥ sa udāhṛtaḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 136.2 maraṇaṃ sūcayantyaiva so 'nujñākṣepa ucyate //
KāvĀ, Dvitīyaḥ paricchedaḥ, 142.2 svāvasthāṃ sūcayantyaiva kāntayātrā niṣidhyate //
Liṅgapurāṇa
LiPur, 1, 70, 1.2 ādisargastvayā sūta sūcito na prakāśitaḥ /
LiPur, 1, 91, 36.1 ariṣṭe sūcite dehe tasminkāla upasthite /
LiPur, 1, 99, 1.2 saṃbhavaḥ sūcito devyāstvayā sūta mahāmate /
Matsyapurāṇa
MPur, 2, 16.2 abhyasan yāvad ābhūtasamplavaṃ pūrvasūcitam //
Meghadūta
Megh, Pūrvameghaḥ, 22.2 jagdhvāraṇyeṣv adhikasurabhiṃ gandham āghrāya corvyāḥ sāraṅgās te jalalavamucaḥ sūcayiṣyanti mārgam //
Megh, Uttarameghaḥ, 11.2 muktājālaiḥ stanaparisaracchinnasūtraiś ca hārair naiśo mārgaḥ savitur udaye sūcyate kāminīnām //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 13, 10.0 sūcite cāvamānādyabhāve 'vamānādyabhāvāt sūcivṛddhayor abhāvaḥ //
PABh zu PāśupSūtra, 4, 3, 6.0 yathā śaradaṃ kuraraḥ sūcayati //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 30.0 tuśabdaḥ samastasūtrasūtrāvayavānām upodghātādiniścayadvāreṇa navagaṇā vijñeyās tān vijñāya śiṣyāṇāṃ saṃśayād yajñānaṃ nirvartayatā saṃskāraḥ kartavya ity evaṃbhūtaṃ viśeṣaṃ sūcayati //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 11.0 saty apy ajñānakaluṣasaṅgacyutihetor adharmatve pāpākhya evātrādharmo 'bhipreta iti caḥ sūcayati //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 9, 1.1, 2.0 nāpyanumānena sati liṅge tasya bhāvāt liṅgābhāvaśca tadīyayoḥ kriyāguṇayoranupalabdheḥ na cānyad vyapadeśaśabdasūcitaṃ liṅgamasti //
Śatakatraya
ŚTr, 2, 11.2 yatas tannetrasañcārasūciteṣu pravartate //
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 24.1 suratarasavilāsāḥ satsakhībhiḥ sametā asamaśaravinodaṃ sūcayanti prakāmam /
ṚtuS, Tṛtīyaḥ sargaḥ, 24.2 anupamamukharāgā rātrimadhye vinodaṃ śaradi taruṇakāntāḥ sūcayanti pramodān //
Bhāgavatapurāṇa
BhāgPur, 1, 18, 20.1 etāvatālaṃ nanu sūcitena guṇairasāmyānatiśāyanasya /
Bhāratamañjarī
BhāMañj, 1, 107.1 sūcitaḥ somasūryābhyāṃ tadvadhāttacchirastataḥ /
BhāMañj, 1, 215.1 trivargaśāsanaṃ śāstraṃ sūcayanniva raśmibhiḥ /
BhāMañj, 1, 758.1 kṣipraṃ nijottarīyeṇa saraso haṃsasūcitāt /
BhāMañj, 1, 1095.1 pāṇḍuputrānparijñāya tato vikramasūcitān /
BhāMañj, 1, 1368.1 nigīrya prayayau bhītā pucchaśeṣeṇa sūcitam /
BhāMañj, 5, 342.1 tasya dantāṃśunivahāḥ śubhrāḥ kṣaṇamasūcayan /
BhāMañj, 6, 168.2 āsurī sūcyate saṃpanmohaśokavivardhinī //
BhāMañj, 6, 399.2 nāmabhir vikramodāraiḥ sūcitānvetrimaṇḍalaiḥ //
BhāMañj, 7, 176.1 asūcyanta mahīpālā ratnābharaṇaraśmibhiḥ /
Gītagovinda
GītGov, 11, 10.1 sphuritam anaṅgataraṅgavaśāt iva sūcitahariparirambham /
Kathāsaritsāgara
KSS, 3, 4, 25.2 sūcayadbhir ivāśeṣabhūpālopāyanāgamam //
KSS, 4, 2, 106.1 cakṣuṣā dakṣiṇenāpi sūcitāgamanāmunā /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 8.0 anādi kṛtvā malāpetaḥ svabhāvanirmalaḥ parameśvaraḥ tathā anādiś cāsau malāpetaś ca tatprasādāt pradhvastasamastamalo muktāṇuvargaḥ kiṃ ca anāder malād apetaḥ svābhāvikamalavidāraṇāt parameśvareṇa prakaṭīkṛtadṛkkriyaḥ kiṃcid avaśeṣitatvād ādimatā adhikāramalena yukto mantramantreśvaramantramaheśvaravarga ity evaṃ samāsatrayakaraṇāt muktāṇubhir vidyeśvarādibhiś ca sahitaḥ patipadārthaḥ atra sūcitaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 7.2, 10.0 yeṣāṃ ca ye dharmā vyāpārās te nāmnaiva pradarśitāḥ anvarthena svābhidhānena sūcitās tathāpi yathāvasaraṃ vakṣyante //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 10.2, 4.0 yadapi rodhyānrundhan ityādi sūcitaṃ tat yānvimocayati svāpe ityanena keṣāṃcideva tathāvidhānugrahabhāktve sati anyeṣām arthākṣipto rodha itikṛtvā na vipañcitam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 1.2, 1.0 athedānīṃ pāścātyapaṭalāntasūcitābhidhānasyātmano lakṣaṇamucyata iti pāṭalikaprākaraṇikau sambandhau jñeyau //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 9.2, 1.0 ityādi aṅgapratyaṅganirvṛttiḥ sūcayannāha mātur māsi ityādi ityādi //
NiSaṃ zu Su, Śār., 3, 2.1, 1.0 tadārtavaṃ kālaviśeṣam sūcitā rājasaṃdarśane athetyādi //
NiSaṃ zu Su, Sū., 1, 3.1, 6.0 tadyathā sambadhyate candrajyotsnayoḥ tatraiva sūcitam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 1.0 atīteṣvapi kaliyugeṣu viprādīnāṃ kṛṣyādikam astīti sūcayituṃ sanātanaḥ ityuktam //
Rasaratnākara
RRĀ, V.kh., 1, 8.1 rasaśāstreṣu sarveṣu śambhunā sūcitaṃ purā /
RRĀ, V.kh., 18, 98.1 gopitaṃ śaṃbhunā siddhaiḥ sūcitaṃ na prakāśitam /
Rasendracintāmaṇi
RCint, 1, 6.1 saṃskārāḥ paratantreṣu ye gūḍhāḥ siddhisūcitāḥ /
RCint, 8, 275.3 caturmukhena devena kṛṣṇātreyāya sūcitam //
Rasārṇava
RArṇ, 1, 6.1 sūcitā sarvatantreṣu yā punarna prakāśitā /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 4.2, 5.0 tā ity anenānusaṃdhīyamānāvasthānāṃ smaryamāṇatām abhidadhatkṣaṇikajñānavādimate 'nubhavasaṃskārotpannatvād arthākārārūṣitatve 'pi smṛteḥ kāmam anubhavasadṛśatvaṃ bhavatu na tv anubhavānubhūtātītakālārthavyavasthāpakatvaṃ ghaṭate sarvasaṃvidantarmukhe tu pramātari sati sarvaṃ yujyata iti sūcitavān ity alaṃ sukumārahṛdayopadeśyajanavairasyadāyinībhir ābhiḥ kathābhiḥ //
SpandaKārNir zu SpandaKār, 1, 10.2, 3.0 cakārāv atra yaugapadyam āhatuḥ na tu yathaike cakārābhyāṃ jñānakriyayor aikātmyaṃ sūcayatīti taddhi jñatvakartṛtvalakṣaṇa ity anenaivaikadharmaviśeṣaṇena sambandhinirdeśena vāstavasvarūpābhidhāyinoktam //
Tantrāloka
TĀ, 1, 227.2 kalpanāyāśca mukhyatvamatraiva kila sūcitam //
TĀ, 1, 244.1 mālinyāṃ sūcitaṃ caitatpaṭale 'ṣṭādaśe sphuṭam /
TĀ, 17, 111.2 bhaveddhyetatsūcitaṃ śrīmālinīvijayottare //
TĀ, 19, 1.3 ityuktyā mālinīśāstre sūcitāsau maheśinā //
TĀ, 19, 54.1 itīyaṃ sadya utkrāntiḥ sūcitā mālinīmate /
TĀ, 20, 12.2 śrīpūrvaśāstre 'pyeṣā ca sūcitā parameśinā //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 6, 12.0 abhivardhayanta iti vacanādyathāsvakāle tiktādīnāmabhivṛddhiḥ sūcyate tena na tadaikarasatvam //
ĀVDīp zu Ca, Sū., 26, 35.2, 34.0 na yathāvat pravartata iti vacanena śabdādiṣu ca gurvādiṣu ca parādīnāmaprādhānyaṃ sūcayati //
ĀVDīp zu Ca, Sū., 26, 67.2, 3.2 sāmānyaṃ lakṣyata ityanena rasādikāryatvena yannāvadhārayituṃ śakyate kāryaṃ tat prabhāvakṛtam iti sūcayati ata evoktaṃprabhāvo 'cintya ucyate rasavīryavipākakāryatayācintya ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 4, 2.0 yadyapi ca doṣabheṣajetyādau doṣāpekṣatvād bheṣajasya doṣa ādau kṛtaḥ tathāpīha rasadravyarūpabheṣajasyāpekṣitarogapraśamakartṛtvena tathā doṣasyāpi ca rasadravyayoreva kāraṇatvena bheṣajaśabdasūcite rasadravye evāgre kṛte paścāttu doṣagrahaṇagṛhītau doṣavikārau //
ĀVDīp zu Ca, Śār., 1, 21.2, 24.0 ahaṃkāravyāpāraś cābhimananam ihānukto 'pi buddhivyāpāreṇaiva sūcito jñeyaḥ //
ĀVDīp zu Ca, Śār., 1, 24.2, 2.0 khādīnāṃ madhye ekaikenādhikena bhūtena yuktānīndriyāṇi pañca cakṣurādīni ekaikādhikapadena pañcāpi pāñcabhautikāni paraṃ cakṣuṣi tejo'dhikamityādyuktaṃ sūcayati //
ĀVDīp zu Ca, Śār., 1, 35.2, 1.0 atra ca buddhivṛttīnāṃ jñānānāṃ kathanenaivāhaṃkāro'pi sūcita eva yato'haṅkāropajīvitaivātmādisaṃvaliteyaṃ buddhiḥ ahaṃ paśyāmi ityādirūpā bhavati tena buddherahaṅkārasya coktatvād avaśiṣṭam avyaktaṃ kāryadvārā brūte buddhītyādi //
ĀVDīp zu Ca, Śār., 1, 114.2, 2.0 anye cetyanenānyān api kālaviśeṣaprāptiprādurbhāvinaḥ śothakuṣṭhādīn sūcayati //
ĀVDīp zu Ca, Śār., 1, 137.2, 5.0 etena yoge nivṛttā vedanā punar bhavatīti sūcayati //
ĀVDīp zu Ca, Cik., 22, 3.2, 3.0 pañcānāmiti vacanena pañcānāmapi cikitsāviṣayatvaṃ darśayati nahi kāsaśvāsavadasyāsādhyatvaṃ kasyāścid atretyarthaḥ tathā suśrutoktātiriktatṛṣṇādvayāntarbhāvaṃ pañcasveva sūcayati //
ĀVDīp zu Ca, Cik., 1, 3, 35.2, 1.0 pañcetyādau saṃkhyāvyatikrameṇānuktasaṃkhyānām api pippalīnām upayogaṃ sūcayati //
Śyainikaśāstra
Śyainikaśāstra, 3, 55.1 niryātayavaśasyādispandanāmātrasūcitāḥ /
Śāktavijñāna
ŚāktaVij, 1, 3.2 sarveṣu trikaśāstreṣu sūcitaṃ śambhunā svayam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 3.2, 5.0 eteṣāṃ sottālā gatiḥ sūcyate //
ŚSDīp zu ŚdhSaṃh, 2, 11, 7.1, 6.0 dṛḍhagrahaṇena mṛtkarpaṭakaṃ sūcyate tena mṛtkarpaṭake nātra dṛḍhatā kāryā //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 5.0 samyaggrahaṇaṃ tāmrasyātidoṣanivṛttiṃ sūcayati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 75.1, 5.0 tata ityanena yāmaikaṃ svedanaṃ sūcitam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 14.0 pravālānīti bahuvacanenātrāpi jātiguṇadoṣādikaṃ sūcayati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 86.3 ityatrāthagrahaṇenāvaśiṣṭasaṃskārāṇi sūcyante tāni ca pātanabodhananiyāmakānītyadoṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 19.0 sadā śabdo'tra rasasaṃsevyaviṣayaṃ sūcayati tena sevyo'yaṃ rasa iti tātparyārthaḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 2.2, 2.0 anena padyena kavirharajasya hareśca samatvaṃ sūcayati //
MuA zu RHT, 1, 2.2, 23.0 punaḥ kiṃviśiṣṭaḥ vidalitetyādiḥ pūrvārthaḥ karuṇāparatvena dainyaduḥkhahāritvaṃ sūcayati //
MuA zu RHT, 1, 17.2, 1.0 pūrvāparābhyāmabhyāsajñānābhyāṃ sthiradeho heturgarīyāniti sūcayannāha netyādi //
MuA zu RHT, 1, 21.2, 1.0 ātmasaṃvitter viralatvaṃ sūcayann āha bhrūyugetyādi //
MuA zu RHT, 1, 28.2, 1.0 ātmano 'vekṣayā sūte sugamatvaṃ sūcayannāha pramāṇata ityādi //
MuA zu RHT, 4, 2.2, 1.0 cāraṇāyām abhrapattre vaiṣamyaṃ sattve ca sugamatvaṃ sūcayannāha niścandrikam ityādi //
MuA zu RHT, 16, 8.2, 10.0 pītādivarṇakathanenāpi kartuṃ sūcitam //
MuA zu RHT, 19, 77.2, 1.0 rasavādasyānantatvaṃ sūcayannāha rasetyādi //
MuA zu RHT, 19, 80.2, 1.0 kartā svanāmamahattvaṃ sūcayannāha tasmādityādi //