Occurrences

Baudhāyanadharmasūtra
Vasiṣṭhadharmasūtra
Mahābhārata
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Nyāyabhāṣya
Suśrutasaṃhitā
Abhidhānacintāmaṇi
Garuḍapurāṇa
Mṛgendratantra
Mṛgendraṭīkā
Rasaratnākara
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Tantrasāra
Ānandakanda
Āyurvedadīpikā
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra

Baudhāyanadharmasūtra
BaudhDhS, 1, 1, 10.2 brāhmaṇaś cānadhīyānas trayas te nāmadhārakāḥ //
Vasiṣṭhadharmasūtra
VasDhS, 3, 11.2 yaś ca vipro 'nadhīyānas trayas te nāmadhārakāḥ //
Mahābhārata
MBh, 1, 37, 2.2 apṛcchata kathaṃ tātaḥ sa me 'dya mṛtadhārakaḥ /
MBh, 1, 37, 2.5 evaṃbhūtaḥ sa tejasvī sa me 'dya mṛtadhārakaḥ //
MBh, 12, 67, 16.1 rājā cenna bhavel loke pṛthivyāṃ daṇḍadhārakaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 25, 43.1 tatkuṭumbaṃ tatas tena dhārakena vinākṛtam /
Liṅgapurāṇa
LiPur, 1, 82, 109.1 brahmāṇḍadhārakā rudrāḥ sarvalokaprapūjitāḥ /
LiPur, 2, 28, 39.3 sahasreṇa tu kartavyau palānāṃ dhārakāvubhau //
LiPur, 2, 28, 75.2 nṛpaśca bhūṣaṇairyuktaḥ khaḍgakheṭakadhārakaḥ //
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 29, 2.1 utpādya vā dhārakaṃ prayatnaṃ śarīrān niḥsaraṇaṃ manasaḥ atas tatropapannaṃ dhāraṇam iti //
Suśrutasaṃhitā
Su, Cik., 24, 68.2 āhāraḥ prīṇanaḥ sadyo balakṛd dehadhārakaḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 241.2 bhrabhrubhrūbhṛparaḥ kuṃso naṭaḥ strīveṣadhārakaḥ //
Garuḍapurāṇa
GarPur, 1, 15, 153.1 pratyāhāro dhārakaśca pratyāhārakarastathā /
Mṛgendratantra
MṛgT, Vidyāpāda, 8, 4.1 janakaṃ dhārakaṃ bhogyam adhyātmāditrisādhanam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 25.2, 2.0 tatra maṇḍalino 'ṣṭau vakṣyamāṇāḥ krodhādyāś cāṣṭāv eva rudrāṇāṃ ca brahmāṇḍadhārakāṇāṃ śataṃ śrīkaṇṭhavīrabhadrau cety evam aṣṭādaśottaraṃ śataṃ prāgvan mantreśvaratve śivena niyuktam ity arthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 2.0 dhārakatvaṃ ca tasyaiva pratiniyatakālasya mātṛtvena //
Rasaratnākara
RRĀ, Ras.kh., 7, 34.1 trilohairveṣṭitaṃ baddhaṃ tatkaṭyāṃ vīryadhārakam /
Rasendracūḍāmaṇi
RCūM, 5, 35.2 pidhānadhārakaṃ ciñcāpattravistīrṇakaṅkaṇam //
Rasārṇava
RArṇ, 6, 57.2 kāntasūtasamāyuktaḥ prayogo dehadhārakaḥ //
Rājanighaṇṭu
RājNigh, Gr., 2.2 ācakṣmahe lakṣaṇalakṣmadhārakaṃ nāmoccayaṃ sarvarujāpasārakam //
Tantrasāra
TantraS, 6, 36.0 tatra rudrasya tadavasitau śivatvagatiḥ rudrasya uktādhikārāvadhiḥ brahmāṇḍadhārakāṇāṃ tat dinaṃ śatarudrāṇāṃ niśā tāvatī teṣām api ca śatam āyuḥ //
Ānandakanda
ĀK, 1, 15, 78.2 ekaviṃśaddinādūrdhvaṃ medhāvī śrutadhārakaḥ //
ĀK, 1, 15, 141.1 te saptadeśeṣūtpannāḥ saptadhā nāma dhārakāḥ /
ĀK, 1, 26, 35.2 pidhānadhārakaṃ ciñcāpatravistīrṇakaṅkaṇam //
ĀK, 2, 5, 16.1 kāntasūtasamāyuktaḥ prayogo dehadhārakaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 30, 12.1, 10.0 dhārīti jīvadhārakasaṃyogibhyaḥ pradhānatvāt //
Haribhaktivilāsa
HBhVil, 4, 2.2 gurūn jyeṣṭhāṃś ca puṣpaidhaḥkuśāmbhodhāraketarān //
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 6.2 nāmadhārakavipras tu daśāhaṃ sūtakī bhavet //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 46.3, 7.3 kāntasūtasamāyogāt prayogo dehadhārakaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 2, 118.2 na hi śāriputra śrāvakāstasmin kāle tasmin samaye parinirvṛte tathāgate eteṣāmevaṃrūpāṇāṃ sūtrāntānāṃ dhārakā vā deśakā vā bhaviṣyanti //
SDhPS, 10, 23.1 yaḥ khalu punarbhaiṣajyarāja kaścideva sattvo duṣṭacittaḥ pāpacitto raudracittastathāgatasya saṃmukhaṃ kalpamavarṇaṃ bhāṣed yaśca teṣāṃ tathārūpāṇāṃ dharmabhāṇakānāmasya sūtrāntasya dhārakāṇāṃ gṛhasthānāṃ vā pravrajitānāṃ vā ekāmapi vācamapriyāṃ saṃśrāvayed bhūtāṃ vā abhūtāṃ vedam āgāḍhataraṃ pāpakaṃ karmeti vadāmi //
SDhPS, 13, 6.2 yadā ca mañjuśrīrbodhisattvo mahāsattvo na rājānaṃ saṃsevate na rājaputrān na rājamahāmātrān na rājapuruṣān saṃsevate na bhajate na paryupāste nopasaṃkrāmati nānyatīrthyāṃś carakaparivrājakājīvakanirgranthān na kāvyaśāstraprasṛtān sattvān saṃsevate na bhajate na paryupāste na ca lokāyatamantradhārakān na lokāyatikān sevate na bhajate na paryupāste na ca taiḥ sārdhaṃ saṃstavaṃ karoti //