Occurrences

Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Saundarānanda
Daśakumāracarita
Kūrmapurāṇa
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Garuḍapurāṇa
Rājanighaṇṭu
Kokilasaṃdeśa

Mahābhārata
MBh, 1, 147, 12.1 anāthā kṛpaṇā bālā yatrakvacanagāminī /
MBh, 2, 57, 11.2 bhasmāpi na sa vindeta śiṣṭaṃ kvacana bhārata //
MBh, 3, 193, 13.1 īdṛśo na hi rājendra dharmaḥ kvacana dṛśyate /
MBh, 12, 68, 50.2 na tu rājñābhipannasya śeṣaṃ kvacana vidyate //
MBh, 12, 173, 28.1 na khalvapyarasajñasya kāmaḥ kvacana jāyate /
MBh, 12, 189, 20.2 utkrāmati ca mārgastho naiva kvacana jāyate //
MBh, 12, 237, 12.2 yatrakvacanaśāyī ca taṃ devā brāhmaṇaṃ viduḥ //
MBh, 12, 327, 77.2 ekapādasthite dharme yatrakvacanagāmini /
MBh, 14, 18, 6.1 saukṣmyād avyaktabhāvācca na sa kvacana sajjate /
MBh, 14, 19, 28.2 nātaḥ sukhataraṃ kiṃcil loke kvacana vidyate //
Manusmṛti
ManuS, 9, 229.1 tīritaṃ cānuśiṣṭaṃ ca yatra kvacana yad bhavet /
Mūlamadhyamakārikāḥ
MMadhKār, 1, 1.2 utpannā jātu vidyante bhāvāḥ kvacana kecana //
MMadhKār, 25, 5.2 nāsaṃskṛto hi vidyate bhāvaḥ kvacana kaścana //
Saundarānanda
SaundĀ, 2, 43.1 na tenādarśi viṣamaṃ kāryaṃ kvacana kiṃcana /
SaundĀ, 14, 50.1 kvacidbhuktvā yattad vasanamapi yattatparihito vasannātmārāmaḥ kvacana vijane yo 'bhiramate /
Daśakumāracarita
DKCar, 2, 2, 156.1 apavāhya ca kvacana jīrṇodyāne śākhāgrāhikayā cāvātarāva //
Kūrmapurāṇa
KūPur, 2, 11, 95.2 yatra kvacana talliṅgamarcayanti maheśvaram //
KūPur, 2, 11, 97.2 tasmālliṅge 'rcayed īśaṃ yatra kvacana śāśvatam //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 3.54 na tāvad yatrakvacanasattvasyāsti virodho gṛhāsattvena bhinnaviṣayatvāt /
Viṣṇupurāṇa
ViPur, 3, 11, 37.1 yatra kvacana saṃsthānāṃ kṣuttṛṣṇopahatātmanām /
Viṣṇusmṛti
ViSmṛ, 7, 4.1 yatra kvacana yena kenacillikhitaṃ sākṣibhiḥ svahastacihnitaṃ sasākṣikam //
ViSmṛ, 15, 27.1 yatra kvacanotpāditaśca dvādaśaḥ //
ViSmṛ, 20, 40.1 dharma eko 'nuyātyenaṃ yatra kvacana gāminam /
ViSmṛ, 85, 8.1 yatra kvacana narmadātīre //
ViSmṛ, 85, 27.1 yatra kvacana sarasvatyāṃ viśeṣataḥ //
ViSmṛ, 86, 20.1 śṛṅgeṇollikhate bhūmiṃ yatra kvacana darpitaḥ /
Śatakatraya
ŚTr, 3, 65.1 paribhramasi kiṃ mudhā kvacana citta viśrāmyatāṃ svayaṃ bhavati yad yathā bhavati tat tathā nānyathā /
Garuḍapurāṇa
GarPur, 1, 68, 6.2 yadyatpapāta ratnānāṃ bījaṃ kvacana kiṃcana //
Rājanighaṇṭu
RājNigh, Gr., 9.1 nāmāni kvacid iha rūḍhitaḥ svabhāvāt deśyoktyā kvacana ca lāñchanopamābhyām /
Kokilasaṃdeśa
KokSam, 1, 46.2 tasyaivāgre sadayamabalālūnasūnapravāle bālodyāne kvacana viharan mārgakhedaṃ vijahyāḥ //
KokSam, 1, 53.1 śrīnandibhrūniyamitamithorodhamābaddhasevān brahmendrādyān kvacana vibudhān sādaraṃ vīkṣamāṇaḥ /
KokSam, 1, 57.2 viśrāntaḥ san kvacana vipule vṛkṣaśākhākuṭumbe tāṃ tatraiva kṣapaya rajanīṃ śrāntavisrastapakṣaḥ //
KokSam, 2, 18.1 sthāneṣveṣu kvacana kathiteṣūtsukā puṣpaśayyām adhyāsīnā parijanakṛtāṃ sā na cedīkṣitā syāt /