Occurrences

Kauśikasūtra

Kauśikasūtra
KauśS, 1, 2, 6.0 ulūkhalamusalaṃ śūrpaṃ prakṣālitaṃ carmaṇyādhāya vrīhīn ulūkhala opyāvaghnaṃs trir haviṣkṛtā vācaṃ visṛjati haviṣkṛd ā dravehi iti //
KauśS, 1, 7, 5.0 āvapati vrīhiyavatilān //
KauśS, 1, 8, 16.0 citiprāyaścittiśamīśamakāsavaṃśāśāmyavākātalāśapalāśavāśāśiṃśapāśimbalasipunadarbhāpāmārgākṛtiloṣṭavalmīkavapādūrvāprāntavrīhiyavāḥ śāntāḥ //
KauśS, 1, 8, 20.0 vrīhiyavāgodhūmopavākatilapriyaṅguśyāmākā iti miśradhānyāni //
KauśS, 2, 3, 2.0 camase sarūpavatsāyā dugdhe vrīhiyavāvavadhāya mūrchayitvā madhv āsicyāśyati //
KauśS, 2, 7, 28.0 ānuśūkānāṃ vrīhīṇām āvraskajaiḥ kāmpīlaiḥ śṛtaṃ sārūpavatsam āśayati //
KauśS, 3, 1, 13.0 jīrṇe vīriṇa upasamādhāya ayaṃ te yonir iti jaratkoṣṭhād vrīhīñ śarkarāmiśrān āvapati //
KauśS, 3, 2, 7.0 yasya śriyaṃ kāmayate tato vrīhyājyapaya āhārya kṣīraudanam aśnāti //
KauśS, 4, 10, 15.0 udakaṃse vrīhiyavau jāmyai niśi hutvā dakṣiṇena prakrāmati //
KauśS, 4, 11, 4.0 phālacamase sarūpavatsāyā dugdhe vrīhiyavāvavadhāya mūrchayitvādhyaṇḍe bṛhatīpalāśavidaryau vā pratinīya paidvam iva //
KauśS, 5, 7, 6.0 madhyame garte darbheṣu vrīhiyavam āvapati //
KauśS, 7, 9, 19.1 śivau te stām iti vrīhiyavau prāśayati //
KauśS, 8, 2, 8.0 tāṃs tredhā bhāga iti vrīhirāśiṣu nidadhāti //
KauśS, 8, 2, 20.0 sākaṃ sajātair iti vrīhīn ulūkhala āvapati //
KauśS, 9, 1, 16.1 go'śvājāvīnāṃ puṃsāṃ lomabhir āstīrya vrīhiyavaiś ca śakṛtpiṇḍam abhivimṛjya prāñcau darbhau nidadhāti //
KauśS, 9, 4, 27.1 sāyaṃ prātar vrīhīn āvaped yavān vāgnaye svāhā prajāpataye svāheti sāyam //
KauśS, 10, 5, 14.0 bṛhaspatir iti śaṣpeṇābhighārya vrīhiyavābhyām abhinidhāya darbhapiñjūlyā sīmantaṃ vicṛtati //
KauśS, 14, 1, 22.1 tasyāṃ vrīhiyavāv opya //
KauśS, 14, 1, 24.1 yasyām annaṃ vrīhiyavāv iti bhūmiṃ namaskṛtya //