Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Garuḍapurāṇa
Mṛgendraṭīkā
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Haribhaktivilāsa
Janmamaraṇavicāra
Rasakāmadhenu
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 8, 7.0 tam asyām anvagacchan so 'nugato vrīhir abhavat tad yat paśau puroᄆāśam anunirvapanti samedhena naḥ paśuneṣṭam asat kevalena naḥ paśuneṣṭam asad iti //
AB, 2, 11, 12.0 paśubhyo vai medhā udakrāmaṃs tau vrīhiś caiva yavaś ca bhūtāv ajāyetāṃ tad yat paśau puroᄆāśam anunirvapanti samedhena naḥ paśuneṣṭam asat kevalena naḥ paśuneṣṭam asad iti //
AB, 8, 16, 3.0 atha tato brūyāc catuṣṭayāny auṣadhāni saṃbharata tokmakṛtāni vrīhīṇām mahāvrīhīṇām priyaṃgūnāṃ yavānām iti //
AB, 8, 16, 4.0 kṣatraṃ vā etad oṣadhīnāṃ yad vrīhayo yad vrīhīṇāṃ tokma saṃbharanti kṣatram evāsmiṃs tad dadhāti sāmrājyaṃ vā etad oṣadhīnāṃ yan mahāvrīhayo yan mahāvrīhīṇāṃ tokma saṃbharanti sāmrājyam evāsmiṃs tad dadhāti bhaujyaṃ vā etad oṣadhīnāṃ yat priyaṃgavo yat priyaṃgūnāṃ tokma saṃbharanti bhaujyam evāsmiṃs tad dadhāti sainānyaṃ vā etad oṣadhīnāṃ yad yavā yad yavānāṃ tokma saṃbharanti sainānyam evāsmiṃs tad dadhāti //
AB, 8, 16, 4.0 kṣatraṃ vā etad oṣadhīnāṃ yad vrīhayo yad vrīhīṇāṃ tokma saṃbharanti kṣatram evāsmiṃs tad dadhāti sāmrājyaṃ vā etad oṣadhīnāṃ yan mahāvrīhayo yan mahāvrīhīṇāṃ tokma saṃbharanti sāmrājyam evāsmiṃs tad dadhāti bhaujyaṃ vā etad oṣadhīnāṃ yat priyaṃgavo yat priyaṃgūnāṃ tokma saṃbharanti bhaujyam evāsmiṃs tad dadhāti sainānyaṃ vā etad oṣadhīnāṃ yad yavā yad yavānāṃ tokma saṃbharanti sainānyam evāsmiṃs tad dadhāti //
Atharvaprāyaścittāni
AVPr, 5, 6, 22.0 vrīhiṇānnāni //
Atharvaveda (Paippalāda)
AVP, 5, 28, 6.1 yad ājyaṃ pratijagrabha yāṃś ca vrīhīn ajaṃ candreṇa saha yaj jaghāsa /
Atharvaveda (Śaunaka)
AVŚ, 6, 140, 2.1 vrīhim attaṃ yavam attam atho māṣam atho tilam /
AVŚ, 8, 2, 18.1 śivau te stāṃ vrīhiyavāv abalāsāv adomadhau /
AVŚ, 8, 7, 20.2 vrīhir yavaś ca bheṣajau divasputrāv amartyau //
AVŚ, 9, 1, 22.2 brāhmaṇaś ca rājā ca dhenuś cānaḍvāṃś ca vrīhiś ca yavaś ca madhu saptamam //
AVŚ, 9, 6, 14.1 ye vrīhayo yavā nirupyante 'ṃśava eva te //
AVŚ, 10, 6, 24.2 sa māyaṃ maṇir āgamat saha vrīhiyavābhyāṃ mahasā bhūtyā saha //
AVŚ, 11, 4, 13.1 prāṇāpānau vrīhiyavāv anaḍvān prāṇa ucyate /
AVŚ, 11, 4, 13.2 yave ha prāṇa āhito 'pāno vrīhir ucyate //
AVŚ, 12, 1, 42.1 yasyām annaṃ vrīhiyavau yasyā imāḥ pañca kṛṣṭayaḥ /
Baudhāyanadharmasūtra
BaudhDhS, 1, 14, 11.1 vrīhīṇām upaghāte prakṣālyāvaśoṣaṇam //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 26.1 apo vrīhibhir yavair vā samudāyutya tathaiva kūrcābhyāṃ parigṛhyārhaṇīyā āpa iti prāha //
BaudhGS, 2, 6, 21.1 pāṇigrahaṇaprabhṛti vrīhibhir yavair vā hastenaite āhutī juhoti agnaye svāhā prajāpataye svāhā iti sāyam /
BaudhGS, 2, 11, 44.1 suvarṇahiraṇyaprāṇivastralohabhūmibhāṇḍair gavāśvājāvikahastidāsapuruṣavrīhiyavamāṣatiladaṇḍopānacchatrakamaṇḍaluyānāsanaśayanopadhānaiḥ sarvopakaraṇair yathopapādaṃ sampūjyākṣayyaṃ vācayitvopasaṃgṛhya svadhāṃ vācayitvotthāpya prasādya saṃsādya pradakṣiṇīkṛtya śeṣam anujñāpyaitenaiva yathetam etyānnaśeṣān nivedayate /
BaudhGS, 3, 7, 3.1 atha devayajanollekhanaprabhṛty ā praṇītābhyaḥ kṛtvā vrīhīn nirvapati agnaya āyuṣmate vo juṣṭaṃ nirvapāmi iti /
BaudhGS, 3, 10, 4.0 gandhodakair dūrvodakaiś cābhyukṣya citrāḥ sumanasaḥ saṃprakīrya yavapiṣṭāni vrīhipiṣṭāni śyāmākapiṣṭāni vājyenekṣurasena vā paktvā pāyasaṃ ghṛtapakvāṃś ca apūpānodanaṃ dhānāḥ saktūn karambhān lājān ity upakiranti namo astu sarpebhyaḥ iti tisṛbhir anucchandasam //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 14, 2.0 etat samādāya pradakṣiṇam āvṛtya pratyaṅṅ ādrutya jaghanena gārhapatyam upaviśya pātryāṃ dvedhopastṛṇīte syonaṃ te sadanaṃ karomi ghṛtasya dhārayā suśevaṃ kalpayāmi tasmint sīdāmṛte pratitiṣṭha vrīhīṇāṃ medha sumanasyamāna iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 18, 7.1 yāvajjīvam etam agniṃ vrīhibhir yavair vā sāyaṃ prātaḥ paricarati //
BhārGS, 3, 3, 6.0 yāvajjīvam etam agniṃ vrīhibhir yavair vā sāyaṃ prātaḥ paricarati //
Bhāradvājaśrautasūtra
BhārŚS, 1, 19, 10.0 uru vātāyety apacchādyāntaḥ śakaṭa upaviśya daśahotāraṃ vyākhyāya yacchantu tvā pañceti vrīhīn yavān vāgnihotrahavaṇyāṃ muṣṭīnopya tiraḥ pavitraṃ śūrpe nirvapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭaṃ nirvapāmīti //
BhārŚS, 7, 17, 4.1 vrīhim ayaṃ samānadevataṃ paśunā paśupuroḍāśam ekādaśakapālaṃ nirvapati dvādaśakapālaṃ vā //
Bṛhadāraṇyakopaniṣad
BĀU, 5, 6, 1.2 tasminn antar hṛdaye yathā vrīhir vā yavo vā /
BĀU, 6, 3, 13.4 vrīhiyavās tilamāṣā aṇupriyaṃgavo godhūmāś ca masūrāś ca khalvāś ca khalakulāś ca /
BĀU, 6, 4, 13.4 trirātrānta āplutya vrīhīn avaghātayet //
Chāndogyopaniṣad
ChU, 3, 14, 3.1 eṣa ma ātmā antarhṛdaye 'ṇīyān vrīher vā yavād vā sarṣapād vā śyāmākād vā śyāmākataṇḍulād vā /
ChU, 5, 10, 6.3 ta iha vrīhiyavā oṣadhivanaspatayas tilamāsā iti jāyante 'to vai khalu durniṣprapataram /
Gautamadharmasūtra
GautDhS, 1, 7, 15.1 bhūmivrīhiyavājāvyaśvarṣabhadhenvanaḍuhaś caike //
GautDhS, 2, 6, 15.1 tilamāṣavrīhiyavodakadānair māsaṃ pitaraḥ prīṇanti /
Gobhilagṛhyasūtra
GobhGS, 1, 4, 22.0 yady ekasmin kāle vrīhiyavau prakriyeyātam anyatarasya hṛtvā kṛtaṃ manyeta //
GobhGS, 1, 4, 28.0 svayaṃ tv evāsasyaṃ balim hared yavebhyo 'dhy ā vrīhibhyo vrīhibhyo 'dhy ā yavebhyaḥ sa tv āsasyo nāma balir bhavati //
GobhGS, 1, 4, 28.0 svayaṃ tv evāsasyaṃ balim hared yavebhyo 'dhy ā vrīhibhyo vrīhibhyo 'dhy ā yavebhyaḥ sa tv āsasyo nāma balir bhavati //
GobhGS, 1, 5, 19.0 ājyaṃ sthālīpākīyān vrīhīn vā yavān vā carusthālīṃ mekṣaṇaṃ sruvam anuguptā apa iti //
GobhGS, 1, 7, 2.0 atha havir nirvapati vrīhīn vā yavān vā kaṃsena vā carusthālyā vā //
GobhGS, 2, 7, 18.0 vrīhiyavau peṣayet tayaivāvṛtā yayā śuṅgām //
GobhGS, 2, 9, 6.0 vrīhiyavais tilamāṣair iti pṛthak pātrāṇi pūrayitvā purastād upanidadhyuḥ //
GobhGS, 4, 2, 9.0 paścād agner ulūkhalaṃ dṛṃhayitvā sakṛtsaṃgṛhītaṃ vrīhimuṣṭim avahanti savyottarābhyāṃ pāṇibhyām //
GobhGS, 4, 5, 18.0 paśusvastyayanakāmo vrīhiyavahomaṃ prayuñjīta sahasrabāhur gaupatya iti //
GobhGS, 4, 6, 13.0 ācitaśatakāmo 'rdhamāsavratas tāmisrādau vrīhikāṃsaudanaṃ brāhmaṇān bhojayitvā //
GobhGS, 4, 8, 7.0 vaśaṃgamau śaṅkhaś ceti pṛthagāhutī vrīhiyavahomau prayuñjīta //
Gopathabrāhmaṇa
GB, 2, 1, 17, 7.0 ekā vai tarhi yavasya śnuṣṭir āsīd ekā vrīher ekā māṣasyaikā tilasya //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 23, 8.1 nityaṃ sāyaṃ prātar vrīhibhir yavair vā hastenaite āhutī juhoti /
HirGS, 2, 14, 3.1 tataḥ pūrvedyur anūrādheṣvaparāhṇe 'gnimupasamādhāya dakṣiṇāprāgagrair darbhaiḥ paristīryaikapavitrāntarhitāni catvāri vrīhiśarāvāṇi nirvapatīmamapūpaṃ catuḥśarāvaṃ nirvapāmi kleśāvahaṃ pitṝṇāṃ sāṃparāye devena savitrā prasūtaḥ /
Jaiminigṛhyasūtra
JaimGS, 1, 6, 7.0 atha catuṣṭayam ādāya vrīhiyavapuṣpasarṣapāṇīti saha tair evodakumbham ādāya manaḥ samādhīyatāṃ prasīdantu bhavanta ityuktvā sapraṇavaṃ nāndīmukhāḥ pitaraḥ prīyantām ityevam //
JaimGS, 1, 8, 2.0 prāk stanaprāśanād vrīhiṃ ca yavaṃ ca jātarūpeṇāvaghṛṣyedam annam iti prāśayed idam annam ayaṃ rasa idaṃ prāṇenāmṛtaṃ saha pṛthivī te mātā dyauḥ pitā jīvāhi śaradaḥ śataṃ paśyāhi śaradaḥ śatam iti //
JaimGS, 1, 11, 3.0 udagayane pūrvapakṣe puṇye nakṣatre brāhmaṇān svasti vācyāparāhṇe 'gniṃ praṇayitvā dakṣiṇato 'gneścatvāri pūrṇapātrāṇi nidadhyād vrīhiyavānām abhitaḥ //
JaimGS, 1, 11, 8.0 vrīhiyavāstilamāṣā ityetat sarvauṣadham //
JaimGS, 1, 24, 3.0 śaradi vrīhīṇām //
Jaiminīyabrāhmaṇa
JB, 1, 19, 15.0 vrīhiyavābhyām iti //
JB, 1, 19, 16.0 yad vrīhiyavau na syātāṃ kena juhuyā iti //
JB, 1, 43, 22.0 ye vā asmin loke 'gnihotraṃ juhvato naivaṃvido vrīhiyavāṃs tūṣṇīm avyāharataḥ pacante tān vā amuṣmin loke vrīhiyavāḥ puruṣarūpaṃ kṛtvā pratyadanti //
JB, 1, 43, 22.0 ye vā asmin loke 'gnihotraṃ juhvato naivaṃvido vrīhiyavāṃs tūṣṇīm avyāharataḥ pacante tān vā amuṣmin loke vrīhiyavāḥ puruṣarūpaṃ kṛtvā pratyadanti //
JB, 1, 44, 22.0 sa ya evaṃ vidvān agnihotraṃ juhoti nainam amuṣmin loke vanaspatayaḥ puruṣarūpaṃ kṛtvā pratyadanti na paśavo na vrīhiyavā nāsyeṣṭāpūrte śraddhāṃ cāśraddhāṃ ca gacchato 'pahate lohitakulyām avarunddhe ghṛtakulyām //
JB, 1, 142, 4.0 tad ekadhā bhūtvāsṛjamānam atiṣṭhad ṛcaḥ sāmāni yajūṃṣi gām aśvam ajām aviṃ vrīhiṃ yavaṃ brāhmaṇaṃ rājanyaṃ vaiśyaṃ śūdraṃ yad idaṃ kiṃcit tat sarvam //
JB, 1, 181, 2.0 etā vāva te 'taḥ ṣaṭ kāmadughā udāharan gāṃ cāśvaṃ cājāṃ cāviṃ ca vrīhiṃ ca yavaṃ ca //
JB, 1, 252, 12.0 gauś cāśvaś cājā cāviś ca vrīhiś ca yavaś caita ādyāḥ //
JB, 1, 263, 6.0 atha yaj jagatīṃ gāyati viḍ vai jagaty etāni vai viśi śilpāni goaśvaṃ hastihiraṇyam ajāvikaṃ vrīhiyavās tilamāṣāḥ sarpiḥ kṣīraṃ rayiḥ puṣṭis tāny eva tad āhṛtya brahmaṇy anakti //
JB, 1, 333, 12.0 tasmin pṛṣṭharūpaṃ vā gāyed etā vā vyāhṛtīr vyāhṛtyodgāyed gauś cāśvaś cājā cāviś ca vrīhiś ca yavaś ceti //
JB, 1, 333, 17.0 vrīhayaś śakvaryaḥ //
JB, 3, 346, 20.0 tau haitau prajāpater eva stanau yad vrīhiś ca yavaś ca //
Jaiminīyaśrautasūtra
JaimŚS, 18, 23.0 tat pratigṛhyaitā vyāhṛtīr abhivyāharati gauś cāśvaś cājāś cāviś ca vrīhiś ca yavaś cāpo vāyur āpo vāyur iti //
Kauśikasūtra
KauśS, 1, 2, 6.0 ulūkhalamusalaṃ śūrpaṃ prakṣālitaṃ carmaṇyādhāya vrīhīn ulūkhala opyāvaghnaṃs trir haviṣkṛtā vācaṃ visṛjati haviṣkṛd ā dravehi iti //
KauśS, 1, 7, 5.0 āvapati vrīhiyavatilān //
KauśS, 1, 8, 16.0 citiprāyaścittiśamīśamakāsavaṃśāśāmyavākātalāśapalāśavāśāśiṃśapāśimbalasipunadarbhāpāmārgākṛtiloṣṭavalmīkavapādūrvāprāntavrīhiyavāḥ śāntāḥ //
KauśS, 1, 8, 20.0 vrīhiyavāgodhūmopavākatilapriyaṅguśyāmākā iti miśradhānyāni //
KauśS, 2, 3, 2.0 camase sarūpavatsāyā dugdhe vrīhiyavāvavadhāya mūrchayitvā madhv āsicyāśyati //
KauśS, 2, 7, 28.0 ānuśūkānāṃ vrīhīṇām āvraskajaiḥ kāmpīlaiḥ śṛtaṃ sārūpavatsam āśayati //
KauśS, 3, 1, 13.0 jīrṇe vīriṇa upasamādhāya ayaṃ te yonir iti jaratkoṣṭhād vrīhīñ śarkarāmiśrān āvapati //
KauśS, 3, 2, 7.0 yasya śriyaṃ kāmayate tato vrīhyājyapaya āhārya kṣīraudanam aśnāti //
KauśS, 4, 10, 15.0 udakaṃse vrīhiyavau jāmyai niśi hutvā dakṣiṇena prakrāmati //
KauśS, 4, 11, 4.0 phālacamase sarūpavatsāyā dugdhe vrīhiyavāvavadhāya mūrchayitvādhyaṇḍe bṛhatīpalāśavidaryau vā pratinīya paidvam iva //
KauśS, 5, 7, 6.0 madhyame garte darbheṣu vrīhiyavam āvapati //
KauśS, 7, 9, 19.1 śivau te stām iti vrīhiyavau prāśayati //
KauśS, 8, 2, 8.0 tāṃs tredhā bhāga iti vrīhirāśiṣu nidadhāti //
KauśS, 8, 2, 20.0 sākaṃ sajātair iti vrīhīn ulūkhala āvapati //
KauśS, 9, 1, 16.1 go'śvājāvīnāṃ puṃsāṃ lomabhir āstīrya vrīhiyavaiś ca śakṛtpiṇḍam abhivimṛjya prāñcau darbhau nidadhāti //
KauśS, 9, 4, 27.1 sāyaṃ prātar vrīhīn āvaped yavān vāgnaye svāhā prajāpataye svāheti sāyam //
KauśS, 10, 5, 14.0 bṛhaspatir iti śaṣpeṇābhighārya vrīhiyavābhyām abhinidhāya darbhapiñjūlyā sīmantaṃ vicṛtati //
KauśS, 14, 1, 22.1 tasyāṃ vrīhiyavāv opya //
KauśS, 14, 1, 24.1 yasyām annaṃ vrīhiyavāv iti bhūmiṃ namaskṛtya //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 4, 1, 1.0 athātaḥ śāntiṃ kariṣyan rogārto vā bhayārto vā ayājyaṃ vā yājayitvā apratigrāhyaṃ vā pratigṛhya trirātram upoṣyāhorātraṃ vā sāvitrīṃ cābhyāvartayitvā yāvacchaknuyād gaurasarṣapakalkaiḥ snātvā śuklam ahataṃ vā vāsaḥ paridhāya sravantībhir adbhir udakumbhaṃ navaṃ bhūr bhuvaḥ svaḥ iti pūrayitvetarābhir vā gaurasarṣapadūrvāvrīhiyavān avanīya gandhamālyānāṃ ca yathopapādam agnaye sthālīpākasya hutvā sāvitryā sahasrād ūrdhvam ā dvādaśāt sahasrāt svaśaktitaḥ saṃpātam abhijuhoti //
Kauṣītakibrāhmaṇa
KauṣB, 4, 9, 5.0 atha vrīhisasye vā yavasasye vāgate //
Khādiragṛhyasūtra
KhādGS, 1, 5, 39.0 vrīhiprabhṛty ā yavebhyo yavebhyo vāvrīhibhyaḥ svayaṃ haret svayaṃ haret //
KhādGS, 1, 5, 39.0 vrīhiprabhṛty ā yavebhyo yavebhyo vāvrīhibhyaḥ svayaṃ haret svayaṃ haret //
KhādGS, 2, 2, 33.0 prāṅnābhikṛntanāt stanadānācca vrīhiyavau peṣayecchuṅgāvṛtā //
KhādGS, 3, 5, 3.0 sakṛdgṛhītān vrīhīn sakṛt phalīkṛtān prasavyam udāyuvaṃ śrapayet //
KhādGS, 4, 1, 10.0 sahasrabāhuriti paśusvastyayanakāmo vrīhiyavau juhuyāt //
KhādGS, 4, 2, 1.0 ardhamāsavratī tāmisrādau brāhmaṇānāśayet vrīhikaṃsaudanam //
Kātyāyanaśrautasūtra
KātyŚS, 1, 9, 1.0 vrīhīn yavān vā haviṣi //
KātyŚS, 15, 3, 14.0 nairṛtaḥ parivṛttyai kṛṣṇavrīhīṇāṃ nakhanirbhinnānāṃ darvihoma eṣa te nirṛta iti juhoti //
KātyŚS, 15, 7, 30.0 aindrāvaiṣṇavo dvādaśakapālo vrīhiyavāṇām //
KātyŚS, 15, 9, 28.0 vrīhīn virūḍhāvirūḍhān kṣauma upanahya krīṇāti klībāt sīsena //
Kāṭhakagṛhyasūtra
KāṭhGS, 15, 3.0 madhye prāgagrodagagrān darbhān āstīrya teṣūdakaṃ saṃnidhāya vrīhiyavān opya dakṣiṇata udaṅṅ āsīna ṛtvig upayamanaṃ kārayet //
KāṭhGS, 60, 6.0 udagdaśam āstaraṇam āstīrya śirasta udakaṃ nidhāya vrīhiyavān opyāpohiṣṭhīyābhiḥ śayyām abhyukṣya trātāram indram iti śamīśākhayā śayyāṃ nirmārṣṭi //
Kāṭhakasaṃhitā
KS, 6, 2, 13.0 tasyā āhutyā gaur ajāyatāvir ajāyatājājāyata yavo 'jāyata vrīhir ajāyata //
KS, 10, 6, 17.0 so 'gnaye rudravate 'ṣṭākapālaṃ niravapat kṛṣṇānāṃ vrīhīṇām //
KS, 10, 6, 24.0 so 'gnaye surabhimate 'ṣṭākapālaṃ niravapac chuklānāṃ vrīhīṇām //
KS, 10, 6, 26.0 agnaye rudravate 'ṣṭākapālaṃ nirvapet kṛṣṇānāṃ vrīhīṇām abhicaran //
KS, 10, 6, 29.0 kṛṣṇānāṃ vrīhīṇāṃ bhavati //
KS, 11, 4, 1.0 bārhaspatyaṃ caruṃ nirvaped ānuṣūkānāṃ vrīhīṇām ānujāvaraḥ //
KS, 11, 4, 11.0 ānuṣūkā vā ete vrīhayaḥ //
KS, 11, 5, 1.0 saumāraudraṃ caruṃ nirvapec chuklānāṃ vrīhīṇāṃ śvetāyāś śvetavatsāyā ājyaṃ mathitaṃ syāt tasmin brahmavarcasakāmaḥ //
KS, 11, 5, 10.0 śvetāyāś śvetavatsāyā ājyaṃ bhavati śuklā vrīhayaḥ //
KS, 11, 5, 50.0 saumāraudraṃ caruṃ nirvapet kṛṣṇānāṃ vrīhīṇām abhicaran //
KS, 11, 5, 54.0 kṛṣṇānāṃ vrīhīṇāṃ bhavati //
KS, 11, 5, 64.0 ardhaṃ śuklānāṃ vrīhīṇāṃ syād ardhaṃ kṛṣṇānām ardhaṃ śaramayaṃ barhiṣo 'rdhaṃ darbhamayam ardhaṃ vaibhītakam idhmasyārdham anyasya vṛkṣasya //
KS, 11, 6, 65.0 yaḥ parastād grāmyavādī syāt tasya gṛhād vrīhīn āhareyuḥ //
KS, 12, 4, 14.0 vrīhimayaḥ prathamo bhavaty atho yavamayo 'tha vrīhimayaḥ //
KS, 12, 4, 14.0 vrīhimayaḥ prathamo bhavaty atho yavamayo 'tha vrīhimayaḥ //
KS, 12, 4, 15.0 rohitā iva vai vrīhayaḥ //
KS, 12, 7, 16.0 ekā vai tarhi vrīheś śnuṣṭir āsīd ekā yavasyaikā māṣasyaikā tilasya //
KS, 15, 4, 7.0 nairṛtaś caruḥ kṛṣṇānāṃ vrīhīṇāṃ nakhanirbhinnānāṃ parivṛktyā gṛhe //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 5, 6.0 tad ye vanaspataya āraṇyā ādyaṃ phalaṃ bhūyiṣṭhaṃ pacyante tasya parṇābhyāṃ yavamayaś cāpūpo vrīhimayaś ca saṃgṛhyopāsyādheyaḥ //
MS, 1, 6, 5, 12.0 tasmād yavamayaḥ paścopāsyo vrīhimayaḥ puraḥ //
MS, 1, 6, 5, 13.0 tad yasyertsed yavamayam eva tasya paścopāsyed vrīhimayaṃ puraḥ //
MS, 1, 6, 11, 13.0 ete vai paśavo yad vrīhayaś ca yavāś ca //
MS, 1, 8, 1, 56.0 tato vrīhir asṛjyata //
MS, 1, 8, 2, 55.0 paśūnāṃ vā etat payo yad vrīhiyavau //
MS, 2, 1, 2, 50.0 anena rājñemān yavān vrīhīn vādadhīyeti //
MS, 2, 1, 5, 1.0 saumāraudraṃ ghṛte caruṃ nirvapeñ śuklānāṃ vrīhīṇāṃ brahmavarcasakāmaḥ //
MS, 2, 1, 5, 12.0 śuklā vrīhayo bhavanti śvetā gā ājyāya duhanti //
MS, 2, 1, 6, 1.0 saumāraudraṃ caruṃ nirvapet kṛṣṇānāṃ vrīhīṇām abhicaran //
MS, 2, 1, 6, 4.0 kṛṣṇā vrīhayo bhavanti //
MS, 2, 1, 6, 10.0 saumāraudraṃ caruṃ nirvaped udaśvity avicitānāṃ vrīhīṇāṃ yaḥ kāmayeta dvitīyam asya loke janeyam iti //
MS, 2, 2, 1, 34.0 tasya gṛhād vrīhīn āhareyuḥ //
MS, 2, 2, 1, 50.0 tad ye 'mī kṛṣṇā vrīhayas taṃ vāruṇaṃ ghṛte caruṃ nirvapet //
MS, 2, 2, 2, 1.0 sauryaṃ ghṛte caruṃ nirvapeñ śuklānāṃ vrīhīṇāṃ brahmavarcasakāmaḥ //
MS, 2, 3, 1, 8.0 ete vai paśavo yad vrīhayaś ca yavāś ca //
MS, 2, 3, 1, 9.0 yad vrīhimayaḥ puroḍāśo bhavati tenaiva paśur ālabhyate //
MS, 2, 3, 6, 38.0 śuklā vrīhayo bhavanti śvetā gā ājyāya duhanti //
MS, 2, 11, 4, 19.0 vrīhayaś ca me yavāś ca me //
Muṇḍakopaniṣad
MuṇḍU, 2, 1, 7.2 prāṇāpānau vrīhiyavau tapaś ca śraddhā satyaṃ brahmacaryaṃ vidhiś ca //
Mānavagṛhyasūtra
MānGS, 1, 11, 2.1 aryamṇe 'gnaye pūṣṇe 'gnaye varuṇāya ca vrīhīn yavān vābhinirupya prokṣya lājā bhṛjjati //
MānGS, 2, 3, 10.0 parvaṇyāgrayaṇaṃ kurvīta vasante yavānāṃ śaradi vrīhīṇām //
MānGS, 2, 7, 2.1 srastare 'hataṃ vāsa udagdaśam āstīryodakāṃsye 'śmānaṃ vrīhīnyavānvāsya pariṣiñcati syonā pṛthivi bhaveti dvābhyāṃ sutrāmāṇamiti dvābhyām //
MānGS, 2, 11, 9.1 udakāṃsye 'śmānaṃ vrīhīn yavān vāsya pariṣiñcati syonā pṛthivi bhaveti dvābhyāṃ sutrāmāṇamiti dvābhyām //
Pañcaviṃśabrāhmaṇa
PB, 1, 8, 14.0 prajāpataye hastinaṃ prajāpataye varāhaṃ prajāpataye vrīhiyavāṃs tair amṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
Pāraskaragṛhyasūtra
PārGS, 2, 13, 7.0 sthālīpākasya pūrvavad devatā yajed ubhayor vrīhiyavayoḥ pravapan sītāyajñe ca //
PārGS, 2, 17, 2.0 vrīhiyavānāṃ yatra yatra yajeta tanmayaṃ sthālīpākaṃ śrapayet //
PārGS, 2, 17, 3.0 kāmādījāno 'nyatrāpi vrīhiyavayor evānyataraṃ sthālīpākaṃ śrapayet //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 3, 8.1 karmānte 'gniṃ pratiṣṭhāpya vrīhiyavāṃs taṇḍulāṃs triḥ prakṣālya juhuyāt /
SVidhB, 1, 3, 9.2 vrīhiyavau bhojanam asauhityam /
SVidhB, 3, 1, 9.1 vrīhiyavān agnau juhuyāt sunītho gha sa martya ity etena /
SVidhB, 3, 1, 10.1 vrīhiyavau sarpirmadhumiśrāv āsye 'vadhāya sa pūrvyo mahonām ity etan manasānudrutyānte svāhākāreṇa nigiret /
SVidhB, 3, 2, 3.1 vrīhiyavān agnau juhuyāt /
SVidhB, 3, 5, 2.1 vrīhiyavais tilamāṣair dadhimadhusumanojātarūpair yaśasvinībhyo nadībhyaḥ samudrāc codakāny āhṛtyaudumbare bhadrāsane vaiyāghre carmaṇy uttaralomny āsīnaṃ jīvantīnāṃ gavāṃ śṛṅgakośair abhiṣiñced abhrātṛvya iti rahasyena //
SVidhB, 3, 5, 7.1 vrīhiyavān agnau juhuyāt pañcanidhanena vāmadevyena /
Taittirīyabrāhmaṇa
TB, 3, 1, 4, 11.3 sa etaṃ savitre hastāya puroḍāśaṃ dvādaśakapālaṃ niravapad āśūnāṃ vrīhīṇām /
TB, 3, 1, 5, 9.3 sa etaṃ varuṇāya śatabhiṣaje bheṣajebhyaḥ puroḍāśaṃ daśakapālaṃ niravapat kṛṣṇānāṃ vrīhīṇām /
TB, 3, 1, 6, 2.5 dvayānāṃ vrīhīṇām /
Taittirīyasaṃhitā
TS, 1, 8, 9, 8.1 kṛṣṇānāṃ vrīhīṇāṃ nakhanirbhinnaṃ kṛṣṇā kūṭā dakṣiṇā //
TS, 1, 8, 10, 1.1 agnaye gṛhapataye puroḍāśam aṣṭākapālaṃ nirvapati kṛṣṇānāṃ vrīhīṇām //
TS, 1, 8, 10, 3.1 savitre satyaprasavāya puroḍāśaṃ dvādaśakapālam āśūnāṃ vrīhīṇām //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 6, 2.0 nityaṃ yavairvrīhibhirvā hastena sūryāya svāhā prajāpataye svāheti prātarāhutī agnaye svāhā prajāpataye svāheti sāyamāhutī juhuyāt //
VaikhGS, 3, 9, 13.0 śālivrīhiyavānāmannaṃ payasā prāśnīyād yasmādāhāramūlā dhātavo bhavanti //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 17, 3.0 samānadevataṃ paśunaikādaśakapālaṃ vrīhimayaṃ puroḍāśam āgnīdhro nirvapati //
Vārāhagṛhyasūtra
VārGS, 12, 3.3 ityahataṃ vāsa ācchādyāgniṃ prajvālya vyāhṛtibhir vrīhiyavān hutvā maṅgalāny āśāset //
Vārāhaśrautasūtra
VārŚS, 1, 2, 3, 5.1 ekapavitram antardhāyāgniṣṭhād adhi caruṇā vrīhīn nirvapati pūrayitvā nimṛjya kṛṣṇājine 'dhyavahanti prāgdakṣiṇamukhā parāpāvam //
VārŚS, 1, 2, 4, 18.1 vrīhyāgrayaṇeneṣṭvā vrīhibhir yajetā yavebhyo yavair vā vrīhibhyaḥ //
VārŚS, 1, 2, 4, 18.1 vrīhyāgrayaṇeneṣṭvā vrīhibhir yajetā yavebhyo yavair vā vrīhibhyaḥ //
VārŚS, 1, 2, 4, 18.1 vrīhyāgrayaṇeneṣṭvā vrīhibhir yajetā yavebhyo yavair vā vrīhibhyaḥ //
VārŚS, 1, 5, 5, 1.1 śyāmākān bubhukṣamāṇaḥ purāṇānāṃ vrīhīṇām āgneyam aṣṭākapālaṃ nirvapet saumyaṃ ca śyāmākaṃ carum //
VārŚS, 1, 5, 5, 3.1 vrīhīṇām agrapākasya yajate yavānāṃ ca //
VārŚS, 1, 5, 5, 8.4 iti vrīhīṇām /
VārŚS, 1, 6, 6, 20.1 vrīhīṇāṃ paśunā samānadevataṃ paśupuroḍāśaṃ śrapayati //
VārŚS, 2, 1, 7, 1.3 iti vrīhīn avahatya sahavrīhy upadadhāti idaṃ viṣṇur iti dakṣiṇataḥ purastāt svayamātṛṇṇāyāḥ //
VārŚS, 2, 1, 7, 1.3 iti vrīhīn avahatya sahavrīhy upadadhāti idaṃ viṣṇur iti dakṣiṇataḥ purastāt svayamātṛṇṇāyāḥ //
VārŚS, 3, 2, 7, 63.1 vrīhisaktubhir āśvinaṃ śrīṇāti yavasaktubhiḥ sārasvataṃ godhūmasaktubhir aindraṃ śyāmākasaktubhir upavākasaktubhir itarān //
Āpastambadharmasūtra
ĀpDhS, 2, 6, 16.0 annasaṃskartāram āhūya vrīhīn yavān vā tadarthān nirvapet //
ĀpDhS, 2, 16, 23.0 tatra dravyāṇi tilamāṣā vrīhiyavā āpo mūlaphalāni //
ĀpDhS, 2, 23, 10.0 traividyavṛddhānāṃ tu vedāḥ pramāṇam iti niṣṭhā tatra yāni śrūyante vrīhiyavapaśuājyapayaḥkapālapatnīsaṃbandhāny uccair nīcaiḥ kāryam iti tair viruddha ācāro 'pramāṇam iti manyante //
Āpastambagṛhyasūtra
ĀpGS, 17, 9.1 tasmin viṣūcīnāgrān darbhān saṃstīrya teṣūttarayā vrīhiyavān nyupya tatrodadhānaṃ pratiṣṭhāpayati //
Āpastambaśrautasūtra
ĀpŚS, 6, 29, 3.0 vrīhīṇāṃ yavānāṃ śyāmākānām ity agrapākasya yajeta //
ĀpŚS, 6, 29, 7.0 nirvapaṇakāla āgneyam aṣṭākapālaṃ nirvapati purāṇānāṃ vrīhīṇām //
ĀpŚS, 6, 30, 14.1 api vāgnihotrīṃ vrīhistambaṃ yavastambaṃ vā grāsayitvā tasyāḥ payasā sāyaṃ prātar juhuyāt //
ĀpŚS, 6, 31, 13.1 vrīhibhir iṣṭvā vrīhibhir eva yajetā yavebhyo darśapūrṇamāsāv evaṃ yavair ā vrīhibhyo 'pi vā vrīhibhir evobhayatraite ha vai sūpacaratamā bhavantīti bahvṛcabrāhmaṇam //
ĀpŚS, 6, 31, 13.1 vrīhibhir iṣṭvā vrīhibhir eva yajetā yavebhyo darśapūrṇamāsāv evaṃ yavair ā vrīhibhyo 'pi vā vrīhibhir evobhayatraite ha vai sūpacaratamā bhavantīti bahvṛcabrāhmaṇam //
ĀpŚS, 6, 31, 13.1 vrīhibhir iṣṭvā vrīhibhir eva yajetā yavebhyo darśapūrṇamāsāv evaṃ yavair ā vrīhibhyo 'pi vā vrīhibhir evobhayatraite ha vai sūpacaratamā bhavantīti bahvṛcabrāhmaṇam //
ĀpŚS, 6, 31, 13.1 vrīhibhir iṣṭvā vrīhibhir eva yajetā yavebhyo darśapūrṇamāsāv evaṃ yavair ā vrīhibhyo 'pi vā vrīhibhir evobhayatraite ha vai sūpacaratamā bhavantīti bahvṛcabrāhmaṇam //
ĀpŚS, 6, 31, 14.1 varṣāsu śyāmākair yajeta śaradi vrīhibhir vasante yavair yathartu veṇuyavair iti vijñāyate //
ĀpŚS, 7, 22, 3.0 nirvapaṇakāle vrīhimayaṃ paśupuroḍāśaṃ nirvapaty ekādaśakapālaṃ dvādaśakapālaṃ vā //
ĀpŚS, 16, 4, 1.0 vi pājaseti visrasyāpo hi ṣṭhā mayobhuva iti tisṛbhir apa upasṛjya mitraḥ saṃsṛjya pṛthivīm iti dvābhyāṃ saṃsarjanīyaiḥ saṃsṛjati armakapālaiḥ piṣṭair veṇvaṅgārair vrīhituṣaiḥ palāśakaṣāyeṇa śarkarābhiḥ piṣṭābhiḥ kṛṣṇājinalomabhir ajalomabhir iti //
ĀpŚS, 16, 19, 13.1 tilamāṣā vrīhiyavāḥ priyaṅgvaṇavo godhūmā veṇuśyāmākanīvārā jartilaś ca gavīdhukā āraṇyajā markaṭakā vijñeyāḥ //
ĀpŚS, 19, 1, 5.1 nirvapaṇakāle 'śvibhyāṃ sarasvatyā indrāya sutrāmṇe prabhūtān vrīhīn nirvapati //
ĀpŚS, 19, 5, 7.1 purastād eva kālāyasena kālānuśātanena kālena tasareṇa pakṣmaṇā vrīhiyavaśyāmākān krītvā kṣaume vāsasy upanaddhān vrīhīṃs tokmāni kurvanti /
ĀpŚS, 19, 5, 7.1 purastād eva kālāyasena kālānuśātanena kālena tasareṇa pakṣmaṇā vrīhiyavaśyāmākān krītvā kṣaume vāsasy upanaddhān vrīhīṃs tokmāni kurvanti /
ĀpŚS, 19, 20, 7.1 yaḥ parastād grāmyavādī syāt tasya gṛhād vrīhīn āharet //
ĀpŚS, 19, 20, 19.1 avagataḥ kṛṣṇānāṃ vrīhīṇāṃ vāruṇaṃ caruṃ nirvapati //
ĀpŚS, 19, 26, 13.0 yadi na varṣec chvo bhūte dhāmacchadādīni trīṇi havīṃṣi nirvapati kṛṣṇānāṃ vrīhīṇām //
ĀpŚS, 20, 4, 3.1 śatena sūtagrāmaṇibhiḥ saha hotā paścāt prāṅ tiṣṭhan prokṣaty anenāśvena medhyeneṣṭvāyaṃ rājāsyai viśo bahugvai bahvaśvāyai bahvajāvikāyai bahuvrīhiyavāyai bahumāṣatilāyai bahuhiraṇyāyai bahuhastikāyai bahudāsapuruṣāyai rayimatyai puṣṭimatyai bahurāyaspoṣāyai rājāstv iti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 9, 6.1 kāmaṃ tu vrīhiyavatilaiḥ //
ĀśvGS, 1, 11, 3.0 vrīhiyavamatībhir adbhiḥ purastāt prokṣaty amuṣmai tvā juṣṭaṃ prokṣāmīti //
ĀśvGS, 1, 17, 2.1 uttarato 'gner vrīhiyavamāṣatilānāṃ pṛthak pūrṇaśarāvāṇi nidadhāti //
ĀśvGS, 2, 8, 15.1 madhyamasthūṇāyā garte 'vadhāya prāgagrodagagrān kuśān āstīrya vrīhiyavamatīr apa āsecayed acyutāya bhaumāya svāheti //
ĀśvGS, 2, 9, 7.1 vrīhiyavamatībhir adbhir hiraṇyam avadhāya śaṃtātīyena triḥ pradakṣiṇaṃ parivrajan prokṣati //
ĀśvGS, 4, 8, 7.0 vrīhiyavamatībhir adbhir abhiṣicya //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 10.2 yā vāraṇyā oṣadhayo yadvā vṛkṣyaṃ tad u ha smāhāpi barkurvārṣṇo māṣān me pacata na vā eteṣāṃ havirgṛhṇantīti tad u tathā na kuryād vrīhiyavayorvā etadupajaṃ yacchamīdhānyaṃ tadvrīhiyavāvevaitena bhūyāṃsau karoti tasmādāraṇyamevāśnīyāt //
ŚBM, 1, 1, 1, 10.2 yā vāraṇyā oṣadhayo yadvā vṛkṣyaṃ tad u ha smāhāpi barkurvārṣṇo māṣān me pacata na vā eteṣāṃ havirgṛhṇantīti tad u tathā na kuryād vrīhiyavayorvā etadupajaṃ yacchamīdhānyaṃ tadvrīhiyavāvevaitena bhūyāṃsau karoti tasmādāraṇyamevāśnīyāt //
ŚBM, 1, 1, 4, 20.2 prati tvā varṣavṛddhaṃ vettviti varṣavṛddhā u hyevaite yadi vrīhayo yadi yavā varṣam uhyevaitān vardhayati tatsaṃjñām evaitacchūrpāya ca vadati nedanyonyaṃ hinasāta iti //
ŚBM, 1, 2, 3, 7.2 taṃ khananta ivānvīṣus tamanvavindaṃs tāvimau vrīhiyavau tasmādapyetāvetarhi khananta ivaivānuvindanti sa yāvadvīryavaddha vā asyaite sarve paśava ālabdhāḥ syus tāvadvīryavaddhāsya havireva bhavati ya evametad vedātro sā sampadyadāhuḥ pāṅktaḥ paśuriti //
ŚBM, 2, 2, 3, 12.1 arkapalāśābhyāṃ vrīhimayam apūpaṃ kṛtvā yatra gārhapatyam ādhāsyan bhavati tan nidadhāti /
ŚBM, 3, 8, 3, 1.2 taddevatyam puroḍāśamanunirvapati tad yat puroḍāśamanunirvapati sarveṣāṃ vā eṣa paśūnām medho yadvrīhiyavau tenaivainam etan medhena samardhayati kṛtsnaṃ karoti tasmāt puroḍāśam anunirvapati //
ŚBM, 5, 3, 1, 13.2 parivṛttyai gṛhānparetya nairṛtaṃ caruṃ nirvapati yā vā aputrā patnī sā parivṛttī sakṛṣṇānāṃ vrīhīṇāṃ nakhairnirbhidya taṇḍulānnairṛtaṃ caruṃ śrapayati sa juhotyeṣa te nirṛte bhāgastaṃ juṣasva svāheti yā vā aputrā patnī sā nirṛtigṛhītā tadyadevāsyā atra nairṛtaṃ rūpaṃ tad evaitacchamayati tatho hainaṃ sūyamānaṃ nirṛtirna gṛhṇāti tasya dakṣiṇā kṛṣṇā gauḥ parimūrṇī paryāriṇī sā hyapi nirṛtigṛhītā tāmāha mā me 'dyeśāyāṃ vātsīditi tatpāpmānamapādatte //
ŚBM, 5, 3, 3, 2.2 dvādaśakapālaṃ vāṣṭākapālaṃ vā puroḍāśaṃ nirvapati plāśukānāṃ vrīhīṇāṃ savitā vai devānām prasavitā savitṛprasūtaḥ sūyā ity atha yatplāśukānāṃ vrīhīṇāṃ kṣipre mā prasuvāniti //
ŚBM, 5, 3, 3, 2.2 dvādaśakapālaṃ vāṣṭākapālaṃ vā puroḍāśaṃ nirvapati plāśukānāṃ vrīhīṇāṃ savitā vai devānām prasavitā savitṛprasūtaḥ sūyā ity atha yatplāśukānāṃ vrīhīṇāṃ kṣipre mā prasuvāniti //
ŚBM, 5, 5, 5, 9.1 tamubhayeṣāṃ vrīhiyavāṇāṃ gṛhṇāti /
ŚBM, 5, 5, 5, 9.2 vrīhimayamevāgre piṇḍamadhiśrayati tadyajuṣāṃ rūpam atha yavamayaṃ tad ṛcāṃ rūpamatha vrīhimayaṃ tatsāmnāṃ rūpaṃ tad etat trayyai vidyāyai rūpaṃ kriyate saiṣā rājasūyayājina udavasānīyeṣṭirbhavati //
ŚBM, 5, 5, 5, 9.2 vrīhimayamevāgre piṇḍamadhiśrayati tadyajuṣāṃ rūpam atha yavamayaṃ tad ṛcāṃ rūpamatha vrīhimayaṃ tatsāmnāṃ rūpaṃ tad etat trayyai vidyāyai rūpaṃ kriyate saiṣā rājasūyayājina udavasānīyeṣṭirbhavati //
ŚBM, 10, 6, 3, 2.2 yathā vrīhir vā yavo vā śyāmāko vā śyāmākataṇḍulo vaivam ayam antarātman puruṣo hiraṇmayaḥ /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 3, 10.0 nityāhutyor vrīhiyavataṇḍulānām anyatamaddhaviḥ kurvīta //
ŚāṅkhGS, 1, 24, 3.0 sarpirmadhunī dadhyudake ca saṃninīya vrīhiyavau vā saṃnighṛṣya triḥ prāśayej jātarūpeṇa //
ŚāṅkhGS, 1, 28, 6.0 vrīhiyavānāṃ tilamāṣāṇām iti pātrāṇi ca pūrayitvā //
ŚāṅkhGS, 3, 1, 3.0 vrīhiyavais tilasarṣapair apāmārgaiḥ sadāpuṣpībhir ity udvāpya //
Arthaśāstra
ArthaŚ, 2, 15, 25.1 kodravavrīhīṇām ardhaṃ sāraḥ śālīnām ardhabhāgonaḥ tribhāgono varakāṇām //
ArthaŚ, 2, 15, 34.1 kodravavarakodārakapriyaṅgūṇāṃ triguṇam annam caturguṇaṃ vrīhīṇām pañcaguṇaṃ śālīnām //
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 1, 148.0 haś ca vrīhikālayoḥ //
Aṣṭādhyāyī, 4, 3, 148.0 vrīheḥ puroḍāśe //
Aṣṭādhyāyī, 5, 2, 2.0 vrīhiśālyor ḍhak //
Aṣṭādhyāyī, 5, 2, 116.0 vrīhyādibhyaś ca //
Aṣṭādhyāyī, 6, 2, 38.0 mahān vrīhyaparāhṇagṛṣṭīṣvāsajābālabhārabhāratahailihilarauravapravṛddheṣu //
Carakasaṃhitā
Ca, Sū., 27, 15.1 madhuraścāmlapākaśca vrīhiḥ pittakaro guruḥ /
Ca, Śār., 8, 18.2 yathā hi bījam anupataptam uptaṃ svāṃ svāṃ prakṛtimanuvidhīyate vrīhirvā vrīhitvaṃ yavo vā yavatvaṃ tathā strīpuruṣāvapi yathoktaṃ hetuvibhāgamanuvidhīyete //
Ca, Śār., 8, 18.2 yathā hi bījam anupataptam uptaṃ svāṃ svāṃ prakṛtimanuvidhīyate vrīhirvā vrīhitvaṃ yavo vā yavatvaṃ tathā strīpuruṣāvapi yathoktaṃ hetuvibhāgamanuvidhīyete //
Mahābhārata
MBh, 1, 2, 46.5 vrīhidrauṇikam ākhyānaṃ tato 'nantaram ucyate /
MBh, 1, 2, 125.2 vrīhidrauṇikam ākhyānam aindradyumnaṃ tathaiva ca //
MBh, 1, 2, 126.67 vrīhidrauṇikam ākhyānam atraiva bahuvistaram /
MBh, 1, 80, 9.6 yat pṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ /
MBh, 3, 199, 20.1 dhānyabījāni yānyāhur vrīhyādīni dvijottama /
MBh, 3, 245, 34.2 vrīhidroṇaparityāgād yat phalaṃ prāpa mudgalaḥ //
MBh, 3, 246, 1.2 vrīhidroṇaḥ parityaktaḥ kathaṃ tena mahātmanā /
MBh, 3, 246, 5.2 kapotavṛttyā pakṣeṇa vrīhidroṇam upārjayat //
MBh, 3, 246, 9.1 vrīhidroṇasya tadaho dadato 'nnaṃ mahātmanaḥ /
MBh, 5, 39, 69.1 yat pṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ /
MBh, 12, 236, 7.1 akṛṣṭaṃ vai vrīhiyavaṃ nīvāraṃ vighasāni ca /
MBh, 13, 61, 3.1 dogdhrī vāsāṃsi ratnāni paśūn vrīhiyavāṃstathā /
MBh, 13, 88, 3.1 tilair vrīhiyavair māṣair adbhir mūlaphalaistathā /
MBh, 13, 94, 16.1 varān grāmān vrīhiyavaṃ rasāṃśca ratnaṃ cānyad durlabhaṃ kiṃ dadāni /
MBh, 13, 94, 27.2 yat pṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ /
MBh, 13, 116, 53.1 śrūyate hi purākalpe nṛṇāṃ vrīhimayaḥ paśuḥ /
Manusmṛti
ManuS, 3, 267.1 tilair vrīhiyavair māṣair adbhir mūlaphalena vā /
ManuS, 9, 38.1 vrīhayaḥ śālayo mudgās tilā māṣās tathā yavāḥ /
Amarakośa
AKośa, 2, 13.1 deśo nadyambuvṛṣṭyambusampannavrīhipālitaḥ /
AKośa, 2, 68.2 puṣpe jātīprabhṛtayaḥ svaliṅgāḥ vrīhayaḥ phale //
AKośa, 2, 592.2 kṣetraṃ vraiheyaśāleyaṃ vrīhiśālyudbhavocitam //
AKośa, 2, 602.1 āśur vrīhiḥ pāṭalaḥ syācchitaśūkayavau samau /
AKośa, 2, 607.1 mātulānī tu bhaṅgāyāṃ vrīhibhedas tvaṇuḥ pumān /
AKośa, 2, 608.1 dhānyaṃ vrīhiḥ stambakariḥ stambo gucchas tṛṇādinaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 8.1 ṣaṣṭiko vrīhiṣu śreṣṭho gauraś cāsitagaurataḥ /
AHS, Sū., 6, 10.2 svādur amlavipāko 'nyo vrīhiḥ pittakaro guruḥ //
AHS, Sū., 26, 21.2 vrīhivaktrā dhanurvakrā pakvāmāśayamarmasu //
AHS, Sū., 27, 33.1 māṃsale nikṣiped deśe vrīhyāsyaṃ vrīhimātrakam /
AHS, Śār., 4, 63.1 pañcāśat ṣaṭ ca marmāṇi tilavrīhisamānyapi /
AHS, Cikitsitasthāna, 1, 145.2 madyaṃ satryūṣaṇaṃ takraṃ kulatthavrīhikodravān //
Harivaṃśa
HV, 22, 38.1 yat pṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ /
Kūrmapurāṇa
KūPur, 2, 20, 37.1 vrīhibhiśca yavairmāṣair adbhir mūlaphalena vā /
Liṅgapurāṇa
LiPur, 1, 15, 24.1 yavaiś ca vrīhibhiścaiva juhuyādvai pṛthakpṛthak /
LiPur, 1, 27, 15.1 kuśāgramakṣatāṃścaiva yavavrīhitilāni ca /
LiPur, 1, 27, 16.1 kuśapuṣpayavavrīhibahumūlatamālakam /
LiPur, 1, 67, 17.2 yatpṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ //
Matsyapurāṇa
MPur, 34, 11.1 yatpṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ /
MPur, 93, 26.2 homaṃ samārabhetsarpiryavavrīhitilādinā //
Nāradasmṛti
NāSmṛ, 2, 14, 14.2 hiraṇyavarjaṃ lohaṃ ca madhyaṃ vrīhiyavā api //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 47.5 yathā prasthena mito vrīhiḥ prasthaḥ /
PABh zu PāśupSūtra, 4, 7.1, 8.0 tac ca dviyoni indrābhiṣiktam indriyābhiṣiktaṃ ca tatrendrābhiṣiktaṃ vrīhiyavādyam //
PABh zu PāśupSūtra, 5, 34, 76.1 yat pṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ /
Suśrutasaṃhitā
Su, Sū., 46, 12.1 kṛṣṇavrīhiśālāmukhajatumukhanandīmukhalāvākṣakatvaritakakukkuṭāṇḍakapārāvatakapāṭalaprabhṛtayo vrīhayaḥ //
Su, Sū., 46, 14.2 tasmād alpāntaraguṇāḥ kramaśo vrīhayo 'pare //
Su, Śār., 4, 4.2 tāsāṃ prathamāvabhāsinī nāma yā sarvavarṇānavabhāsayati pañcavidhāṃ ca chāyāṃ prakāśayati sā vrīheraṣṭādaśabhāgapramāṇā sidhmapadmakaṇṭakādhiṣṭhānā dvitīyā lohitā nāma vrīhiṣoḍaśabhāgapramāṇā tilakalakanyacchavyaṅgādhiṣṭhānā tṛtīyā śvetā nāma vrīhidvādaśabhāgapramāṇā carmadalājagallīmaśakādhiṣṭhānā caturthī tāmrā nāma vrīheraṣṭabhāgapramāṇā vividhakilāsakuṣṭhādhiṣṭhānā pañcamī vedinī nāma vrīhipañcabhāgapramāṇā kuṣṭhavisarpādhiṣṭhānā ṣaṣṭhī rohiṇī nāma vrīhipramāṇā granthyapacyarbudaślīpadagalagaṇḍādhiṣṭhānā saptamī māṃsadharā nāma vrīhidvayapramāṇā bhagandaravidradhyarśo'dhiṣṭhānā /
Su, Śār., 4, 4.2 tāsāṃ prathamāvabhāsinī nāma yā sarvavarṇānavabhāsayati pañcavidhāṃ ca chāyāṃ prakāśayati sā vrīheraṣṭādaśabhāgapramāṇā sidhmapadmakaṇṭakādhiṣṭhānā dvitīyā lohitā nāma vrīhiṣoḍaśabhāgapramāṇā tilakalakanyacchavyaṅgādhiṣṭhānā tṛtīyā śvetā nāma vrīhidvādaśabhāgapramāṇā carmadalājagallīmaśakādhiṣṭhānā caturthī tāmrā nāma vrīheraṣṭabhāgapramāṇā vividhakilāsakuṣṭhādhiṣṭhānā pañcamī vedinī nāma vrīhipañcabhāgapramāṇā kuṣṭhavisarpādhiṣṭhānā ṣaṣṭhī rohiṇī nāma vrīhipramāṇā granthyapacyarbudaślīpadagalagaṇḍādhiṣṭhānā saptamī māṃsadharā nāma vrīhidvayapramāṇā bhagandaravidradhyarśo'dhiṣṭhānā /
Su, Śār., 4, 4.2 tāsāṃ prathamāvabhāsinī nāma yā sarvavarṇānavabhāsayati pañcavidhāṃ ca chāyāṃ prakāśayati sā vrīheraṣṭādaśabhāgapramāṇā sidhmapadmakaṇṭakādhiṣṭhānā dvitīyā lohitā nāma vrīhiṣoḍaśabhāgapramāṇā tilakalakanyacchavyaṅgādhiṣṭhānā tṛtīyā śvetā nāma vrīhidvādaśabhāgapramāṇā carmadalājagallīmaśakādhiṣṭhānā caturthī tāmrā nāma vrīheraṣṭabhāgapramāṇā vividhakilāsakuṣṭhādhiṣṭhānā pañcamī vedinī nāma vrīhipañcabhāgapramāṇā kuṣṭhavisarpādhiṣṭhānā ṣaṣṭhī rohiṇī nāma vrīhipramāṇā granthyapacyarbudaślīpadagalagaṇḍādhiṣṭhānā saptamī māṃsadharā nāma vrīhidvayapramāṇā bhagandaravidradhyarśo'dhiṣṭhānā /
Su, Śār., 4, 4.2 tāsāṃ prathamāvabhāsinī nāma yā sarvavarṇānavabhāsayati pañcavidhāṃ ca chāyāṃ prakāśayati sā vrīheraṣṭādaśabhāgapramāṇā sidhmapadmakaṇṭakādhiṣṭhānā dvitīyā lohitā nāma vrīhiṣoḍaśabhāgapramāṇā tilakalakanyacchavyaṅgādhiṣṭhānā tṛtīyā śvetā nāma vrīhidvādaśabhāgapramāṇā carmadalājagallīmaśakādhiṣṭhānā caturthī tāmrā nāma vrīheraṣṭabhāgapramāṇā vividhakilāsakuṣṭhādhiṣṭhānā pañcamī vedinī nāma vrīhipañcabhāgapramāṇā kuṣṭhavisarpādhiṣṭhānā ṣaṣṭhī rohiṇī nāma vrīhipramāṇā granthyapacyarbudaślīpadagalagaṇḍādhiṣṭhānā saptamī māṃsadharā nāma vrīhidvayapramāṇā bhagandaravidradhyarśo'dhiṣṭhānā /
Su, Śār., 4, 4.2 tāsāṃ prathamāvabhāsinī nāma yā sarvavarṇānavabhāsayati pañcavidhāṃ ca chāyāṃ prakāśayati sā vrīheraṣṭādaśabhāgapramāṇā sidhmapadmakaṇṭakādhiṣṭhānā dvitīyā lohitā nāma vrīhiṣoḍaśabhāgapramāṇā tilakalakanyacchavyaṅgādhiṣṭhānā tṛtīyā śvetā nāma vrīhidvādaśabhāgapramāṇā carmadalājagallīmaśakādhiṣṭhānā caturthī tāmrā nāma vrīheraṣṭabhāgapramāṇā vividhakilāsakuṣṭhādhiṣṭhānā pañcamī vedinī nāma vrīhipañcabhāgapramāṇā kuṣṭhavisarpādhiṣṭhānā ṣaṣṭhī rohiṇī nāma vrīhipramāṇā granthyapacyarbudaślīpadagalagaṇḍādhiṣṭhānā saptamī māṃsadharā nāma vrīhidvayapramāṇā bhagandaravidradhyarśo'dhiṣṭhānā /
Su, Śār., 4, 4.2 tāsāṃ prathamāvabhāsinī nāma yā sarvavarṇānavabhāsayati pañcavidhāṃ ca chāyāṃ prakāśayati sā vrīheraṣṭādaśabhāgapramāṇā sidhmapadmakaṇṭakādhiṣṭhānā dvitīyā lohitā nāma vrīhiṣoḍaśabhāgapramāṇā tilakalakanyacchavyaṅgādhiṣṭhānā tṛtīyā śvetā nāma vrīhidvādaśabhāgapramāṇā carmadalājagallīmaśakādhiṣṭhānā caturthī tāmrā nāma vrīheraṣṭabhāgapramāṇā vividhakilāsakuṣṭhādhiṣṭhānā pañcamī vedinī nāma vrīhipañcabhāgapramāṇā kuṣṭhavisarpādhiṣṭhānā ṣaṣṭhī rohiṇī nāma vrīhipramāṇā granthyapacyarbudaślīpadagalagaṇḍādhiṣṭhānā saptamī māṃsadharā nāma vrīhidvayapramāṇā bhagandaravidradhyarśo'dhiṣṭhānā /
Su, Śār., 4, 4.2 tāsāṃ prathamāvabhāsinī nāma yā sarvavarṇānavabhāsayati pañcavidhāṃ ca chāyāṃ prakāśayati sā vrīheraṣṭādaśabhāgapramāṇā sidhmapadmakaṇṭakādhiṣṭhānā dvitīyā lohitā nāma vrīhiṣoḍaśabhāgapramāṇā tilakalakanyacchavyaṅgādhiṣṭhānā tṛtīyā śvetā nāma vrīhidvādaśabhāgapramāṇā carmadalājagallīmaśakādhiṣṭhānā caturthī tāmrā nāma vrīheraṣṭabhāgapramāṇā vividhakilāsakuṣṭhādhiṣṭhānā pañcamī vedinī nāma vrīhipañcabhāgapramāṇā kuṣṭhavisarpādhiṣṭhānā ṣaṣṭhī rohiṇī nāma vrīhipramāṇā granthyapacyarbudaślīpadagalagaṇḍādhiṣṭhānā saptamī māṃsadharā nāma vrīhidvayapramāṇā bhagandaravidradhyarśo'dhiṣṭhānā /
Su, Śār., 8, 9.1 māṃsaleṣvavakāśeṣu yavamātraṃ śastraṃ nidadhyāt ato 'nyeṣvardhayavamātraṃ vrīhimātraṃ vā vrīhimukhena asthnām upari kuṭhārikayā vidhyedardhayavamātram //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 3.2, 1.29 yathā prasthādibhir vrīhayas tulayā candanādi /
SKBh zu SāṃKār, 9.2, 1.24 yathā yavebhyo yavā vrīhibhyo vrīhayaḥ /
SKBh zu SāṃKār, 9.2, 1.24 yathā yavebhyo yavā vrīhibhyo vrīhayaḥ /
Vaikhānasadharmasūtra
VaikhDhS, 2, 3.2 yena devā iti kamaṇḍalumṛdgrahiṇyau pūrvavad upānaṭchatre ca gṛhṇāty agnīn gārhapatyādīn copajvālyāgnihotraṃ hutvāhavanīye prājāpatyaṃ viṣṇusūktaṃ ca sarvatrāgnaye svāhā somāya viṣṇave svāheti hutvāgnīn araṇyām āropayati vane 'drau vivikte nadītīre vanāśramaṃ prakᄆpya yathoktam agnikuṇḍāni kuryāt patnyā sahāgnīn ādāya pātrādisambhārayukto vanāśramaṃ samāśrayaty agnyāyatane prokṣya khanitvā lekhāḥ ṣaḍ ullikhya suvarṇaśakalaṃ vrīhīṃś ca nidhāya śrāmaṇakāgniṃ nidadhyāt //
Viṣṇupurāṇa
ViPur, 1, 6, 21.1 vrīhayaś ca yavāś caiva godhūmā aṇavas tilāḥ /
ViPur, 1, 6, 24.1 vrīhayaḥ sayavā māṣā godhūmā aṇavas tilāḥ /
ViPur, 2, 7, 37.1 vrīhibīje yathā mūlaṃ nālaṃ patrāṅkurau tathā /
ViPur, 3, 16, 6.1 yavāḥ priyaṃgavo mudgā godhūmā vrīhayastilāḥ /
ViPur, 4, 10, 24.1 yat pṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ /
Viṣṇusmṛti
ViSmṛ, 11, 10.1 karau vimṛditavrīhes tasyādāveva lakṣayet /
ViSmṛ, 59, 7.1 vrīhiyavayor vā pāke //
ViSmṛ, 76, 1.1 amāvāsyās tisro 'ṣṭakās tisro 'nvaṣṭakā māghī prauṣṭhapady ūrdhvaṃ kṛṣṇatrayodaśī vrīhiyavapākau ceti //
ViSmṛ, 80, 1.1 tilair vrīhiyavair māṣair adbhir mūlaphalaiḥ śākaiḥ śyāmākaiḥ priyaṅgubhir nīvārair mudgair godhūmaiśca māsaṃ prīyante //
Yājñavalkyasmṛti
YāSmṛ, 2, 103.1 karau vimṛditavrīher lakṣayitvā tato nyaset /
YāSmṛ, 2, 107.1 muktvāgniṃ mṛditavrīhir adagdhaḥ śuddhim āpnuyāt /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 7.0 madhurarasasyāpi vrīhervipāke'mlatvāt lavaṇasyāpi sauvarcalasya kaṭuvipākatvāt amlatiktoṣaṇānām api dāḍimapaṭolapippalīnāṃ madhuratvāt kaṣāyasyāpi kulatthasyāmlavipākatvāt prāyaśa ityuktam matāntarasaṃgrahārthaṃ ca //
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 15.2 yatsvādur vrīhir amlatvaṃ na cāmlamapi dāḍimam //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 333.1 śālir vrīhir varaścaiva dhānyakaṃ raktaśūkaraḥ /
Garuḍapurāṇa
GarPur, 1, 69, 40.2 vrīhibhirmardanīyaṃ vā śuṣkavastropaveṣṭitam //
GarPur, 1, 117, 13.2 gandhādyairdaśasāhasraṃ tilavrīhyādi homayet //
GarPur, 1, 118, 2.2 pañcavrīhiyutaṃ pātraṃ viprāyedamudāharet //
GarPur, 1, 123, 7.1 oṃ namo vāsudevāya ghṛtavrīhitilādikam /
GarPur, 1, 124, 15.1 tilataṇḍulavrīhīṃśca juhuyātsaghṛtaṃ carum /
GarPur, 1, 131, 2.1 phalavrīhyādibhiḥ sarvaiḥ śambhave namaḥ śivāya ca /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 13.2, 2.0 tatra karmaśabdāḥ kriyābhidhāyinaḥ vrīhīn avahanti ityādayaḥ //
Rasamañjarī
RMañj, 6, 49.1 yantre yāvatsphuṭantyevaṃ vrīhayastasya pṛṣṭhataḥ /
Rasaratnasamuccaya
RRS, 12, 28.1 yantre yāvatsphuṭantyevaṃ vrīhayastasya pṛṣṭhataḥ /
RRS, 12, 133.1 vrīhisphuṭanamātreṇa svāṅgaśītaṃ samuddharet /
Rasaratnākara
RRĀ, R.kh., 3, 4.2 gandhakaṃ vrīhimātraṃ ca kṣiptvā taṃ ca nirodhayet //
RRĀ, V.kh., 3, 97.1 śuddhamabhraṃ bhinnapatraṃ kṛtvā vrīhiyute dṛḍhe /
Rasādhyāya
RAdhy, 1, 179.1 gandhakaṃ vrīhimātraṃ ca kṣiptvā taṃ ca nirodhayet /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 137.2, 2.0 pūrvam abhrakair akhaṇḍavrīhibhiḥ ślakṣṇapāṣāṇakarkarair vādṛḍhanahīnavastrako thalikāṃ bhṛtvā dvāraṃ davarakeṇa dṛḍhaṃ baddhvā kāṣṭhapattrikāyāṃ jalapūrṇāyāṃ muktvā gāḍhaṃ tathā mardanīyo yathābhrakaṃ cūrṇībhūya kiṃcid bahir niḥsarati //
Rasārṇava
RArṇ, 6, 27.2 mātuluṅgaphale nyastaṃ vrīhimadhye nidhāpayet /
Rājanighaṇṭu
RājNigh, 2, 1.2 bibhrad vrīhyādikaṃ yat sthalam ativipulaṃ nīrasaṃ yat tv anuṣṇaṃ pittaghnaṃ śleṣmavātapradam udararujāpāmadaṃ syād anūpam //
RājNigh, 2, 3.1 yatrānūpaviparyayas tanutṛṇāstīrṇā dharā dhūsarā mudgavrīhiyavādidhānyaphaladā tīvroṣmavaty uttamā /
RājNigh, Kṣīrādivarga, 113.1 godhūmayāvanālavrīhiyavādyakhiladhānyajaṃ tailam /
RājNigh, Śālyādivarga, 2.1 vrīhyādikaṃ yadiha śūkasamanvitaṃ syāt tacchūkadhānyam atha mudgamakuṣṭakādi /
RājNigh, Śālyādivarga, 6.2 vrīhis tatheti daśadhā bhuvi śālayastu teṣāṃ krameṇa guṇanāmagaṇaṃ bravīmi //
RājNigh, Śālyādivarga, 7.2 māsair yo 'nyas tribhiḥ syāt sa bhavati nirapo yo 'pi vṛṣṭyambusambhūr eṣa syādvrīhisaṃjñastaditi daśavidhāḥ śālayastu prasiddhāḥ //
RājNigh, Śālyādivarga, 26.1 vrīhir gauro madhuraśiśiraḥ pittahārī kaṣāyaḥ snigdho vṛṣyaḥ kṛmikaphaharas tāparaktāpahaś ca /
RājNigh, Śālyādivarga, 30.1 aśocā pāṭalā vrīhir vrīhiko vrīhidhānyakaḥ /
RājNigh, Śālyādivarga, 139.0 ye ke ca vrīhayo bhṛṣṭāste lājā iti kīrtitāḥ //
RājNigh, Śālyādivarga, 143.1 vrīhayo 'pyardhapakvāś ca taptās te pṛthukāḥ smṛtāḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 21.2, 7.0 tena vrīhistho madhuro raso'mlaṃ pacyata ityupapannam //
SarvSund zu AHS, Sū., 9, 21.2, 8.0 tathā coktam svāduramlavipāko'nyo vrīhiḥ iti //
Ānandakanda
ĀK, 1, 2, 267.2 tilājyavrīhibhirmantraṃ śatamaṣṭottaraṃ priye //
ĀK, 1, 3, 67.1 tilājyavrīhibhiḥ kuryāddhomaṃ niścalamānasaḥ /
ĀK, 1, 3, 68.1 huneddaśāṃśamājyena satilavrīhibhiḥ priye /
ĀK, 1, 6, 49.1 lakṣāyuṣyakaraṃ sūtaṃ vrīhimātraṃ bhajetsudhīḥ /
ĀK, 1, 9, 26.2 śuddhaṃ gandhaṃ vrīhimātraṃ dattvā mūṣāṃ nirodhayet //
ĀK, 1, 9, 69.1 bhāvayetsaptadhā dhīmānvrīhimātraṃ lihetpriye /
ĀK, 1, 9, 84.1 vrīhimeyaṃ lihetkṣaudraghṛtābhyāṃ ca punarnavām /
ĀK, 1, 14, 29.1 mudgavrīhiyavā māṣā guñjāmātraṃ parāvadhiḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 9.3, 11.0 tatra prakṛtivaśā yathā mudgāḥ kaṣāyā madhurāśca santaḥ prakṛtyā laghavaḥ etaddhi lāghavaṃ na rasavaśaṃ tathāhi sati kaṣāyamadhuratvād gurutvaṃ syāt vikṛtivaśaṃ ca vrīher lājānāṃ laghutvaṃ tathā saktusiddhapiṇḍakānāṃ ca gurutvaṃ vicāraṇā vicāro dravyāntarasaṃyoga ityarthaḥ tena vicāraṇāvaśaṃ yathā madhusarpiṣī saṃyukte viṣaṃ tathā viṣaṃ cāgadasaṃyuktaṃ svakāryavyatiriktakāryakāri deśo dvividho bhūmir āturaśca tatra bhūmau śvetakāpotī valmīkādhirūḍhā viṣaharī tathā himavati bheṣajāni mahāguṇāni bhavanti śarīradeśe yathā sakthimāṃsād gurutaraṃ skandhakroḍaśiraspadām ityādi kālavaśaṃ tu yathā mūlakamadhikṛtyoktaṃ tadbālaṃ doṣaharaṃ vṛddhaṃ tridoṣaṃ tathā yathartupuṣpaphalam ādadīta ityādi //
ĀVDīp zu Ca, Sū., 26, 63.2, 11.0 tṛtīyāmlapākanirāsastu doṣam āvahati yato vrīhikulatthādīnām amlapākatayā pittakartṛtvamupalabhyate atha manyase vrīhyāder uṣṇavīryatvena tatra pittakartṛtvaṃ tanna madhurasya vrīhestanmate madhuravipākasyoṣṇavīryatāyām api satyāṃ na pittakartṛtvamupapadyate rasavipākābhyām ekasya vīryasya bādhanīyatvāt //
ĀVDīp zu Ca, Sū., 26, 63.2, 11.0 tṛtīyāmlapākanirāsastu doṣam āvahati yato vrīhikulatthādīnām amlapākatayā pittakartṛtvamupalabhyate atha manyase vrīhyāder uṣṇavīryatvena tatra pittakartṛtvaṃ tanna madhurasya vrīhestanmate madhuravipākasyoṣṇavīryatāyām api satyāṃ na pittakartṛtvamupapadyate rasavipākābhyām ekasya vīryasya bādhanīyatvāt //
ĀVDīp zu Ca, Sū., 26, 63.2, 11.0 tṛtīyāmlapākanirāsastu doṣam āvahati yato vrīhikulatthādīnām amlapākatayā pittakartṛtvamupalabhyate atha manyase vrīhyāder uṣṇavīryatvena tatra pittakartṛtvaṃ tanna madhurasya vrīhestanmate madhuravipākasyoṣṇavīryatāyām api satyāṃ na pittakartṛtvamupapadyate rasavipākābhyām ekasya vīryasya bādhanīyatvāt //
ĀVDīp zu Ca, Sū., 26, 63.2, 12.0 kiṃca amlapākatvād vrīhyādeḥ pittamamlaguṇamutpadyate yadi tu tad uṣṇavīryatākṛtaṃ syāttadā kaṭuguṇabhūyiṣṭhaṃ pittaṃ syāt dṛśyate ca vrīhibhakṣaṇād amlodgārādināmlaguṇabhūyiṣṭhataiveti //
ĀVDīp zu Ca, Sū., 26, 63.2, 12.0 kiṃca amlapākatvād vrīhyādeḥ pittamamlaguṇamutpadyate yadi tu tad uṣṇavīryatākṛtaṃ syāttadā kaṭuguṇabhūyiṣṭhaṃ pittaṃ syāt dṛśyate ca vrīhibhakṣaṇād amlodgārādināmlaguṇabhūyiṣṭhataiveti //
ĀVDīp zu Ca, Sū., 26, 84.19, 7.0 sarvagrahaṇenaiva dravādravāmle prāpte punardravādravavacanaṃ sarvaśabdasya dravādravāmlakārtsnyārthatāpratiṣedhārthaṃ bhavati hi prakaraṇād ekadeśe 'pi sarvavyapadeśaḥ yathā sarvān bhojayediti kiṃvā sarvagrahaṇam amlavipākānāṃ vrīhyādīnāṃ grahaṇārtham //
ĀVDīp zu Ca, Sū., 27, 12.2, 6.0 atra ca śālirhaimantikaṃ dhānyaṃ ṣaṣṭikādayaśca graiṣmikāḥ vrīhayaḥ śāradā iti vyavasthā //
ĀVDīp zu Ca, Sū., 27, 15.2, 4.0 vrīhiriti śāradāśudhānyasya saṃjñā //
ĀVDīp zu Ca, Sū., 27, 15.2, 5.0 pāṭalo vrīhiviśeṣaḥ //
ĀVDīp zu Ca, Sū., 28, 7.9, 14.0 tatra deśādīnāṃ yogāditi anuguṇadeśādiyogāt yathā vrīhiḥ pittakartṛtvenāpathyaḥ sa cānūpadeśayogādbhūyastaram apathyo bhavati dhanvadeśe tu hīnabalo bhavati tathā śaratkālasyānuguṇasya yogādbalavānbhavati hemante durbalaḥ saṃyogād yathā sa vrīhir dadhiphāṇitādiyukto balavān madhvādiyuktaśca durbalaḥ vīryād yathā sa evoṣṇīkṛto balavān śītastu durbalaḥ sa eva ca pramāṇātiyogād balī hīnamātrastvabalaḥ ityādyanusartavyam //
ĀVDīp zu Ca, Sū., 28, 7.9, 14.0 tatra deśādīnāṃ yogāditi anuguṇadeśādiyogāt yathā vrīhiḥ pittakartṛtvenāpathyaḥ sa cānūpadeśayogādbhūyastaram apathyo bhavati dhanvadeśe tu hīnabalo bhavati tathā śaratkālasyānuguṇasya yogādbalavānbhavati hemante durbalaḥ saṃyogād yathā sa vrīhir dadhiphāṇitādiyukto balavān madhvādiyuktaśca durbalaḥ vīryād yathā sa evoṣṇīkṛto balavān śītastu durbalaḥ sa eva ca pramāṇātiyogād balī hīnamātrastvabalaḥ ityādyanusartavyam //
ĀVDīp zu Ca, Vim., 1, 22.4, 19.0 yatra tu saṃskāreṇa vrīherlājalakṣaṇaṃ dravyāntarameva janyate tatra guṇāntarotpādaḥ suṣṭhveva //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 50.1, 7.0 hastaparipāṭyāṃ ca pūrvoktaṃ sakaladravyaṃ samamātraṃ saṃgṛhya kāravellīpatrarasena trivāraṃ rasaṃ saṃmardya tatkalkena tāmrapātrodaram aṅgulārdhapramāṇaṃ pralipya haṇḍikāmadhye'dhomukhaṃ saṃsthāpya mudrāṃ kṛtvā tadanu vālukāyantre pacedyāvattadupari vrīhayaḥ sphuṭanti aṅgulam aṅguṣṭhodaramadhyam //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 9.1, 2.0 ṣoḍaśavārṣikī śyāmeti vātsyāyanasūtre prasiddhiḥ tādṛgavasthayā yoṣayā saha niveśanaṃ pānaṃ patiṣu nirviviśur madam aṅganā ity atra nirveśanaśabde pānaṃ lakṣyate yāmapramāṇaṃ yāmadvayasaṃ pramāṇe dvayasaj iti sūtreṇa pramāṇārthe dvayasacpratyayaḥ tādṛkpramāṇopalakṣite diṣṭe kāle kālo diṣṭopyanehāpīti kośasmaraṇāt tāvatkālam abhivyāpyeti yāvat retaḥstambhane paramakāraṇam iti tayā saha kāpiśāyanasya svīkaraṇe kriyamāṇe ekayāmaparyantaṃ varāṅgopari vrīhikaṇḍanavat āghātaṃ karotīty arthaḥ //
Haribhaktivilāsa
HBhVil, 2, 50.2 tiryagyavodarāṇyaṣṭāv ūrdhvā vā vrīhayas trayaḥ /
HBhVil, 4, 88.2 vrīhayaḥ prokṣaṇād adbhiḥ śākamūlaphalāni ca /
HBhVil, 4, 91.1 śasyāni vrīhayaś caiva śākamūlaphalāni ca /
Janmamaraṇavicāra
JanMVic, 1, 123.2 vrīhisaṃtānasādharmyād avacchinnasamudbhavaḥ //
Rasakāmadhenu
RKDh, 1, 1, 198.2 vrīhidhānyasamudbhūtāstuṣā dagdhāḥ prayatnataḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 227, 55.1 tiryagyavodarāṇyaṣṭāvūrdhvā vā vrīhayastrayaḥ /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 63.2 vedāridaityadamano vrīhibījasurakṣakaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 3, 4.0 upariṣṭād vrīhīn pātryām //
ŚāṅkhŚS, 4, 3, 6.0 ācya savyaṃ jānu nīcā muṣṭinā vrīhīn gṛhṇāti pitṝn dhyāyan //