Occurrences

Rasārṇava

Rasārṇava
RArṇ, 5, 9.1 raktasnuhī raktaśṛṅgī raktikā nīlacitrakaḥ /
RArṇ, 6, 34.1 vajrārkacitrakakṣāraṃ tumbīkṣārastathārjunaḥ /
RArṇ, 7, 116.1 snuhyarkakṣīrahalinīkañcukīkandacitrakaiḥ /
RArṇ, 7, 133.1 arkāpāmārgamusalīniculaṃ citrakaṃ tathā /
RArṇ, 10, 41.1 āsurīlavaṇavyoṣacitrakārdrakamūlakaiḥ /
RArṇ, 10, 42.2 citrakastu malaṃ hanyāt kumārī saptakañcukam //
RArṇ, 10, 56.1 marditas triphalāśigrurājikāpaṭucitrakaiḥ /
RArṇ, 11, 43.1 citrakārdrakamūlānāmekaikena tu saptadhā /
RArṇ, 12, 132.0 citrakasya yathā grāhyaṃ kathayāmi samāsataḥ //
RArṇ, 12, 133.1 citrakastrividho jñeyo raktaḥ kṛṣṇo rasāyane /
RArṇ, 12, 135.1 kṛṣṇacitrakamutpāṭya gobhir nāghrātamīśvari /
RArṇ, 12, 137.3 baliṃ dattvā mahādevi raktacitrakam uddharet //
RArṇ, 12, 138.1 raktacitrakacūrṇena vaṅgas tāpais tribhis tribhiḥ /
RArṇ, 12, 140.1 raktacitrakabhallātatailaliptaṃ puṭena tu /
RArṇ, 12, 141.1 nāginīkandasūtendraṃ raktacitrakasaṃyutam /
RArṇ, 12, 142.0 raktacitrakasaṃyukto raso'pi sarvado bhavet //
RArṇ, 14, 168.1 musalī citrakaṃ vandhyākarkoṭī kandapadminī /
RArṇ, 15, 51.1 lāṅgalī karavīraṃ ca citrakaṃ girikarṇikā /
RArṇ, 15, 57.1 citrakaṃ karavīraṃ ca lāṅgalī gṛdhraviṭ tathā /
RArṇ, 15, 61.1 lāṅgalī citrakaṃ caiva strīstanyaṃ karavīrakam /
RArṇ, 17, 64.1 lāṅgalī citrakaṃ śigrur nirguṇḍī karavīrakam /
RArṇ, 17, 75.3 raktacitrakacūrṇaṃ ca samabhāgāni kārayet //
RArṇ, 17, 95.1 lāṅgalī citrako dantī hayaghnottaravāruṇī /