Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 4, 13.2 citrakaṃ bhṛṅgarājaṃ ca viṣṇukrāntāṃ śatāvarīm //
ĀK, 1, 4, 16.2 cūrṇaṃ ca gṛhadhūmaṃ ca citrakaṃ triphalāṃ guḍam //
ĀK, 1, 4, 19.2 paṭuṃ rājīṃ trikaṭukaṃ mūlakaṃ citrakaṃ varām //
ĀK, 1, 4, 30.1 rājikā meṣaśṛṅgī ca citrakaṃ ca phalatrayam /
ĀK, 1, 4, 38.1 rasasya pātanaṃ vakṣye pāṭhā brāhmī ca citrakam /
ĀK, 1, 4, 45.1 citrakaṃ rājikāṃ śigruṃ sarvaṃ sūtasamaṃ kṣipet /
ĀK, 1, 4, 63.1 citrakaṃ kākajaṅghā ca sarvamamlagaṇena ca /
ĀK, 1, 4, 106.2 apāmārgaścitrakaṃ ca vidārī bhṛṅgarāṇmuniḥ //
ĀK, 1, 4, 117.1 ārdrakasya dravairevaṃ saptadhā citrakadravaiḥ /
ĀK, 1, 4, 125.1 mūlakaṃ citrakaṃ raṃbhā kākamācī śatāvarī /
ĀK, 1, 4, 431.2 pāṭhā vandhyā tālamūlī nīlī trividhacitrakam //
ĀK, 1, 15, 191.2 atha citrakakalpaṃ te vakṣyāmi śṛṇu pārvati //
ĀK, 1, 15, 192.1 citrakastrividho jñeyaḥ kṛṣṇo raktaḥ sitaḥ śive /
ĀK, 1, 15, 195.1 prātarmaunī khanecchuddhaḥ samūlaṃ citrakaṃ haret /
ĀK, 1, 15, 198.2 saṃcūrṇya tārkṣītālatvakcitrakatriphalāḥ samāḥ //
ĀK, 1, 15, 383.1 muṇḍīcitrakanirguṇḍīsahitā kuṣṭhanāśinī /
ĀK, 1, 15, 429.2 sacitrakā vahnikarī savarā śūlabhañjinī //
ĀK, 1, 16, 26.2 kaṅkolāmaradārucitrakaviṣaṃ dve jīrake saindhavaṃ bhārṅgīgokṣuradevapuṣpamusalīyaṣṭībalāphenakam //
ĀK, 1, 22, 64.2 śravaṇe citrakodbhūtaṃ vandākaṃ prāpyate na tu //
ĀK, 1, 23, 17.2 āragvadhena ca malaṃ citrake nāgadūṣaṇam //
ĀK, 1, 23, 207.2 rājikādvayamātreṇa citrakadravasaindhavaiḥ //
ĀK, 1, 23, 228.2 citrakaiḥ sahadevyā ca gandhakaṃ lepayedbahiḥ //
ĀK, 1, 23, 355.1 citrakasya yathā guhyaṃ kathayāmi samāsataḥ /
ĀK, 1, 23, 355.2 trividhaścitrako jñeyaḥ kṛṣṇo rakto rasāyanam //
ĀK, 1, 23, 357.1 kṛṣṇacitrakamutpāṭya gobhirnāghrātamīśvari /
ĀK, 1, 23, 743.2 musalī citrakaṃ vandhyā kukkuṭīkandapadminī //
ĀK, 1, 24, 41.2 lāṅgalīṃ karavīraṃ ca citrakaṃ girikarṇikām //
ĀK, 1, 24, 47.1 citrakaṃ kaṇavīraṃ ca lāṅgalī gṛdhraviṭ tathā /
ĀK, 1, 24, 51.1 lāṅgalī citrakaṃ caiva strīstanyaṃ kaṇavīrakam /
ĀK, 2, 5, 34.2 ātape tridinaṃ bhāvyaṃ tridinaṃ citrakadravaiḥ //
ĀK, 2, 6, 29.1 alpāgnau pācayedyāmaṃ bhasma taccitrakadravaiḥ /
ĀK, 2, 6, 30.2 daṇḍena mardayedgāḍhamuddhṛtaṃ citrakadavaiḥ //
ĀK, 2, 9, 57.1 trikoṇakandasaṃyuktā citrakacchadanacchadā /