Occurrences

Rasārṇava

Rasārṇava
RArṇ, 2, 72.1 pūjayedrasasiddhyarthaṃ vidyayā pañcabījayā /
RArṇ, 2, 79.1 pañcaratnasamopetaṃ vāsobhiḥ pariveṣṭitam /
RArṇ, 2, 84.2 pañcabījātmikāṃ vidyāṃ prāṇāyāmātmasūtrake //
RArṇ, 2, 100.2 ekadvitricatuḥpañca yathālābhaṃ samānayet /
RArṇ, 3, 9.2 dvātriṃśadakṣarā devi pañcanādeṣu saṃsthitā //
RArṇ, 3, 11.2 ekāśītipadairyuktaṃ pañcāvaraṇasaṃyutam //
RArṇ, 5, 32.2 sauvarcalaṃ ca kācaṃ ca lavaṇāḥ pañca kīrtitāḥ //
RArṇ, 5, 33.2 śṛṅgī kṛṣṇaviṣaṃ caiva pañcaite tu mahāviṣāḥ //
RArṇ, 5, 34.2 pañcaivopaviṣā mukhyāḥ tailāni hy uttamāni vai /
RArṇ, 6, 17.2 mṛtaṃ tu pañcaniculapuṭair bahulapītakam //
RArṇ, 6, 39.1 kākāṇḍīphalacūrṇena drāvakaiḥ pañcabhistathā /
RArṇ, 6, 41.1 ekadvitricatuḥpañcasarvatomukhameva tat /
RArṇ, 6, 47.2 catuḥpañcamukhaṃ śreṣṭham uttamaṃ sarvatomukham //
RArṇ, 6, 59.2 tenaiva kṣālanaṃ kāryaṃ pañcaniṣkaṃ tu ṭaṅkaṇam //
RArṇ, 7, 102.1 mṛttikā mātuluṅgāmlaiḥ pañcavāsarabhāvitā /
RArṇ, 8, 7.1 dvādaśāgraṃ śataṃ pañca nāge rāgā vyavasthitāḥ /
RArṇ, 10, 17.2 akampaśca vikampaśca pañcāvasthā rasasya tu //
RArṇ, 11, 75.2 sakampaśca vikampaśca pañcāvasthā rasasya tu //
RArṇ, 11, 208.1 khoṭādayastu ye pañca vihāya jalukākṛti /
RArṇ, 12, 34.2 anena ghātayet sūtaṃ pañcāvasthaṃ kuru priye //
RArṇ, 12, 46.1 tacchulvaṃ hemasaṃkāśaṃ tārapañcāṃśayojitam /
RArṇ, 12, 83.0 pañcabhūtātmakaḥ sūtastiṣṭhatyeva sadāśivaḥ //
RArṇ, 12, 163.2 śulvasya pañcabhāgaṃ ca bījasyaikaṃ ca yojayet //
RArṇ, 12, 187.2 tripañcapalasaṃkhyaṃ tu karṣārdhasitaguñjayā //
RArṇ, 12, 335.1 pañcabhir daśakoṭiḥ syāt ṣaḍbhiḥ koṭiśataṃ bhavet /
RArṇ, 12, 352.1 pañcatāraṃ varārohe sūtakaṃ dvayameva ca /
RArṇ, 12, 375.2 mātuluṅge ca nāraṅge catuḥpañcasahasrakam //
RArṇ, 14, 29.2 pañcamāsaṃ tu vaktrasthā viṣṇutulyāyuṣaṃ labhet //
RArṇ, 14, 50.1 bhāvitaṃ strīrajasyeva guñjāpañcamitaṃ yutam /
RArṇ, 14, 122.1 śaṅkhacūrṇapalaṃ pañca sāmudrasya palāṣṭakam /
RArṇ, 15, 81.2 catuḥpale tu rudratvam īśaḥ pañcapale bhavet //
RArṇ, 16, 68.1 mṛtarasapalamekaṃ pañcanāgaṃ ca dadyāt kanakapalavimiśraṃ dhmātasūtāvaśeṣam /
RArṇ, 16, 109.1 pañcabhāgaṃ tu śulvasya dvibhāgaṃ kuñjarasya ca /
RArṇ, 18, 14.2 āpūryate durbaladehadhātūn tripañcarātreṇa yathā śaśāṅkaḥ //
RArṇ, 18, 160.2 pañcabhiḥ pañcakoṭiśca ṣaḍbhiḥ syāt koṭivedhakaḥ //
RArṇ, 18, 160.2 pañcabhiḥ pañcakoṭiśca ṣaḍbhiḥ syāt koṭivedhakaḥ //
RArṇ, 18, 196.1 rasendraṃ pañcapalikaṃ samabhāgena melayet /
RArṇ, 18, 213.1 guṭikāḥ pañcasaṃkhyātāḥ ṣaṣṭhī caiva tu pañcamī /