Occurrences

Rasamañjarī

Rasamañjarī
RMañj, 1, 20.1 pañcāśat pañcaviṃśadvā daśa pañcaikameva vā /
RMañj, 1, 21.2 dinatrayaṃ marditasūtakastu vimucyate pañcamalādidoṣaiḥ //
RMañj, 2, 15.1 pratyahaṃ raktikāpañca bhakṣayenmadhu sarpiṣā /
RMañj, 5, 4.1 mṛttikāmātuluṅgāmlaiḥ pañcavāsarabhāvitā /
RMañj, 6, 72.2 nāgavallīdalayutaḥ pañcaguñjo raseśvaraḥ //
RMañj, 6, 94.2 pañcaguñjāmito bhakṣedārdrakasya rasena ca //
RMañj, 6, 179.1 pañcānāṃ lavaṇānāṃ ca bhāgamekaṃ vimardayet /
RMañj, 6, 257.1 hemāhvāṃ pañcapalikāṃ kṣiptvā takraghaṭe pacet /
RMañj, 6, 258.2 cūrṇitaṃ tatpañcapalaṃ maricānāṃ paladvayam //
RMañj, 6, 305.2 pañcaguñjā sitā sārddhaṃ raso'yaṃ madanodayaḥ //
RMañj, 6, 317.2 ūṣaṇaṃ pañcabhāgaṃ syādamṛtaṃ ca dvibhāgakam //
RMañj, 6, 328.1 ubhau pañcapalau yojyau saindhavaṃ palapañcakam /
RMañj, 9, 20.2 yāvantyo lalanāḥ pañca ājighranti dravanti vai //
RMañj, 9, 27.1 dāpayeccaiva saptāhamātmapañcamalena tu /
RMañj, 9, 29.1 saptāhaṃ dāpayedyuktā hyātmapañcamalena ca /
RMañj, 9, 60.1 ajākṣīreṇa piṣṭāni dāpayet pañcavāsaram /
RMañj, 9, 71.2 tripañcasaptarātreṇa puṣpaṃ bhavati nānyathā //
RMañj, 9, 77.2 aparāhne ca vāruṇyāṃ pañcarātraṃ baliṃ kṣipet //
RMañj, 9, 82.1 pañcarātraṃ baliṃ tasyai vāruṇyāṃ diśi nikṣipet /
RMañj, 9, 83.2 paścimāyāṃ diśi pañca balau datte śiśuḥ sukhī //
RMañj, 9, 89.2 pūrvāṃ diśaṃ samāśritya pañcarātraṃ baliṃ kṣipet //