Occurrences

Bhāradvājagṛhyasūtra

Bhāradvājagṛhyasūtra
BhārGS, 1, 17, 1.1 sapta padāni prakramayaty ekamiṣe viṣṇus tvānvetu dve ūrje viṣṇus tvānvetu trīṇi vratāya viṣṇus tvānvetu catvāri māyobhavāya viṣṇus tvānvetu pañca paśubhyo viṣṇus tvānvetu ṣaḍ rāyaspoṣāya viṣṇus tvānvetu sapta saptabhyo hotrābhyo viṣṇus tvānvetviti //
BhārGS, 2, 6, 1.1 atha pañcedhmānabhyādhāya juhoti /
BhārGS, 2, 10, 8.0 ṛṣabhasya pṛṣṭhe śeṣaṃ ninayaty etaṃ yuvānam ity etābhiḥ pañcabhiḥ //
BhārGS, 2, 17, 2.0 purastāt sviṣṭakṛta etān upahomān juhotīyameva sā yā prathamā vyaucchadekāṣṭakā tapasā tapyamānā yā prathamā vyaucchatsaṃvatsarasya pratimāṃ prajāpata iti pañca //
BhārGS, 3, 3, 4.0 purastāt sviṣṭakṛta upahomaṃ juhoti śatāyudhāya śatavīryāyeti pañca //
BhārGS, 3, 15, 8.1 ete vai pañca mahāyajñāḥ satati suprayuktā nayanti paramāṃ gatim //
BhārGS, 3, 15, 9.1 etebhyo yasya pañcabhyo yajña eko'pi hīyate /
BhārGS, 3, 15, 12.4 pañcānāṃ mahatām eṣāṃ sa yajñaiḥ saha gacchati /
BhārGS, 3, 21, 8.0 mano jyotir iti dvayos trayāṇāṃ caturṇāṃ pañcānāṃ vā //