Occurrences

Viṣṇusmṛti

Viṣṇusmṛti
ViSmṛ, 3, 61.1 śūdraś cāvāptaṃ dvādaśadhā vibhajya pañcāṃśān rājñe dadyāt pañcāṃśān brāhmaṇebhyaḥ aṃśadvayam ādadyāt //
ViSmṛ, 3, 61.1 śūdraś cāvāptaṃ dvādaśadhā vibhajya pañcāṃśān rājñe dadyāt pañcāṃśān brāhmaṇebhyaḥ aṃśadvayam ādadyāt //
ViSmṛ, 4, 14.2 madhyamaḥ pañca vijñeyaḥ sahasraṃ tveṣa cottamaḥ //
ViSmṛ, 5, 85.1 puṣpaharitagulmavallīlatāparṇānām apaharaṇe pañcakṛṣṇalam //
ViSmṛ, 9, 9.1 pañcakṛṣṇalone sītoddhṛtamahīkaram //
ViSmṛ, 10, 3.1 tatra sāravṛkṣodbhavā pañcahastāyatobhayataḥśikyā tulā //
ViSmṛ, 50, 25.1 gajaṃ hatvā pañca nīlavṛṣabhān dadyāt //
ViSmṛ, 51, 24.1 madyabhāṇḍasthāś ca pañcarātram //
ViSmṛ, 51, 51.1 vaiśyocchiṣṭāśane pañcarātram //
ViSmṛ, 51, 54.1 rājanyaḥ śūdrocchiṣṭāśī pañcarātram //
ViSmṛ, 57, 12.1 nāśnanti pitaras tasya daśa varṣāṇi pañca ca /
ViSmṛ, 59, 19.1 kaṇḍanī peṣaṇī cullī udakumbha upaskara iti pañca sūnā gṛhasthasya //
ViSmṛ, 59, 26.2 na nirvapati pañcānām ucchvasan na sa jīvati //
ViSmṛ, 64, 2.1 ācaret pañca piṇḍān uddhṛtyāpas tadāpadi //
ViSmṛ, 70, 7.1 na pañcadārukṛte //
ViSmṛ, 80, 5.1 pañca śākunena //
ViSmṛ, 83, 3.1 pañcāgniḥ //
ViSmṛ, 94, 5.1 aphālakṛṣṭena pañca yajñān na hāpayet //
ViSmṛ, 96, 83.1 pañca peśīśatāni //