Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 4, 52.2 ayaṃ pāṇḍur amī cāsya tanayāḥ pañca pāṇḍavāḥ //
BKŚS, 9, 60.1 baddhaṃ skandhe kadambasya pañcabhir lohaśaṅkubhiḥ /
BKŚS, 9, 63.2 etā oṣadhayaḥ pañca sadāsthāḥ kila varmaṇi //
BKŚS, 12, 37.2 sādhubhiḥ kathyamānāni pañca sthānāni tad yathā //
BKŚS, 17, 21.2 catasraḥ pañca vā tantryaś chinnāś caḍ iti visvarāḥ //
BKŚS, 18, 592.2 sārthasthānād itaś campā nanu krośeṣu pañcasu //
BKŚS, 19, 123.2 atītā divasāḥ pañca kumāra pratigamyatām //
BKŚS, 19, 125.2 vahanasvāminaṃ pañca pratīkṣante dināni te //
BKŚS, 20, 376.2 pañcarātraprasūtatvāt saṃcārayitum akṣamā //
BKŚS, 20, 415.1 śatāni pañca nāgānām abhyastāstraniṣādinām /
BKŚS, 21, 13.1 tenoktaṃ pañca kathyante kathāvastūni kovidaiḥ /
BKŚS, 21, 38.2 sarvajñasyāpi sadbhāvaḥ pañcadivyapramāṇakaḥ //
BKŚS, 22, 220.1 ekarātraṃ vased grāme pañcarātraṃ muniḥ pure /
BKŚS, 22, 240.1 caturaḥ pañca vā māsān vārāṇasyāṃ vihṛtya tau /
BKŚS, 23, 95.1 pañca tittirayaḥ pakvāś catvāraḥ kukkuṭā iti /
BKŚS, 25, 45.1 saṃtatādyaiḥ krameṇātha jvaraiḥ pañcabhir apy aham /
BKŚS, 27, 19.1 tām atikramya pañcānyāḥ prakṛṣṭatararamyatāḥ /