Occurrences

Lalitavistara
Mahābhārata
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Vaikhānasadharmasūtra
Āyurvedadīpikā

Lalitavistara
LalVis, 6, 54.1 bodhisattvasya khalu punarmātuḥ kukṣigatasya kāyastathāvidho 'bhūt tadyathāpi nāma parvatamūrdhani rātrāvandhakāratamisrāyāṃ mahānagniskandho yojanādapi dṛśyate sma yāvat pañcabhyo yojanebhyo dṛśyate sma /
Mahābhārata
MBh, 1, 2, 237.2 pañcabhya iva bhūtebhyo lokasaṃvidhayas trayaḥ //
MBh, 5, 43, 21.2 indriyebhyaśca pañcabhyo manasaścaiva bhārata /
MBh, 14, 50, 13.2 bhūtebhyaścāpi pañcabhyo mukto gacchet prajāpatim //
Suśrutasaṃhitā
Su, Cik., 6, 17.1 ata ūrdhvaṃ bhallātakavidhānam upadekṣyāmaḥ bhallātakāni paripakvānyanupahatānyāhṛtya tata ekamādāya dvidhā tridhā caturdhā vā chedayitvā kaṣāyakalpena vipācya tasya kaṣāyasya śuktimanuṣṇāṃ ghṛtābhyaktatālujihvauṣṭhaḥ prātaḥ prātarupaseveta tato 'parāhṇe kṣīraṃ sarpirodana ityāhāra evamekaikaṃ vardhayedyāvat pañcati tataḥ pañca pañcābhivardhayedyāvat saptatiriti prāpya ca saptatimapakarṣayedbhūyaḥ pañca pañca yāvat pañceti pañcabhyastvekaikaṃ yāvadekam iti /
Sāṃkhyakārikā
SāṃKār, 1, 22.2 tasmād api ṣoḍaśakāt pañcabhyaḥ pañca bhūtāni //
SāṃKār, 1, 38.1 tanmātrāṇyaviśeṣās tebhyo bhūtāni pañca pañcabhyaḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 22.2, 1.14 kiṃca pañcabhyaḥ pañca bhūtāni /
SKBh zu SāṃKār, 22.2, 1.15 tasmāt ṣoḍaśakād gaṇāt pañcabhyas tanmātrebhyaḥ sakāśāt pañca vai mahābhūtānyutpadyante /
SKBh zu SāṃKār, 38.2, 1.4 tebhyaḥ pañcabhyaḥ tanmātrebhyaḥ pañca mahābhūtāni pṛthivyaptejovāyvākāśasaṃjñāni yānyutpadyante /
Vaikhānasadharmasūtra
VaikhDhS, 1, 11.7 bhrūmadhyagāḥ kṣetrajñaparamātmanor yoge sattvarūpāgnidvāreṇa bhrūmadhyaṃ nītvā pañcabhyo 'ṅguṣṭhādibhyaḥ sthānebhya ākarṣaṇaṃ punaḥ piṅgalādvāreṇa niṣkramaṇaṃ pralayāntaṃ kṣetrajñayogāntaṃ vā kurvanti /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 30.2, 11.0 vacanaṃ hi tanmātrāṇyaviśeṣās tebhyo bhūtāni pañca pañcabhyaḥ //