Occurrences

Maitrāyaṇīsaṃhitā
Aṣṭasāhasrikā
Mahābhārata

Maitrāyaṇīsaṃhitā
MS, 1, 4, 4, 12.0 pañcānāṃ tvā diśāṃ dhartrāya gṛhṇāmi //
MS, 1, 4, 9, 9.0 pañcānāṃ tvā diśāṃ dhartrāya gṛhṇāmītīmā eva pañca diśo 'grahīt //
Aṣṭasāhasrikā
ASāh, 3, 21.7 tatkasya hetoḥ prajñāpāramitā hi ānanda pūrvaṃgamā pañcānāṃ pāramitānām /
ASāh, 3, 21.12 tasmāttarhi ānanda sarvajñatāpariṇāmitakuśalamūlatvātprajñāpāramitā pañcānāṃ pāramitānāṃ pūrvaṃgamā nāyikā pariṇāyikā /
ASāh, 3, 21.21 tasmāttarhi ānanda prajñāpāramitaiva pañcānāṃ pāramitānāṃ pūrvaṃgamā nāyikā pariṇāyakā //
ASāh, 6, 12.10 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu caturārūpyasamāpattilābhināṃ sarvasattvānāṃ puṇyābhisaṃskāraḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve pañcānāmabhijñānāṃ lābhino bhaveyuḥ /
ASāh, 7, 2.3 api nu khalu punaḥ kauśika prajñāpāramitaiva pūrvaṃgamā pañcānāṃ pāramitānāṃ sarvajñatāmārgāvatārāya /
ASāh, 7, 2.8 tadā hyāsāṃ cakṣuḥpratilambho bhavati pañcānāṃ pāramitānāṃ sarvajñatāmārgāvatārāya sarvajñatānuprāptaye //
Mahābhārata
MBh, 1, 61, 98.1 siddhir dhṛtiśca ye devyau pañcānāṃ mātarau tu te /
MBh, 8, 30, 11.1 pañcānāṃ sindhuṣaṣṭhānāṃ nadīnāṃ ye 'ntar āśritāḥ /