Occurrences

Pāraskaragṛhyasūtra
Ṛgveda
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Aṣṭāṅganighaṇṭu
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Āyurvedadīpikā
Bhāvaprakāśa
Yogaratnākara

Pāraskaragṛhyasūtra
PārGS, 1, 16, 19.1 athāsya mātaram abhimantrayata iḍāsi maitrāvaruṇī vīre vīramajījanathāḥ /
Ṛgveda
ṚV, 7, 90, 1.1 pra vīrayā śucayo dadrire vām adhvaryubhir madhumantaḥ sutāsaḥ /
Carakasaṃhitā
Ca, Vim., 8, 139.1 tadyathā jīvakarṣabhakau jīvantī vīrā tāmalakī kākolī kṣīrakākolī mudgaparṇī māṣaparṇī śālaparṇī pṛśniparṇyasanaparṇī medā mahāmedā karkaṭaśṛṅgī śṛṅgāṭikā chinnaruhā chattrāticchatrā śrāvaṇī mahāśrāvaṇī sahadevā viśvadevā śuklā kṣīraśuklā balātibalā vidārī kṣīravidārī kṣudrasahā mahāsahā ṛṣyagandhāśvagandhā vṛścīraḥ punarnavā bṛhatī kaṇṭakārikorubūko moraṭaḥ śvadaṃṣṭrā saṃharṣā śatāvarī śatapuṣpā madhūkapuṣpī yaṣṭīmadhu madhūlikā mṛdvīkā kharjūraṃ parūṣakamātmaguptā puṣkarabījaṃ kaśerukaṃ rājakaśerukaṃ rājādanaṃ katakaṃ kāśmaryaṃ śītapākyodanapākī tālakharjūramastakamikṣurikṣuvālikā darbhaḥ kuśaḥ kāśaḥ śālir gundretkaṭakaḥ śaramūlaṃ rājakṣavakaḥ ṛṣyaproktā dvāradā bhāradvājī vanatrapuṣyabhīrupattrī haṃsapādī kākanāsikā kuliṅgākṣī kṣīravallī kapolavallī kapotavallī somavallī gopavallī madhuvallī ceti eṣāmevaṃvidhānāmanyeṣāṃ ca madhuravargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya payasārdhodakenābhyāsicya sādhayeddarvyā satatamavaghaṭṭayan tadupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu payasi cānupadagdhe sthālīmupahṛtya suparipūtaṃ payaḥ sukhoṣṇaṃ ghṛtatailavasāmajjalavaṇaphāṇitopahitaṃ bastiṃ vātavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe vidhivaddadyāt /
Ca, Cik., 5, 119.2 kalkaistāmalakīvīrājīvantīcandanotpalaiḥ //
Ca, Cik., 2, 1, 25.2 jīvantī jīvako medā vīrā carṣabhako balā //
Ca, Cik., 2, 1, 34.1 jīvakarṣabhakau vīrāṃ medām ṛddhiṃ śatāvarīm /
Mahābhārata
MBh, 3, 209, 9.1 bharadvājasya bhāryā tu vīrā vīraśca piṇḍadaḥ /
MBh, 6, 10, 21.1 pūrvābhirāmāṃ vīrāṃ ca bhīmām oghavatīṃ tathā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 170.2 abhīruvīrājīvantījīvakarṣabhakaiḥ smṛtam //
AHS, Cikitsitasthāna, 3, 94.2 jīvanīyo gaṇaḥ śuṇṭhī varī vīrā punarnavā //
AHS, Cikitsitasthāna, 5, 68.2 punarnavākṛṣṇagandhābalāvīrāvidāribhiḥ //
AHS, Cikitsitasthāna, 10, 44.1 kirātatiktendrayavavīrāmāgadhikotpalaiḥ /
AHS, Cikitsitasthāna, 13, 15.1 mustātāmalakīvīrājīvantīcandanotpalam /
AHS, Kalpasiddhisthāna, 1, 36.2 jīvakarṣabhakau vīrā kapikacchūḥ śatāvarī //
AHS, Kalpasiddhisthāna, 4, 13.2 jīvantimedarddhivarīvidārīvīrādvikākolikaserukābhiḥ //
AHS, Utt., 6, 33.1 vīrādvimedākākolīkapikacchūviṣāṇibhiḥ /
AHS, Utt., 6, 35.1 trāyamāṇā jayā vīrā corakaḥ kaṭurohiṇī /
AHS, Utt., 40, 14.2 vīrāṃ payasyāṃ jīvantīm ṛddhiṃ rāsnāṃ trikaṇṭakam //
AHS, Utt., 40, 17.2 vīrāṃ svaguptāṃ kākolyau yaṣṭīṃ phalgūni pippalīm //
Kūrmapurāṇa
KūPur, 1, 11, 192.2 vīrabhadrapriyā vīrā mahākālasamudbhavā //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 15.1 kākolī kavarī vīrā dhvāṅkṣolī kṣīraśuklikā /
AṣṭNigh, 1, 35.2 ambaṣṭhā sthāpanī vīrā bodhakī ca kucelikā //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 130.2 vayaḥsthā kṣīramadhurā vīrā kṣīraviṣāṇikā //
Garuḍapurāṇa
GarPur, 1, 42, 8.2 prakṛtiḥ pauruṣī vīrā caturthī cāparājitā //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 70.2 kākolī madhurā vīrā kāyasthā kṣīraśuklikā /
Rasaratnākara
RRĀ, Ras.kh., 4, 94.2 bhallātako'bhayā vīrā kākatuṇḍyāḥ phalaṃ vacā /
Rasārṇava
RArṇ, 5, 20.1 nāgajihvā nāgakarṇī vīrā vartulaparṇikā /
RArṇ, 15, 136.1 rambhā vīrā snuhīkṣīraṃ kañcukī yavaciñcikā /
Rājanighaṇṭu
RājNigh, Guḍ, 25.2 kṣīrā ca dhvāṅkṣikā vīrā śuklā dhīrā ca medurā //
RājNigh, Guḍ, 28.2 payasyā kṣīramadhurā vīrā kṣīraviṣāṇikā //
RājNigh, Parp., 48.1 kaṇṭakaprāvṛtā vīrā bhṛṅgeṣṭā vipulasravā /
RājNigh, Parp., 65.1 medhyā vīrā bhāratī ca varā ca parameṣṭhinī /
RājNigh, Parp., 92.3 jaṭā vīrā ca nāmnāṃ sā bhaved ekonaviṃśatiḥ //
RājNigh, Pipp., 134.1 vīrā prativiṣā cāndrī viṣā śvetavacā smṛtā /
RājNigh, Śat., 119.1 mahāśatāvarī vīrā tuṅginī bahupattrikā /
RājNigh, Pānīyādivarga, 140.2 parisṛtāmṛtā vīrā medhāvī madanī ca sā //
Ānandakanda
ĀK, 1, 24, 127.1 raṃbhā vīrā snuhīkṣīraṃ kañcukī yavaciñcikā /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 57.2, 4.1 vīrā jālaṃdharaṃ śākam //
ĀVDīp zu Ca, Cik., 2, 1, 33.1, 4.0 vīrā kṣīrakākolī //
Bhāvaprakāśa
BhPr, 6, 2, 135.2 kākolī vāyasolī ca vīrā kāyasthikā tathā //
Yogaratnākara
YRā, Dh., 237.1 rambhā vīrā snuhī caiva kṣīrakañcukireva ca /