Occurrences

Avadānaśataka
Mahābhārata
Divyāvadāna
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Kathāsaritsāgara
Agastīyaratnaparīkṣā
Bhāvaprakāśa

Avadānaśataka
AvŚat, 10, 5.7 yāvantaś ca kāśikośaleṣu janakāyāḥ prativasanti teṣāṃ dūtasaṃpreṣaṇaṃ kṛtam saptāhaṃ yūyaṃ sakalā yatheṣṭacāriṇaḥ sukhasparśaṃ viharata /
Mahābhārata
MBh, 2, 13, 26.2 dakṣiṇā ye ca pāñcālāḥ pūrvāḥ kuntiṣu kośalāḥ //
MBh, 6, 10, 38.2 matsyāḥ sukuṭyaḥ saubalyāḥ kuntalāḥ kāśikośalāḥ //
MBh, 8, 17, 3.1 mekalāḥ kośalā madrā daśārṇā niṣadhās tathā /
Divyāvadāna
Divyāv, 2, 496.1 naitadbhoktavyamāyuṣman kośalādhipatergṛhe /
Divyāv, 7, 1.0 atha bhagavān kośaleṣu janapadeṣu cārikāṃ carañ śrāvastīmanuprāptaḥ //
Divyāv, 7, 3.0 aśrauṣīdanāthapiṇḍado gṛhapatiḥ bhagavān kośaleṣu janapadeṣu cārikāṃ carañ śrāvastīmanuprāptaḥ //
Divyāv, 12, 76.1 tathāgataḥ kośaleṣu janapadeṣu cārikāṃ cariṣyati //
Divyāv, 12, 77.1 yo yuṣmākamutsahate tathāgatena sārdhaṃ kośaleṣu janapadeṣu cārikāṃ cartum sa cīvarakāṇi dhāvatu sīvyatu rañjayatu //
Divyāv, 12, 78.1 evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya bhikṣūṇāmārocayati bhagavānāyuṣmantaḥ kośaleṣu janapadeṣu cārikāṃ cariṣyati //
Divyāv, 12, 79.1 yo yuṣmākamutsahate tathāgatena sārdhaṃ kośaleṣu janapadeṣu cārikāṃ caritum sa cīvarāṇi dhāvatu sīvyatu rañjayatu iti //
Matsyapurāṇa
MPur, 114, 35.2 matsyāḥ kirātāḥ kulyāśca kuntalāḥ kāśikośalāḥ //
Viṣṇupurāṇa
ViPur, 4, 24, 64.1 kośalāndhrapuṇḍratāmraliptasamataṭapurīṃ ca devarakṣito rakṣitā //
Bhāgavatapurāṇa
BhāgPur, 10, 2, 3.2 śālvānvidarbhānniṣadhānvidehānkośalānapi //
Kathāsaritsāgara
KSS, 6, 1, 79.2 abhavad dharmadattākhyaḥ kośalādhipatir nṛpaḥ //
Agastīyaratnaparīkṣā
AgRPar, 1, 6.1 kośale ca kaliṅge ca magadhe ca himālaye /
Bhāvaprakāśa
BhPr, 6, 2, 138.1 ṛddhirvṛddhiśca kandau dvau bhavataḥ kośale 'cale /