Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Khādiragṛhyasūtra
Vaikhānasagṛhyasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Trikāṇḍaśeṣa
Vaikhānasadharmasūtra
Viṣṇusmṛti
Aṣṭāṅganighaṇṭu
Bhāratamañjarī
Devīkālottarāgama
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rājanighaṇṭu
Ānandakanda
Āyurvedadīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Rasaratnasamuccayabodhinī
Uḍḍāmareśvaratantra
Yogaratnākara

Atharvaveda (Paippalāda)
AVP, 1, 80, 3.1 jarāṃ mṛtyuṃ prepsatu jīva eṣa nāsya krimir īśāte nota jambhaḥ /
AVP, 5, 3, 5.2 krimīṇāṃ sarvā jātāni pauñjaṣṭa iva yavaṃ mṛṇa //
AVP, 5, 3, 7.2 krimīṇāṃ sarvā jātāni saṃ dahāgnir ivolapam //
AVP, 5, 3, 8.1 methiṣṭhā agnir aghalas tviṣīmān krimīṇāṃ jātāni pra dunotu sarvā /
AVP, 5, 15, 9.1 ye ca dṛṣṭā ye cādṛṣṭāḥ krimayaḥ kikṛśāś ca ye /
Atharvaveda (Śaunaka)
AVŚ, 2, 31, 1.1 indrasya yā mahī dṛṣat krimer viśvasya tarhaṇī /
AVŚ, 2, 31, 1.2 tayā pinaṣmi saṃ krimīn dṛṣadā khalvāṁ iva //
AVŚ, 2, 31, 2.2 algaṇḍūnt sarvān śalunān krimīn vacasā jambhayāmasi //
AVŚ, 2, 31, 3.2 śiṣṭān aśiṣṭān ni tirāmi vācā yathā krimīṇāṃ nakir ucchiṣātai //
AVŚ, 2, 31, 4.1 anvāntryaṃ śīrṣaṇyam atho pārṣṭeyaṃ krimīn /
AVŚ, 2, 31, 4.2 avaskavaṃ vyadhvaraṃ krimīn vacasā jambhayāmasi //
AVŚ, 2, 31, 5.1 ye krimayaḥ parvateṣu vaneṣv oṣadhīṣu paśuṣv apsv antaḥ /
AVŚ, 2, 31, 5.2 ye asmākaṃ tanvam āviviśuḥ sarvaṃ taddhanmi janima krimīṇām //
AVŚ, 2, 32, 1.1 udyann ādityaḥ krimīn hantu nimrocan hantu raśmibhiḥ /
AVŚ, 2, 32, 1.2 ye antaḥ krimayo gavi //
AVŚ, 2, 32, 2.1 viśvarūpaṃ caturakṣaṃ krimiṃ sāraṅgam arjunam /
AVŚ, 2, 32, 3.1 atrivad vaḥ krimayo hanmi kaṇvavaj jamadagnivat /
AVŚ, 2, 32, 3.2 agastyasya brahmaṇā saṃ pinaṣmy ahaṃ krimīn //
AVŚ, 2, 32, 4.1 hato rājā krimīṇām utaiṣāṃ sthapatir hataḥ /
AVŚ, 2, 32, 4.2 hato hatamātā krimir hatabhrātā hatasvasā //
AVŚ, 2, 32, 5.2 atho ye kṣullakā iva sarve te krimayo hatāḥ //
AVŚ, 5, 23, 1.2 otau ma indraś cāgniś ca krimiṃ jambhayatām iti //
AVŚ, 5, 23, 2.1 asyendra kumārasya krimīn dhanapate jahi /
AVŚ, 5, 23, 3.2 datāṃ yo madhyaṃ gacchati taṃ krimiṃ jambhayāmasi //
AVŚ, 5, 23, 5.1 ye krimayaḥ śitikakṣā ye kṛṣṇāḥ śitibāhavaḥ /
AVŚ, 5, 23, 5.2 ye ke ca viśvarūpās tān krimīn jambhayāmasi //
AVŚ, 5, 23, 6.2 dṛṣṭāṃś ca ghnann adṛṣṭāṃś ca sarvāṃś ca pramṛṇan krimīn //
AVŚ, 5, 23, 7.2 dṛṣṭaś ca hanyatāṃ krimir utādṛṣṭaś ca hanyatām //
AVŚ, 5, 23, 8.1 hato yevāṣaḥ krimīṇāṃ hato nadanimota /
AVŚ, 5, 23, 9.1 triśīrṣāṇaṃ trikakudaṃ krimiṃ sāraṅgam arjunam /
AVŚ, 5, 23, 10.1 atrivad vaḥ krimayo hanmi kaṇvavaj jamadagnivat /
AVŚ, 5, 23, 10.2 agastyasya brahmaṇā saṃ pinaṣmy ahaṃ krimīn //
AVŚ, 5, 23, 11.1 hato rājā krimīṇām utaiṣāṃ sthapatir hataḥ /
AVŚ, 5, 23, 11.2 hato hatamātā krimir hatabhrātā hatasvasā //
AVŚ, 5, 23, 12.2 atho ye kṣullakā iva sarve te krimayo hatāḥ //
AVŚ, 5, 23, 13.1 sarveṣāṃ ca krimīṇāṃ sarvāsāṃ ca krimīnām /
AVŚ, 5, 23, 13.1 sarveṣāṃ ca krimīṇāṃ sarvāsāṃ ca krimīnām /
AVŚ, 11, 9, 10.1 atho sarvaṃ śvāpadaṃ makṣikā tṛpyatu krimiḥ /
AVŚ, 12, 1, 46.2 krimir jinvat pṛthivi yadyad ejati prāvṛṣi tan naḥ sarpan mopasṛpad yac chivaṃ tena no mṛḍa //
Khādiragṛhyasūtra
KhādGS, 2, 2, 20.0 athāparaṃ nyagrodhaśuṅgām ubhayataḥphalām asrāmām akrimiparisṛptāṃ triḥsaptair yavaiḥ parikrīyotthāpayenmāṣairvā sarvatrauṣadhayaḥ sumanaso bhūtvā 'syāṃ vīryaṃ samādhatteyaṃ karma kariṣyatīti //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 7, 15.0 vayasāṃ ca krimīṇāṃ ca bhūmāvannaṃ vapāmyahamiti baliśeṣaṃ nirvapati //
Śatapathabrāhmaṇa
ŚBM, 5, 4, 1, 2.2 na vā eṣa strī na pumānyatkeśavaḥ puruṣo yadaha pumāṃstena na strī yad u keśavas teno na pumān naitad ayo na hiraṇyaṃ yallohāyasaṃ naite krimayo nākrimayo yaddandaśūkā atha yallohāyasam bhavati lohitā iva hi dandaśūkās tasmātkeśavasya puruṣasya //
ŚBM, 5, 4, 1, 2.2 na vā eṣa strī na pumānyatkeśavaḥ puruṣo yadaha pumāṃstena na strī yad u keśavas teno na pumān naitad ayo na hiraṇyaṃ yallohāyasaṃ naite krimayo nākrimayo yaddandaśūkā atha yallohāyasam bhavati lohitā iva hi dandaśūkās tasmātkeśavasya puruṣasya //
Arthaśāstra
ArthaŚ, 2, 18, 3.1 ūṣmopasnehakrimibhir upahanyamānam anyathā sthāpayet //
ArthaŚ, 4, 3, 27.1 tena śalabhapakṣikrimibhayapratīkārā vyākhyātāḥ //
Buddhacarita
BCar, 5, 5.1 halabhinnavikīrṇaśaṣpadarbhāṃ hatasūkṣmakrimikīṭajantukīrṇām /
Carakasaṃhitā
Ca, Sū., 1, 97.2 dīpanīyaṃ viṣaghnaṃ ca krimighnaṃ copadiśyate //
Ca, Sū., 1, 101.1 gavyaṃ samadhuraṃ kiṃciddoṣaghnaṃ krimikuṣṭhanut /
Ca, Sū., 1, 102.2 hāstikaṃ lavaṇaṃ mūtraṃ hitaṃ tu krimikuṣṭhinām //
Ca, Sū., 2, 6.2 krimivyādhāvapasmāre ghrāṇanāśe pramohake //
Ca, Sū., 2, 23.2 takrasiddhā yavāgūḥ syāt krimighnī sasuvarcikā //
Ca, Sū., 4, 8.1 pañcāśanmahākaṣāyā iti yaduktaṃ tadanuvyākhyāsyāmaḥ tadyathā jīvanīyo bṛṃhaṇīyo lekhanīyo bhedanīyaḥ saṃdhānīyo dīpanīya iti ṣaṭkaḥ kaṣāyavargaḥ balyo varṇyaḥ kaṇṭhyo hṛdya iti catuṣkaḥ kaṣāyavargaḥ tṛptighno 'rśoghnaḥ kuṣṭhaghnaḥ kaṇḍūghnaḥ krimighno viṣaghna iti ṣaṭkaḥ kaṣāyavargaḥ stanyajananaḥ stanyaśodhanaḥ śukrajananaḥ śukraśodhana iti catuṣkaḥ kaṣāyavargaḥ snehopagaḥ svedopago vamanopago virecanopaga āsthāpanopago 'nuvāsanopagaḥ śirovirecanopaga iti saptakaḥ kaṣāyavargaḥ chardinigrahaṇastṛṣṇānigrahaṇo hikkānigrahaṇa iti trikaḥ kaṣāyavargaḥ purīṣasaṃgrahaṇīyaḥ purīṣavirajanīyo mūtrasaṃgrahaṇīyo mūtravirajanīyo mūtravirecanīya iti pañcakaḥ kaṣāyavargaḥ kāsaharaḥ śvāsaharaḥ śothaharo jvaraharaḥ śramahara iti pañcakaḥ kaṣāyavargaḥ dāhapraśamanaḥ śītapraśamana udardapraśamano 'ṅgamardapraśamanaḥ śūlapraśamana iti pañcakaḥ kaṣāyavargaḥ śoṇitasthāpano vedanāsthāpanaḥ saṃjñāsthāpanaḥ prajāsthāpano vayaḥsthāpana iti pañcakaḥ kaṣāyavargaḥ iti pañcāśanmahākaṣāyā mahatāṃ ca kaṣāyāṇāṃ lakṣaṇodāharaṇārthaṃ vyākhyātā bhavanti /
Ca, Sū., 4, 11.1 nāgaracavyacitrakaviḍaṅgamūrvāguḍūcīvacāmustapippalīpaṭolānīti daśemāni tṛptighnāni bhavanti kuṭajabilvacitrakanāgarātiviṣābhayādhanvayāsakadāruharidrāvacācavyānīti daśemānyarśoghnāni bhavanti khadirābhayāmalakaharidrāruṣkarasaptaparṇāragvadhakaravīraviḍaṅgajātīpravālā iti daśemāni kuṣṭhaghnāni bhavanti candananaladakṛtamālanaktamālanimbakuṭajasarṣapamadhukadāruharidrāmustānīti daśemāni kaṇḍūghnāni bhavanti akṣīvamaricagaṇḍīrakebukaviḍaṅganirguṇḍīkiṇihīśvadaṃṣṭrāvṛṣaparṇikākhuparṇikā iti daśemāni krimighnāni bhavanti haridrāmañjiṣṭhāsuvahāsūkṣmailāpālindīcandanakatakaśirīṣasindhuvāraśleṣmātakā iti daśemāni viṣaghnāni bhavanti iti ṣaṭkaḥ kaṣāyavargaḥ //
Ca, Sū., 5, 29.2 hanumanyāgrahaḥ kaṇḍūḥ krimayaḥ pāṇḍutā mukhe //
Ca, Sū., 17, 14.2 vividhāścāpare rogā vātādikrimisaṃbhavāḥ //
Ca, Sū., 17, 28.1 tataḥ śirasi saṃkledāt krimayaḥ pāpakarmaṇaḥ /
Ca, Sū., 17, 29.2 krimirogāturaṃ vidyāt krimīṇāṃ darśanena ca //
Ca, Sū., 17, 29.2 krimirogāturaṃ vidyāt krimīṇāṃ darśanena ca //
Ca, Sū., 17, 38.1 saṃkledāt krimayaścāsya bhavantyupahatātmanaḥ /
Ca, Sū., 17, 40.1 hṛdrogaṃ krimijaṃ tvetairliṅgairbuddhvā sudāruṇam /
Ca, Sū., 18, 4.1 tatrāgantavaś chedanabhedanakṣaṇanabhañjanapicchanotpeṣaṇaprahāravadhabandhanaveṣṭanavyadhanapīḍanādibhir vā bhallātakapuṣpaphalarasātmaguptāśūkakrimiśūkāhitapatralatāgulmasaṃsparśanair vā svedanaparisarpaṇāvamūtraṇairvā viṣiṇāṃ saviṣaprāṇidaṃṣṭrādantaviṣāṇanakhanipātair vā sāgaraviṣavātahimadahanasaṃsparśanairvā śothāḥ samupajāyante //
Ca, Sū., 19, 3.1 iha khalvaṣṭāvudarāṇi aṣṭau mūtrāghātaḥ aṣṭau kṣīradoṣāḥ aṣṭau retodoṣāḥ sapta kuṣṭhāni sapta piḍakāḥ sapta visarpāḥ ṣaḍatīsārāḥ ṣaḍudāvartāḥ pañca gulmāḥ pañca plīhadoṣāḥ pañca kāsāḥ pañca śvāsāḥ pañca hikkāḥ pañca tṛṣṇāḥ pañca chardayaḥ pañca bhaktasyānaśanasthānāni pañca śirorogāḥ pañca hṛdrogāḥ pañca pāṇḍurogāḥ pañconmādāḥ catvāro 'pasmārāḥ catvāro 'kṣirogāḥ catvāraḥ karṇarogāḥ catvāraḥ pratiśyāyāḥ catvāro mukharogāḥ catvāro grahaṇīdoṣāḥ catvāro madāḥ catvāro mūrcchāyāḥ catvāraḥ śoṣāḥ catvāri klaibyāni trayaḥ śophāḥ trīṇi kilāsāni trividhaṃ lohitapittaṃ dvau jvarau dvau vraṇau dvāvāyāmau dve gṛdhrasyau dve kāmale dvividham āmaṃ dvividhaṃ vātaraktaṃ dvividhānyarśāṃsi eka ūrustambhaḥ ekaḥ saṃnyāsaḥ eko mahāgadaḥ viṃśatiḥ krimijātayaḥ viṃśatiḥ pramehāḥ viṃśatiryonivyāpadaḥ ityaṣṭacatvāriṃśadrogādhikaraṇānyasmin saṃgrahe samuddiṣṭāni //
Ca, Sū., 19, 4.5 pañca gulmā iti vātapittakaphasannipātaśoṇitajāḥ pañca plīhadoṣā iti gulmairvyākhyātāḥ pañca kāsā iti vātapittakaphakṣatakṣayajāḥ pañca śvāsā iti mahordhvacchinnatamakakṣudrāḥ pañca hikkā iti mahatī gambhīrā vyapetā kṣudrānnajā ca pañca tṛṣṇā iti vātapittāmakṣayopasargātmikāḥ pañca chardaya iti dviṣṭārthasaṃyogajā vātapittakaphasannipātodrekotthāśca pañca bhaktasyānaśanasthānānīti vātapittakaphasannipātadveṣāḥ pañca śirorogā iti pūrvoddeśamabhisamasya vātapittakaphasannipātakrimijāḥ pañca hṛdrogā iti śirorogairvyākhyātāḥ pañca pāṇḍurogā iti vātapittakaphasannipātamṛdbhakṣaṇajāḥ pañconmādā iti vātapittakaphasannipātāgantunimittāḥ /
Ca, Sū., 23, 24.1 krimayo grahaṇīdoṣāḥ śvaitryaṃ sthaulyamatīva ca /
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 26, 43.4 sa evaṃguṇo'pyeka evātyartham upayujyamānaḥ pittaṃ kopayati raktaṃ vardhayati tarṣayati mūrchayati tāpayati dārayati kuṣṇāti māṃsāni pragālayati kuṣṭhāni viṣaṃ vardhayati śophān sphoṭayati dantāṃścyāvayati puṃstvamupahanti indriyāṇyuparuṇaddhi valipalitakhālityamāpādayati api ca lohitapittāmlapittavīsarpavātaraktavicarcikendraluptaprabhṛtīn vikārān upajanayati kaṭuko raso vaktraṃ śodhayati agniṃ dīpayati bhuktaṃ śoṣayati ghrāṇamāsrāvayati cakṣurvirecayati sphuṭīkarotīndriyāṇi alasakaśvayathūpacayodardābhiṣyandasnehasvedakledamalān upahanti rocayatyaśanaṃ kaṇḍūrvināśayati vraṇān avasādayati krimīn hinasti māṃsaṃ vilikhati śoṇitasaṃghātaṃ bhinatti bandhāṃśchinatti mārgān vivṛṇoti śleṣmāṇaṃ śamayati laghuruṣṇo rūkṣaśca /
Ca, Sū., 26, 43.5 sa evaṃguṇo'pyeka evātyartham upayujyamāno vipākaprabhāvāt puṃstvamupahanti rasavīryaprabhāvānmohayanti glāpayati sādayati karśayati mūrchayati namayati tamayati bhramayati kaṇṭhaṃ paridahati śarīratāpamupajanayati balaṃ kṣiṇoti tṛṣṇāṃ janayati api ca vāyvagniguṇabāhulyād bhramadavathukampatodabhedaiś caraṇabhujapārśvapṛṣṭhaprabhṛtiṣu mārutajān vikārān upajanayati tikto rasaḥ svayamarociṣṇur apyarocakaghno viṣaghnaḥ krimighno mūrchādāhakaṇḍūkuṣṭhatṛṣṇāpraśamanas tvaṅmāṃsayoḥ sthirīkaraṇo jvaraghno dīpanaḥ pācanaḥ stanyaśodhano lekhanaḥ kledamedovasāmajjalasīkāpūyasvedamūtrapurīṣapittaśleṣmopaśoṣaṇo rūkṣaḥ śīto laghuśca /
Ca, Sū., 27, 20.2 medaḥkrimiviṣaghnaśca balyo veṇuyavo mataḥ //
Ca, Sū., 27, 167.2 jambīraḥ kaphavātaghnaḥ krimighno bhaktapācanaḥ //
Ca, Sū., 27, 176.1 krimikuṣṭhakilāsaghno vātaghno gulmanāśanaḥ /
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Nid., 5, 10.1 sādhyānāmapi hyupekṣyamāṇānāṃ tvaṅmāṃsaśoṇitalasīkākothakledasaṃsvedajāḥ krimayo 'bhimūrchanti te bhakṣayantastvagādīn doṣāḥ punardūṣayanta imānupadravān pṛthak pṛthag utpādayanti tatra vātaḥ śyāvāruṇavarṇaṃ paruṣatāmapi ca raukṣyaśūlaśoṣatodavepathuharṣasaṅkocāyāsastambhasuptibhedabhaṅgān pittaṃ dāhasvedakledakothasrāvapākarāgān śleṣmā tvasya śvaityaśaityakaṇḍūsthairyagauravotsedhopasnehopalepān krimayastu tvagādīṃścaturaḥ sirāḥ snāyūścāsthīnyapi taruṇānyādadate //
Ca, Nid., 5, 10.1 sādhyānāmapi hyupekṣyamāṇānāṃ tvaṅmāṃsaśoṇitalasīkākothakledasaṃsvedajāḥ krimayo 'bhimūrchanti te bhakṣayantastvagādīn doṣāḥ punardūṣayanta imānupadravān pṛthak pṛthag utpādayanti tatra vātaḥ śyāvāruṇavarṇaṃ paruṣatāmapi ca raukṣyaśūlaśoṣatodavepathuharṣasaṅkocāyāsastambhasuptibhedabhaṅgān pittaṃ dāhasvedakledakothasrāvapākarāgān śleṣmā tvasya śvaityaśaityakaṇḍūsthairyagauravotsedhopasnehopalepān krimayastu tvagādīṃścaturaḥ sirāḥ snāyūścāsthīnyapi taruṇānyādadate //
Ca, Vim., 7, 8.1 iti vyādhitarūpādhikāre vyādhitarūpasaṃkhyāgrasaṃbhavaṃ vyādhitarūpahetuvipratipattau kāraṇaṃ sāpavādaṃ saṃpratipattikāraṇaṃ cānapavādaṃ niśamya bhagavantamātreyamagniveśo 'taḥ paraṃ sarvakrimīṇāṃ purīṣasaṃśrayāṇāṃ samutthānasthānasaṃsthānavarṇanāmaprabhāvacikitsitaviśeṣān papracchopasaṃgṛhya pādau //
Ca, Vim., 7, 9.1 athāsmai provāca bhagavānātreyaḥiha khalvagniveśa viṃśatividhāḥ krimayaḥ pūrvamuddiṣṭā nānāvidhena pravibhāgenānyatra sahajebhyaḥ te punaḥ prakṛtibhirvibhajyamānāścaturvidhā bhavanti tadyathāpurīṣajāḥ śleṣmajāḥ śoṇitajā malajāśceti //
Ca, Vim., 7, 12.1 śleṣmajāḥ kṣīraguḍatilamatsyānūpamāṃsapiṣṭānnaparamānnakusumbhasnehājīrṇapūtiklinnasaṃkīrṇaviruddhāsātmyabhojanasamutthānāḥ teṣāmāmāśayaḥ sthānaṃ te pravardhamānāstūrdhvamadho vā visarpantyubhayato vā saṃsthānavarṇaviśeṣāstu śvetāḥ pṛthubradhnasaṃsthānāḥ kecit kecidvṛttapariṇāhā gaṇḍūpadākṛtayaḥ śvetāstāmrāvabhāsāśca kecidaṇavo dīrghāstantvākṛtayaḥ śvetāḥ teṣāṃ trividhānāṃ śleṣmanimittānāṃ krimīṇāṃ nāmāni antrādāḥ udarādāḥ hṛdayacarāḥ curavaḥ darbhapuṣpāḥ saugandhikāḥ mahāgudāśceti prabhāvo hṛllāsaḥ āsyasaṃsravaṇam arocakāvipākau jvaraḥ mūrcchā jṛmbhā kṣavathuḥ ānāhaḥ aṅgamardaḥ chardiḥ kārśyaṃ pāruṣyaṃ ceti //
Ca, Vim., 7, 13.1 purīṣajāstulyasamutthānāḥ śleṣmajaiḥ teṣāṃ sthānaṃ pakvāśayaḥ te pravardhamānāstvadho visarpanti yasya punarāmāśayābhimukhāḥ syuryadantaraṃ tadantaraṃ tasyodgāraniḥśvāsāḥ purīṣagandhinaḥ syuḥ saṃsthānavarṇaviśeṣāstu sūkṣmavṛttaparīṇāhāḥ śvetā dīrghā ūrṇāṃśusaṃkāśāḥ kecit kecit punaḥ sthūlavṛttaparīṇāhāḥ śyāvanīlaharitapītāḥ teṣāṃ nāmāni kakerukāḥ makerukāḥ lelihāḥ saśūlakāḥ sausurādāśceti prabhāvaḥ purīṣabhedaḥ kārśyaṃ pāruṣyaṃ lomaharṣābhinirvartanaṃ ca ta eva cāsya gudamukhaṃ paritudantaḥ kaṇḍūṃ copajanayanto gudamukhaṃ paryāsate ta eva jātaharṣā gudaniṣkramaṇamativelaṃ kurvanti ityeṣa śleṣmajānāṃ purīṣajānāṃ ca krimīṇāṃ samutthānādiviśeṣaḥ //
Ca, Vim., 7, 14.2 tatra sarvakrimīṇāmapakarṣaṇamevāditaḥ kāryaṃ tataḥ prakṛtivighātaḥ anantaraṃ nidānoktānāṃ bhāvānāmanupasevanamiti //
Ca, Vim., 7, 15.1 tatrāpakarṣaṇaṃhastenābhigṛhya vimṛśyopakaraṇavatāpanayanamanupakaraṇena vā sthānagatānāṃ tu krimīṇāṃ bheṣajenāpakarṣaṇaṃ nyāyataḥ taccaturvidhaṃ tadyathā śirovirecanaṃ vamanaṃ virecanam āsthāpanaṃ ca ityapakarṣaṇavidhiḥ /
Ca, Vim., 7, 16.1 athainaṃ krimikoṣṭhamāturamagre ṣaḍrātraṃ saptarātraṃ vā snehasvedābhyāmupapādya śvobhūte enaṃ saṃśodhanaṃ pāyayitāsmīti kṣīraguḍadadhitilamatsyānūpamāṃsapiṣṭānnaparamānnakusumbhasnehasamprayuktair bhojyaiḥ sāyaṃ prātaścopapādayet samudīraṇārthaṃ krimīṇāṃ koṣṭhābhisaraṇārthaṃ ca bhiṣak /
Ca, Vim., 7, 16.1 athainaṃ krimikoṣṭhamāturamagre ṣaḍrātraṃ saptarātraṃ vā snehasvedābhyāmupapādya śvobhūte enaṃ saṃśodhanaṃ pāyayitāsmīti kṣīraguḍadadhitilamatsyānūpamāṃsapiṣṭānnaparamānnakusumbhasnehasamprayuktair bhojyaiḥ sāyaṃ prātaścopapādayet samudīraṇārthaṃ krimīṇāṃ koṣṭhābhisaraṇārthaṃ ca bhiṣak /
Ca, Vim., 7, 20.1 yadi punarasyātipravṛddhāñchīrṣādān krimīn manyeta śirasyaivābhisarpataḥ kadācit tataḥ snehasvedābhyāmasya śira upapādya virecayedapāmārgataṇḍulādinā śirovirecanena //
Ca, Vim., 7, 21.1 yastvabhyavahāryavidhiḥ prakṛtivighātāyoktaḥ krimīṇāmatha tamanuvyākhyāsyāmaḥ mūlakaparṇīṃ samūlāgrapratānāmāhṛtya khaṇḍaśaśchedayitvolūkhale kṣodayitvā pāṇibhyāṃ pīḍayitvā rasaṃ gṛhṇīyāt tena rasena lohitaśālitaṇḍulapiṣṭaṃ samāloḍya pūpalikāṃ kṛtvā vidhūmeṣvaṅgāreṣūpakuḍya viḍaṅgatailalavaṇopahitāṃ krimikoṣṭhāya bhakṣayituṃ prayacchet anantaraṃ cāmlakāñjikamudaśvidvā pippalyādipañcavargasaṃsṛṣṭaṃ salavaṇam anupāyayet /
Ca, Vim., 7, 21.1 yastvabhyavahāryavidhiḥ prakṛtivighātāyoktaḥ krimīṇāmatha tamanuvyākhyāsyāmaḥ mūlakaparṇīṃ samūlāgrapratānāmāhṛtya khaṇḍaśaśchedayitvolūkhale kṣodayitvā pāṇibhyāṃ pīḍayitvā rasaṃ gṛhṇīyāt tena rasena lohitaśālitaṇḍulapiṣṭaṃ samāloḍya pūpalikāṃ kṛtvā vidhūmeṣvaṅgāreṣūpakuḍya viḍaṅgatailalavaṇopahitāṃ krimikoṣṭhāya bhakṣayituṃ prayacchet anantaraṃ cāmlakāñjikamudaśvidvā pippalyādipañcavargasaṃsṛṣṭaṃ salavaṇam anupāyayet /
Ca, Vim., 7, 22.2 teṣāṃ tu khalu cūrṇānāṃ pāṇitalaṃ yāvadvā sādhu manyeta tat kṣaudreṇa saṃsṛjya krimikoṣṭhine leḍhuṃ prayacchet //
Ca, Vim., 7, 27.1 evaṃ dvayānāṃ śleṣmapurīṣasaṃbhavānāṃ krimīṇāṃ samutthānasaṃsthānavarṇanāmaprabhāvacikitsitaviśeṣā vyākhyātāḥ sāmānyataḥ /
Ca, Vim., 7, 27.2 viśeṣatastu svalpamātram āsthāpanānuvāsanānulomaharaṇabhūyiṣṭhaṃ teṣvevauṣadheṣu purīṣajānāṃ krimīṇāṃ cikitsitaṃ kartavyaṃ mātrādhikaṃ punaḥ śirovirecanavamanopaśamanabhūyiṣṭhaṃ teṣvevauṣadheṣu śleṣmajānāṃ krimīṇāṃ cikitsitaṃ kāryam ityeṣa krimighno bheṣajavidhiranuvyākhyāto bhavati /
Ca, Vim., 7, 27.2 viśeṣatastu svalpamātram āsthāpanānuvāsanānulomaharaṇabhūyiṣṭhaṃ teṣvevauṣadheṣu purīṣajānāṃ krimīṇāṃ cikitsitaṃ kartavyaṃ mātrādhikaṃ punaḥ śirovirecanavamanopaśamanabhūyiṣṭhaṃ teṣvevauṣadheṣu śleṣmajānāṃ krimīṇāṃ cikitsitaṃ kāryam ityeṣa krimighno bheṣajavidhiranuvyākhyāto bhavati /
Ca, Vim., 7, 27.2 viśeṣatastu svalpamātram āsthāpanānuvāsanānulomaharaṇabhūyiṣṭhaṃ teṣvevauṣadheṣu purīṣajānāṃ krimīṇāṃ cikitsitaṃ kartavyaṃ mātrādhikaṃ punaḥ śirovirecanavamanopaśamanabhūyiṣṭhaṃ teṣvevauṣadheṣu śleṣmajānāṃ krimīṇāṃ cikitsitaṃ kāryam ityeṣa krimighno bheṣajavidhiranuvyākhyāto bhavati /
Ca, Vim., 7, 27.4 yathoddeśamevamidaṃ krimikoṣṭhacikitsitaṃ yathāvadanuvyākhyātaṃ bhavati //
Ca, Vim., 7, 28.2 apakarṣaṇamevādau krimīṇāṃ bheṣajaṃ smṛtam /
Ca, Vim., 7, 29.2 vidhirdṛṣṭastridhā yo 'yaṃ krimīnuddiśya kīrtitaḥ //
Ca, Vim., 7, 31.3 viṃśatiḥ krimayasteṣāṃ hetvādiḥ saptako gaṇaḥ //
Ca, Cik., 1, 33.1 kaphaprasekaṃ vaisvaryaṃ vaivarṇyaṃ kāmalāṃ krimīn /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 9.2 śukrārtavasthair janmādau viṣeṇeva viṣakrimeḥ //
AHS, Sū., 15, 20.1 asanādir vijayate śvitrakuṣṭhakaphakrimīn /
AHS, Nidānasthāna, 14, 17.1 anyonyasaktam utsannaṃ bahukaṇḍūsrutikrimi /
AHS, Nidānasthāna, 14, 19.2 ṛkṣajihvākṛti proktam ṛkṣajihvaṃ bahukrimi //
Suśrutasaṃhitā
Su, Sū., 23, 8.1 avapāṭikāniruddhaprakaśasaṃniruddhagudajaṭharagranthikṣatakrimayaḥ pratiśyāyajāḥ koṣṭhajāś ca tvagdoṣiṇāṃ pramehiṇāṃ vā ye parikṣateṣu dṛśyante śarkarā sikatāmeho vātakuṇḍalikāṣṭhīlā dantaśarkaropakuśaḥ kaṇṭhaśālūkaṃ niṣkoṣaṇadūṣitāś ca dantaveṣṭā visarpāsthikṣatoraḥkṣatavraṇagranthiprabhṛtayaś ca yāpyāḥ //
Su, Sū., 33, 11.1 vātamūtrapurīṣāṇi krimayaḥ śukram eva ca /
Su, Sū., 38, 63.1 gaṇastrapvādirityeṣa garakrimiharaḥ paraḥ /
Su, Sū., 38, 65.2 kuṣṭhakrimiharaś caiva duṣṭavraṇaviśodhanaḥ //
Su, Sū., 45, 100.1 auṣṭraṃ kaṭu ghṛtaṃ pāke śophakrimiviṣāpaham /
Su, Sū., 45, 104.2 hanti kāreṇavaṃ sarpiḥ kaphakuṣṭhaviṣakrimīn //
Su, Sū., 45, 112.1 tailaṃ tvāgneyam uṣṇaṃ tīkṣṇaṃ madhuraṃ madhuravipākaṃ bṛṃhaṇaṃ prīṇanaṃ vyavāyi sūkṣmaṃ viśadaṃ guru saraṃ vikāsi vṛṣyaṃ tvakprasādanaṃ śodhanaṃ medhāmārdavamāṃsasthairyavarṇabalakaraṃ cakṣuṣyaṃ baddhamūtraṃ lekhanaṃ tiktakaṣāyānurasaṃ pācanam anilabalāsakṣayakaraṃ krimighnam aśitapittajananaṃ yoniśiraḥkarṇaśūlapraśamanaṃ garbhāśayaśodhanaṃ ca tathā chinnabhinnaviddhotpiṣṭacyutamathitakṣatapiccitabhagnasphuṭitakṣārāgnidagdhaviśliṣṭadāritābhihatadurbhagnamṛgavyālavidaṣṭaprabhṛtiṣu ca pariṣekābhyaṅgāvagāhādiṣu tilatailaṃ praśasyate //
Su, Sū., 45, 210.2 vaisvaryaṃ jaraṇaṃ śleṣmapāṇḍukrimiharaṃ laghu //
Su, Sū., 45, 228.1 śophakuṣṭhodaronmādamārutakrimināśanam /
Su, Sū., 46, 149.2 tvak tiktā durjarā tasya vātakrimikaphāpahā //
Su, Sū., 46, 200.1 bhedanaṃ laghu rūkṣoṣṇaṃ vaisvaryaṃ krimināśanam /
Su, Sū., 46, 312.1 bālaṃ hyanārtavaṃ jīrṇaṃ vyādhitaṃ krimibhakṣitam /
Su, Sū., 46, 320.1 kaphavātakrimiharaṃ lekhanaṃ pittakopanam /
Su, Sū., 46, 329.1 kaṭu krimighnaṃ lavaṇaṃ trapu sīsaṃ vilekhanam /
Su, Nid., 4, 9.1 mūḍhena māṃsalubdhena yadasthiśalyamannena sahābhyavahṛtaṃ yadāvagāḍhapurīṣonmiśram apānenādhaḥpreritam asamyagāgataṃ gudam apakṣiṇoti tadā kṣatanimittaḥ kotha upajāyate tasmiṃś ca kṣate pūyarudhirāvakīrṇamāṃsakothe bhūmāv iva jalapraklinnāyāṃ krimayaḥ saṃjāyante te bhakṣayanto gudamanekadhā pārśvato dārayanti tasya tair mārgaiḥ kṛmikṛtair vātamūtrapurīṣaretāṃsyabhiniḥsaranti taṃ bhagandaramunmārgiṇamityācakṣate //
Su, Nid., 5, 6.1 sarvāṇi kuṣṭhāni savātāni sapittāni saśleṣmāṇi sakrimīṇi ca bhavanti utsannatastu doṣagrahaṇamabhibhavāt //
Su, Nid., 5, 8.2 pittena pakvodumbaraphalākṛtivarṇānyaudumbarāṇi ṛṣyajihvāprakāśāni kharāṇi ṛṣyajihvāni kṛṣṇakapālikāprakāśāni kapālakuṣṭhāni kākaṇantikāphalasadṛśānyatīva raktakṛṣṇāni kākaṇakāni teṣāṃ caturṇāmapyoṣacoṣaparidāhadhūmāyanāni kṣiprotthānaprapākabheditvāni krimijanma ca sāmānyāni liṅgāni /
Su, Nid., 5, 25.1 daurgandhyam upadehaśca pūyo 'tha krimayastathā /
Su, Nid., 5, 26.1 nāsābhaṅgo 'kṣirāgaśca kṣate ca krimisaṃbhavaḥ /
Su, Cik., 38, 66.2 āmāṭopāpacīśleṣmagulmakrimivikāriṇām //
Su, Utt., 1, 35.1 krimigranthipariklinnavartmaśuklārmapiṣṭakāḥ /
Su, Utt., 2, 9.1 krimigranthirvartmanaḥ pakṣmaṇaś ca kaṇḍūṃ kuryuḥ krimayaḥ sandhijātāḥ /
Su, Utt., 25, 3.2 sannipātena raktena kṣayeṇa krimibhistathā //
Su, Utt., 43, 22.1 hṛdayasthāḥ patantyevamadhastāt krimayo nṛṇām /
Trikāṇḍaśeṣa
TriKŚ, 2, 18.1 krimiśailastu valmīkaḥ śakramūrdhātha saṃcaraḥ /
Vaikhānasadharmasūtra
VaikhDhS, 2, 15.0 tilasaktudadhilājaṃ ca rātrāv abhakṣyam annaṃ paryuṣitam ājyena dadhnā vā yuktaṃ bhojyaṃ krimikeśakīṭayutaṃ gavāghrātaṃ pakṣijagdhaṃ ca bhasmādbhiḥ prokṣitaṃ śuddhaṃ śvakākādyupahate bahvanne tasmin puruṣāśamanamātraṃ tatraivoddhṛtya vyapohya pavamānaḥ suvarjana iti bhasmajalaiḥ prokṣya darbholkayā sparśayitvā gṛhṇīyāt prasūte 'ntardaśāhe gokṣīraṃ sadaikaśaphoṣṭrastrīṇāṃ payaś ca palāṇḍukavakalaśunagṛñjanaviḍjam anuktaṃ matsyamāṃsaṃ ca varjanīyaṃ yajñaśiṣṭaṃ māṃsaṃ bhakṣaṇīyam udakyāspṛṣṭaṃ śūdrānulomaiḥ spṛṣṭaṃ teṣām annaṃ ca varjayet svadharmānuvartināṃ śūdrānulomānām āmaṃ kṣudhitasya saṃgrāhyaṃ sarveṣāṃ pratilomāntarālavrātyānām āmaṃ pakvaṃ ca kṣudhito 'pi yatnān na gṛhṇīyāt taiḥ spṛṣṭisammiśraṃ parapakvaṃ ca saṃtyajati nityaṃ śrutismṛtyuditaṃ karma kurvan manovākkāyakarmabhiḥ śanair dharmaṃ samācarati //
Viṣṇusmṛti
ViSmṛ, 41, 2.1 krimikīṭānāṃ ca //
ViSmṛ, 43, 40.2 krimibhir bhakṣyamāṇāś ca vahnituṇḍaiḥ sudāruṇaiḥ //
ViSmṛ, 44, 3.1 mahāpātakināṃ ca krimiyonayaḥ //
ViSmṛ, 44, 11.1 abhojyānnābhakṣyāśī krimiḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 80.1 asanādir vijayate śvitrakuṣṭhakaphakrimīn /
Bhāratamañjarī
BhāMañj, 12, 58.2 saṃskāraḥ kriyate vipraiḥ krimīnutsārya mūrchitān //
BhāMañj, 13, 1670.1 amedhyāvartakalile jāyate kutsitaḥ krimī /
BhāMañj, 13, 1672.2 śūdro vipravadhūṃ gatvā krimirākhuśca jāyate //
Devīkālottarāgama
DevīĀgama, 1, 24.2 saṃsārī sa bhavelloke bījakośakrimiryathā //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 125.2 gulmodaravibandhādhmānaśleṣmakrimivināśanaḥ //
Garuḍapurāṇa
GarPur, 1, 164, 19.1 ṛṣyajihvākṛtiproktaṃ ṛṣyajihvaṃ bahukrimi /
GarPur, 1, 164, 35.1 kṣate ca krimibhiḥ śukre svadārāpatyabādhanam /
GarPur, 1, 165, 1.2 krimayaśca dvidhā proktā bāhyābhyantarabhedataḥ /
GarPur, 1, 165, 13.1 te pañcanāmnā krimayaḥ kakerukamakerukāḥ /
GarPur, 1, 169, 12.1 sabilvāḥ kaphapittaghnāḥ krimighnā laghudīpakāḥ /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 101.1 kampillaḥ kaphapittāsrakrimigulmodaravraṇān /
MPālNigh, 2, 28.0 netrāmayakrimichardisidhmabastirujo jayet /
MPālNigh, 2, 32.2 vātaśleṣmodarānāhaśūlakrimīñjayet //
MPālNigh, 4, 11.2 raṅgaṃ laghu saraṃ rūkṣamuṣṇaṃ mehakaphakrimīn /
MPālNigh, 4, 16.1 śophakuṣṭhapramehārśogarapāṇḍukrimīñjayet /
MPālNigh, 4, 31.2 kaphakrimiharaṃ tadvadanyaccakṣuṣyamuttamam //
MPālNigh, 4, 43.3 hanti śvāsakṣayonmādaraktaśophakaphakrimīn //
Rasaratnākara
RRĀ, R.kh., 4, 52.1 pāradaṃ krimikuṣṭhaghnaṃ balyamāyuṣyadṛṣṭidam /
RRĀ, R.kh., 6, 1.2 ahataṃ chedayeddehaṃ mandāgnikrimidāyakam //
RRĀ, R.kh., 8, 100.2 satiktalavaṇaṃ vaṅgaṃ pāṇḍughnaṃ krimimehajit //
Rasendracintāmaṇi
RCint, 7, 102.0 lekhanaṃ bhedi ca jñeyaṃ tutthaṃ kaṇḍukrimipraṇut //
RCint, 7, 108.1 mākṣikaṃ tiktamadhuraṃ mohārśaḥkrimikuṣṭhanut /
Rasendracūḍāmaṇi
RCūM, 11, 5.2 āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā krimiharaḥ sattvātmakaḥ sūtajit //
RCūM, 14, 133.2 medaḥśleṣmāmayaghnaṃ ca krimighnaṃ mehanāśanam //
RCūM, 14, 164.2 krimikuṣṭhaharā yogāt soṣṇavīryā ca śītalā //
RCūM, 14, 176.2 krimikoṭiharaṃ vātapittaghnaṃ bhājane hitam //
RCūM, 14, 180.2 rucyaṃ tvacyaṃ krimighnaṃ ca netryaṃ malaviśodhanam //
Rasendrasārasaṃgraha
RSS, 1, 125.2 āmonmanthanaśodhano viṣaharaḥ sūtācca vīryapradaḥ gaurīpuṣpabhavas tathā krimiharaḥ svarṇādhikaṃ vīryyakṛt //
RSS, 1, 146.2 ahataṃ chedayedgātraṃ mandāgnikrimivardhanam //
RSS, 1, 201.2 lekhanaṃ bhedi cakṣuṣyaṃ kaṇḍūkrimiviṣāpaham //
RSS, 1, 213.1 mākṣikaṃ tiktamadhuraṃ mehārśaḥkrimikuṣṭhanut /
RSS, 1, 278.2 krimiśūlāmavātaghnaṃ grahaṇyarśo'mlapittajit //
RSS, 1, 295.2 medaḥśleṣmāmayaghnaṃ ca krimighnaṃ mehanāśanam //
RSS, 1, 347.1 kṛṣṇāyaḥ śothaśūlārśaḥkrimipāṇḍutvaśoṣanut /
Rājanighaṇṭu
RājNigh, Guḍ, 72.2 gulmapittodaraśleṣmakrimikuṣṭhajvarāpahā //
RājNigh, Guḍ, 78.2 krimikuṣṭhaviṣaghny āmadoṣaghnī recanī ca sā //
RājNigh, Guḍ, 95.2 cakṣuṣyā kāsadoṣaghnī vraṇakrimiharā parā //
RājNigh, Parp., 32.2 rucimedhākarī śleṣmakrimikuṣṭhaharā parā //
RājNigh, Parp., 35.1 dhūmrapattrā rase tiktā śophaghnī krimināśinī /
RājNigh, Parp., 54.2 krimidoṣakaphaghnī ca pittajvaraharā ca sā //
RājNigh, Parp., 56.1 svarṇakṣīrī himā tiktā krimipittakaphāpahā /
RājNigh, Parp., 61.1 rudantī kaṭutiktoṣṇā kṣayakrimivināśinī /
RājNigh, Parp., 136.2 jvaraghnī krimihā śūlaśamanī ca rasāyanī //
RājNigh, Pipp., 23.1 kaṭūṣṇaṃ pippalīmūlaṃ śleṣmakrimivināśanam /
RājNigh, Pipp., 40.2 śūlādhmānakrimicchardimardanī dīpanī parā //
RājNigh, Pipp., 45.2 vātodarārśograhaṇīkrimikaṇḍūtināśanaḥ //
RājNigh, Pipp., 50.2 agnimāndyārucibhrāntikrimidoṣavināśanī //
RājNigh, Pipp., 54.2 vṛṣyā ca vātabhūtakrimidoṣaghnī ca dīpanī ca vacā //
RājNigh, Pipp., 57.2 gulmādhmānātisāraghno grahaṇīkrimihṛt paraḥ //
RājNigh, Pipp., 59.2 krimighnī viṣahantrī ca cakṣuṣyādhmānanāśinī //
RājNigh, Pipp., 66.1 jīrakāḥ kaṭukāḥ pāke krimighnā vahnidīpanāḥ /
RājNigh, Pipp., 71.2 āmakrimiharā rucyā pathyā dīpanapācanī //
RājNigh, Pipp., 74.1 hṛdyaṃ hiṅgu kaṭūṣṇaṃ ca krimivātakaphāpaham /
RājNigh, Pipp., 151.2 śophavraṇakrimighnī ca dāhajvaranivāriṇī //
RājNigh, Pipp., 162.1 anyā dantī kaṭūṣṇā ca recanī krimihā parā /
RājNigh, Pipp., 165.1 jaipālaḥ kaṭur uṣṇaś ca krimihārī virecanaḥ /
RājNigh, Pipp., 167.1 trivṛt tiktā kaṭūṣṇā ca krimiśleṣmodarārtijit /
RājNigh, Pipp., 246.2 krimikuṣṭhagudātyugrakharjūkaṇḍūtihāriṇī //
RājNigh, Pipp., 250.2 gulmādhmānakrimīn hanti vraṇajāṭharadoṣanut //
RājNigh, Pipp., 258.2 gudāvartakrimighnaś ca malavastraviśodhanaḥ //
RājNigh, Śat., 65.1 vākucī kaṭutiktoṣṇā krimikuṣṭhakaphāpahā /
RājNigh, Śat., 73.1 śarapuṅkhā kaṭūṣṇā ca krimivātarujāpahā /
RājNigh, Śat., 101.1 tiktā kaṭuś cātibalā vātaghnī krimināśanī /
RājNigh, Śat., 142.1 kākajaṅghā tu tiktoṣṇā krimivraṇakaphāpahā /
RājNigh, Śat., 160.3 takrā kaṭuḥ krimighnī syād vraṇanirmūlinī ca sā //
RājNigh, Śat., 186.1 kālāñjanī kaṭūṣṇā syād amlāmakrimiśodhanī /
RājNigh, Mūl., 18.2 kaphavātakrimīn gulmaṃ nāśayed grāhakaṃ guru //
RājNigh, Mūl., 25.2 ādhmānakrimiśūlaghnaṃ dāhapittatṛṣāpaham //
RājNigh, Mūl., 50.2 arucikrimihṛdrogaśophaghnaś ca rasāyanaḥ //
RājNigh, Mūl., 64.1 śūraṇaḥ kaṭukarucyadīpanaḥ pācanaḥ krimikaphānilāpahaḥ /
RājNigh, Mūl., 66.1 śvetaśūraṇako rucyaḥ kaṭūṣṇaḥ krimināśanaḥ /
RājNigh, Mūl., 84.1 kolakandaḥ kaṭuś coṣṇaḥ krimidoṣavināśanaḥ /
RājNigh, Mūl., 88.2 kuṣṭhamehakrimiharā vṛṣyā balyā rasāyanī //
RājNigh, Mūl., 131.2 kaṭūṣṇaṃ dīpanaṃ pathyaṃ krimighnaṃ pācanaṃ param //
RājNigh, Mūl., 146.1 kaṭūṣṇaṃ rājikāpattraṃ krimivātakaphāpaham /
RājNigh, Mūl., 174.2 vṛṣyā krimikarī caiva vraṇasaṃropaṇī ca sā //
RājNigh, Śālm., 16.2 krimidoṣavraṇaplīharaktanetrāmayāpahau //
RājNigh, Kar., 28.2 śophavraṇaharaḥ kaṇḍūkuṣṭhakrimivināśanaḥ //
RājNigh, Kar., 34.2 mūtrakṛcchravraṇān hanti krimīn atyantadāruṇān //
RājNigh, Kar., 37.1 palāśas tu kaṣāyoṣṇaḥ krimidoṣavināśanaḥ /
RājNigh, Kar., 45.2 krimiśophavraṇān hanti raktadoṣavināśanī //
RājNigh, Kar., 56.2 gulmaśūlodarādhmānanāśanaḥ krimikārakaḥ //
RājNigh, Kar., 85.2 kaphavātaviṣasphoṭakrimidoṣāmanāśanī //
RājNigh, Kar., 150.2 jantubhūtakrimiharā rucikṛd vātaśāntikṛt //
RājNigh, Kar., 151.2 kāsavātakrimivamibhūtāpahāriṇī pūtā //
RājNigh, Kar., 170.1 kaṭūṣṇaṃ suraparṇaṃ ca krimiśvāsabalāsajit /
RājNigh, Kar., 195.2 dāhaśramavamibhrāntikrimijvaraharaṃ param //
RājNigh, Āmr, 25.1 jambūḥ kaṣāyamadhurā śramapittadāhakaṇṭhārtiśoṣaśamanī krimidoṣahantrī /
RājNigh, Āmr, 38.2 puṣpaṃ tad apy anuguṇaṃ krimihāri kandaṃ parṇaṃ ca śūlaśamakaṃ kadalībhavaṃ syāt //
RājNigh, Āmr, 56.2 pittaghnī kaphadā caiva krimikṛd vṛṣyabṛṃhaṇī //
RājNigh, Āmr, 68.1 bhallātakaḥ kaṭus tiktaḥ kaṣāyoṣṇaḥ krimīñ jayet /
RājNigh, Āmr, 69.1 bhallātasya phalaṃ kaṣāyamadhuraṃ koṣṇaṃ kaphārtiśramaśvāsānāhavibandhaśūlajaṭharādhmānakrimidhvaṃsanam /
RājNigh, Āmr, 88.1 pārevataṃ tu madhuraṃ krimivātahāri vṛṣyaṃ tṛṣājvaravidāhaharaṃ ca hṛdyam /
RājNigh, Āmr, 172.2 vātāmakrimiśūlaghnaṃ śramahṛd balarucyadam //
RājNigh, Āmr, 201.1 śleṣmātakaḥ kaṭuhimo madhuraḥ kaṣāyaḥ svāduś ca pācanakaraḥ krimiśūlahārī /
RājNigh, Āmr, 203.1 bhūkarbudāro madhuraḥ krimidoṣavināśanaḥ /
RājNigh, 12, 8.1 śrīkhaṇḍaṃ kaṭutiktaśītalaguṇaṃ svāde kaṣāyaṃ kiyat pittabhrāntivamijvarakrimitṛṣāsaṃtāpaśāntipradam /
RājNigh, 12, 36.2 madagandho nirunddhe 'yaṃ vraṇaraktāmayakrimīn //
RājNigh, 12, 59.1 gorocanā ca śiśirā viṣadoṣahantrī rucyā ca pācanakarī krimikuṣṭhahantrī /
RājNigh, 12, 68.2 kaṇṭhadoṣahārī medhyaḥ pācanaḥ krimināśanaḥ //
RājNigh, 12, 104.2 krimivātodaraplīhaśophārśoghno rasāyanaḥ //
RājNigh, 12, 136.2 nāsāmukharujājīrṇakrimidoṣavināśanaḥ //
RājNigh, 12, 146.1 rohiṇīyugalaṃ śītaṃ kaṣāyaṃ krimināśanam /
RājNigh, 13, 22.2 krimidāhapāṇḍuśamanaṃ kāntikaraṃ tad rasāyanaṃ caiva //
RājNigh, 13, 30.2 śodhanaṃ pāṇḍuvātaghnaṃ krimiplīhārtipittajit //
RājNigh, 13, 42.1 lohakiṭṭaṃ tu madhuraṃ kaṭūṣṇaṃ krimivātanut /
RājNigh, 13, 78.2 kharjūkrimiharaṃ caiva cakṣuṣyaṃ kāntivardhanam //
RājNigh, 13, 97.1 srotoñjanaṃ śītakaṭu kaṣāyaṃ krimināśanam /
RājNigh, 13, 100.2 kaphakāsārtihārī ca jantukrimiharo laghuḥ //
RājNigh, Pānīyādivarga, 104.2 raktadoṣaharā bhrāntikrimikopapraṇāśinī //
RājNigh, Pānīyādivarga, 129.1 śvitramehakrimighnaṃ ca vidyācchāttraṃ guṇottaram /
RājNigh, Kṣīrādivarga, 47.1 auṣṭram arśāṃsi kuṣṭhāni krimiśūlodarāṇi ca /
RājNigh, Kṣīrādivarga, 70.2 tiktaṃ viṣṭambhi jantughnaṃ hanti pittakaphakrimīn //
RājNigh, Kṣīrādivarga, 73.2 vraṇakrimikaphāsraghnaṃ vātaghnaṃ viṣanāśanam //
RājNigh, Kṣīrādivarga, 75.1 śītaṃ rucyanavoddhṛtaṃ sumadhuraṃ vṛṣyaṃ ca vātāpahaṃ kāsaghnaṃ krimināśanaṃ kaphakaraṃ saṃgrāhi śūlāpaham /
RājNigh, Kṣīrādivarga, 82.1 nihanti hastinīsarpiḥ kaphapittaviṣakrimīn /
RājNigh, Kṣīrādivarga, 85.2 kuṣṭhakrimiharaṃ vātakaphagulmodarāpaham //
RājNigh, Kṣīrādivarga, 106.1 mānuṣaṃ mūtramāmaghnaṃ krimivraṇaviṣārtinut /
RājNigh, Kṣīrādivarga, 110.2 pittāsradoṣadaṃ krimikuṣṭhaghnaṃ tilajavacca cakṣuṣyam //
RājNigh, Kṣīrādivarga, 111.1 kusumbhatailaṃ krimihāri tejobalāvahaṃ yakṣmamalāpahaṃ ca /
RājNigh, Kṣīrādivarga, 117.0 nimbatailaṃ tu nātyuṣṇaṃ krimikuṣṭhakaphāpaham //
RājNigh, Kṣīrādivarga, 123.1 saraṃ kośāmrajaṃ tailaṃ krimikuṣṭhavraṇāpaham /
RājNigh, Śālyādivarga, 72.1 śītaḥ kaṣāyo madhuras tu rūkṣo mehakrimiśleṣmaviṣāpahaś ca /
Ānandakanda
ĀK, 1, 6, 24.2 pibet prātastridivasaṃ bhavet tat krimipātanam //
ĀK, 1, 15, 23.2 krimikīṭavihīnāni komalāni śubhāni ca //
ĀK, 1, 15, 122.1 tena vāntirvirekaḥ syānniryānti krimayaḥ param /
ĀK, 1, 15, 148.1 krimijuṣṭā vahnidagdhā naṣṭā paṅkajalārdritā /
ĀK, 1, 15, 550.2 aṅgebhyaḥ krimayo bahvyaḥ sūkṣmā niryānti taddine //
ĀK, 1, 17, 90.2 krimiṃ pāṇḍuṃ kāmilāṃ ca halīmakavisarpakāḥ //
ĀK, 2, 1, 46.2 visarpakuṣṭhakaṇḍūtikrimigulmakṣayāpahaḥ //
ĀK, 2, 1, 260.2 pittavraṇādhmānavibandhanaghnaḥ śleṣmodarārtikrimigulmahārī /
ĀK, 2, 1, 287.1 sroto'ñjanaṃ śītakaṭukaṣāyaṃ krimināśanam /
ĀK, 2, 1, 312.1 udāvartakrimighnaṃ ca biḍavadvastraśodhanam /
ĀK, 2, 6, 15.1 medaḥśleṣmāmayaghnaṃ ca krimighnaṃ mehanāśanam /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 37.2, 3.0 deśāntaraṃ buddhveti yathā śirasi śodhane 'bhidhīyamāne krimivyādhau iti tacchirogatakrimivyādhāv eva bhavati //
ĀVDīp zu Ca, Sū., 26, 37.2, 3.0 deśāntaraṃ buddhveti yathā śirasi śodhane 'bhidhīyamāne krimivyādhau iti tacchirogatakrimivyādhāv eva bhavati //
ĀVDīp zu Ca, Śār., 1, 127.1, 4.0 bhūtāḥ saviṣakrimipiśācādayaḥ //
Bhāvaprakāśa
BhPr, 6, 2, 21.2 śvāsakāsapramehārśaḥkuṣṭhaśothodarakrimīn //
BhPr, 6, 2, 70.2 uṣṇā nihantyatīsāraṃ śvāsakaṇṭhāmayakrimīn //
BhPr, 6, 2, 89.2 tṛṣṇādāhavamiśvāsakāsakārśyakrimipraṇut /
BhPr, 6, 2, 154.2 pramehaśvāsakāsāsradāhakuṣṭhakrimipraṇut //
BhPr, 6, 2, 189.2 tṛṣṇātīsārapittāsraviṣakrimivisarpajit //
BhPr, 6, 2, 213.2 hṛdyo himaḥ kaphaśvāsakuṣṭhadadrukrimīn haret //
BhPr, 6, 2, 216.2 kaphapittātisārāmaviṣakāsavamikrimīn //
BhPr, 6, 2, 232.2 kuṣṭhārśograhaṇīgulmaśophānāhajvarakrimīn //
BhPr, 6, Karpūrādivarga, 96.2 uṣṇo laghur harecchvāsaṃ gulmavātakaphakrimīn //
BhPr, 6, Karpūrādivarga, 121.3 balāsaviṣapittāsrakuṣṭhamūtragadakrimīn //
BhPr, 6, Guḍūcyādivarga, 10.1 kāmalākuṣṭhavātāsrajvarakrimivamīn haret /
BhPr, 6, Guḍūcyādivarga, 33.2 tiktā viṣaharī svāduḥ kṣatakāsakrimipraṇut //
BhPr, 6, Guḍūcyādivarga, 42.3 hanyātkaphamarutkaṇḍūkāsamedaḥkrimijvarān //
BhPr, 6, 8, 31.1 raṅgaṃ laghu saraṃ rūkṣamuṣṇaṃ mehakaphakrimīn /
BhPr, 6, 8, 42.2 medomehakrimīnkuṣṭhaṃ tatkiṭṭaṃ tadvadeva hi //
BhPr, 6, 8, 82.0 apasmāraṃ tathonmādaṃ śothakuṣṭhodarakrimīn //
BhPr, 6, 8, 124.2 hanyāt tridoṣaṃ vraṇamedaḥkuṣṭhaplīhodaragranthiviṣakrimīṃśca //
BhPr, 7, 3, 78.1 vaṅgaṃ laghu saraṃ rūkṣaṃ kuṣṭhaṃ mehakaphakrimīn /
BhPr, 7, 3, 217.2 hanyāttridoṣaṃ vraṇamehakuṣṭhaṃ plīhodaraṃ granthiviṣakrimīṃśca //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 6.2 krimīn aṣṭādaśavidhān pramehānnātra saṃśayaḥ /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 10, 21.2, 2.0 matkuṇaḥ chārapokā iti khyātaḥ krimiviśeṣaḥ tasya śoṇitaiḥ //
Uḍḍāmareśvaratantra
UḍḍT, 15, 12.2 samukhaṃ phalacūrṇaṃ miśrodvartanakājale kṣiptvā krimisahasratulyaṃ dṛśyate /
Yogaratnākara
YRā, Dh., 43.2 kuṣṭhānyaṣṭādaśāpi smarabalarucikṛdraktamedo'mlapittacchedi proktaṃ tvaśuddhaṃ krimim udaragadādhmānakuṣṭhādi kuryāt //
YRā, Dh., 48.3 śodhanaṃ pāṇḍurogaghnaṃ krimighnaṃ lekhanaṃ himam //
YRā, Dh., 76.2 hanyāt tridoṣavraṇamehakuṣṭhaplīhodaragranthiviṣakrimīṃśca //
YRā, Dh., 104.2 mehaśleṣmāmayaghnaṃ ca medoghnaṃ krimināśanam //
YRā, Dh., 158.1 aśuddhaṃ mākṣikaṃ kuryādāndhyaṃ kuṣṭhaṃ kṣayaṃ krimīn /
YRā, Dh., 220.1 sūto'śuddhatayā guṇaṃ na kurute kuṣṭhāgnimāndyakrimīñchardyarocakajāḍyadāhamaraṇaṃ dhatte nṛṇāṃ sevanāt /
YRā, Dh., 375.2 nihanti plīhagulmārśoyakṛcchleṣmodarakrimīn //