Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Matsyapurāṇa
Bhāratamañjarī
Hitopadeśa

Mahābhārata
MBh, 1, 26, 17.1 tato niṣpuruṣaṃ śailaṃ himasaṃruddhakandaram /
MBh, 3, 41, 26.1 tataḥ śubhaṃ girivaram īśvaras tadā sahomayā sitataṭasānukandaram /
MBh, 3, 146, 26.1 abhirāmanadīkuñjanirjharodarakandaram /
MBh, 3, 175, 12.2 giridurge samāpannaṃ kāyenāvṛtya kandaram //
Rāmāyaṇa
Rām, Ki, 48, 19.1 te tu dṛṣṭigataṃ kṛtvā taṃ śailaṃ bahukandaram /
Rām, Su, 6, 15.2 punaśca tat paramasugandhi sundaraṃ himātyaye nagam iva cārukandaram //
Rām, Su, 54, 13.1 latāpādapasaṃbādhaṃ siṃhākulitakandaram /
Rām, Utt, 31, 14.1 sahasraśikharopetaṃ siṃhādhyuṣitakandaram /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 30.2 gambhīrekṣaṇam adrākṣaṃ naraṃ vyāttāsyakandaram //
Liṅgapurāṇa
LiPur, 1, 93, 7.2 yadṛcchayā giriṃ prāpto mandaraṃ cārukandaram //
Matsyapurāṇa
MPur, 117, 20.2 śabdalabhyāmbuviṣamaṃ himasaṃruddhakandaram //
MPur, 153, 203.1 ruṣṭaḥ śailendramutpāṭya puṣpitadrumakandaram /
MPur, 154, 130.1 aho dhanyo'si śailendra yasya te kandaraṃ haraḥ /
Bhāratamañjarī
BhāMañj, 7, 182.2 lakṣmīlatākisalayaṃ saṃbhogatarukandaram //
BhāMañj, 13, 1143.1 vidyādharaghaṭājuṣṭanirjharodārakandaram /
Hitopadeśa
Hitop, 2, 84.4 tasya parvatakandaram adhiśayānasya kesarāgraṃ kaścin mūṣikaḥ pratyahaṃ chinatti /