Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 1, 22.2 kaliṃ sattvaharaṃ puṃsāṃ karṇadhāra ivārṇavam //
BhāgPur, 1, 2, 19.2 ceta etair anāviddhaṃ sthitaṃ sattve prasīdati //
BhāgPur, 1, 2, 23.1 sattvaṃ rajastama iti prakṛterguṇāstair yuktaḥ paramapuruṣa eka ihāsya dhatte /
BhāgPur, 1, 2, 23.2 sthityādaye hariviriñcihareti saṃjñāḥ śreyāṃsi tatra khalu sattvatanor nṝṇāṃ syuḥ //
BhāgPur, 1, 2, 24.2 tamasastu rajastasmāt sattvaṃ yadbrahmadarśanam //
BhāgPur, 1, 2, 25.2 sattvaṃ viśuddhaṃ kṣemāya kalpante ye 'nu tān iha //
BhāgPur, 1, 2, 34.1 bhāvayaty eṣa sattvena lokān vai lokabhāvanaḥ /
BhāgPur, 1, 3, 4.1 tadvai bhagavato rūpaṃ viśuddhaṃ sattvam ūrjitam /
BhāgPur, 1, 3, 26.2 avatārā hy asaṃkhyeyā hareḥ sattvanidherdvijāḥ //
BhāgPur, 1, 10, 23.2 paśyanti bhaktyutkalitāmalātmanā nanveṣa sattvaṃ parimārṣṭum arhati //
BhāgPur, 1, 10, 25.1 yadā hyadharmeṇa tamodhiyo nṛpā jīvanti tatraiṣa hi sattvataḥ kila /
BhāgPur, 1, 15, 9.1 yattejasā nṛpaśiro'ṅghrim ahan makhārtham āryo 'nujastava gajāyutasattvavīryaḥ /
BhāgPur, 1, 15, 14.1 yadbāndhavaḥ kurubalābdhim anantapāram eko rathena tatare 'ham atīryasattvam /
BhāgPur, 2, 2, 17.2 na yatra sattvaṃ na rajastamaśca na vai vikāro na mahān pradhānam //
BhāgPur, 2, 4, 13.1 bhūyo namaḥ sadvṛjinacchide 'satām asambhavāyākhilasattvamūrtaye /
BhāgPur, 2, 5, 18.1 sattvaṃ rajastama iti nirguṇasya guṇāstrayaḥ /
BhāgPur, 2, 5, 23.1 mahatastu vikurvāṇādrajaḥsattvopabṛṃhitāt /
BhāgPur, 2, 6, 11.2 vijñānasya ca sattvasya parasyātmā parāyaṇam //
BhāgPur, 2, 9, 10.1 pravartate yatra rajastamastayoḥ sattvaṃ ca miśraṃ na ca kālavikramaḥ /
BhāgPur, 2, 10, 41.1 sattvaṃ rajastama iti tisraḥ suranṛnārakāḥ /
BhāgPur, 3, 1, 34.2 yam āmananti sma hi śabdayoniṃ manomayaṃ sattvaturīyatattvam //
BhāgPur, 3, 5, 8.2 acīkᄆpad yatra hi sarvasattvanikāyabhedo 'dhikṛtaḥ pratītaḥ //
BhāgPur, 3, 6, 6.2 āṇḍakośa uvāsāpsu sarvasattvopabṛṃhitaḥ //
BhāgPur, 3, 6, 8.1 eṣa hy aśeṣasattvānām ātmāṃśaḥ paramātmanaḥ /
BhāgPur, 3, 6, 26.1 sattvaṃ cāsya vinirbhinnaṃ mahān dhiṣṇyam upāviśat /
BhāgPur, 3, 6, 28.1 ātyantikena sattvena divaṃ devāḥ prapedire /
BhāgPur, 3, 8, 3.1 āsīnam urvyāṃ bhagavantam ādyaṃ saṃkarṣaṇaṃ devam akuṇṭhasattvam /
BhāgPur, 3, 9, 22.1 so 'yaṃ samastajagatāṃ suhṛd eka ātmā sattvena yan mṛḍayate bhagavān bhagena /
BhāgPur, 3, 11, 27.1 manvantareṣu bhagavān bibhrat sattvaṃ svamūrtibhiḥ /
BhāgPur, 3, 12, 15.2 sattvākṛtisvabhāvena sasarjātmasamāḥ prajāḥ //
BhāgPur, 3, 15, 47.1 taṃ tvāṃ vidāma bhagavan param ātmatattvaṃ sattvena samprati ratiṃ racayantam eṣām /
BhāgPur, 3, 16, 22.2 nūnaṃ bhṛtaṃ tadabhighāti rajas tamaś ca sattvena no varadayā tanuvā nirasya //
BhāgPur, 3, 16, 24.1 tat te 'nabhīṣṭam iva sattvanidher vidhitsoḥ kṣemaṃ janāya nijaśaktibhir uddhṛtāreḥ /
BhāgPur, 3, 18, 8.1 sa gām udastāt salilasya gocare vinyasya tasyām adadhāt svasattvam /
BhāgPur, 3, 19, 30.2 namo namas te 'khilayajñatantave sthitau gṛhītāmalasattvamūrtaye /
BhāgPur, 3, 21, 13.2 juṣṭaṃ batādyākhilasattvarāśeḥ sāṃsiddhyam akṣṇos tava darśanān naḥ /
BhāgPur, 3, 24, 10.1 bhagavantaṃ paraṃ brahma sattvenāṃśena śatruhan /
BhāgPur, 3, 25, 33.3 sattva evaikamanaso vṛttiḥ svābhāvikī tu yā //
BhāgPur, 3, 26, 21.1 yat tat sattvaguṇaṃ svacchaṃ śāntaṃ bhagavataḥ padam /
BhāgPur, 3, 26, 46.2 sarvasattvaguṇodbhedaḥ pṛthivīvṛttilakṣaṇam //
BhāgPur, 3, 29, 16.2 bhūteṣu madbhāvanayā sattvenāsaṃgamena ca //
BhāgPur, 3, 32, 6.2 svadharmāptena sattvena pariśuddhena cetasā //
BhāgPur, 4, 1, 56.1 so 'yaṃ sthitivyatikaropaśamāya sṛṣṭānsattvena naḥ suragaṇān anumeyatattvaḥ /
BhāgPur, 4, 3, 23.1 sattvaṃ viśuddhaṃ vasudevaśabditaṃ yad īyate tatra pumān apāvṛtaḥ /
BhāgPur, 4, 3, 23.2 sattve ca tasmin bhagavān vāsudevo hy adhokṣajo me namasā vidhīyate //
BhāgPur, 4, 7, 40.2 namas te śritasattvāya dharmādīnāṃ ca sūtaye /
BhāgPur, 4, 8, 81.2 naivaṃ vidāmo bhagavan prāṇarodhaṃ carācarasyākhilasattvadhāmnaḥ /
BhāgPur, 4, 14, 40.1 coraprāyaṃ janapadaṃ hīnasattvamarājakam /
BhāgPur, 4, 21, 52.1 namo vivṛddhasattvāya puruṣāya mahīyase /
BhāgPur, 4, 22, 58.2 samudra iva durbodhaḥ sattvenācalarāḍ iva //
BhāgPur, 4, 23, 11.1 tasyānayā bhagavataḥ parikarmaśuddhasattvātmanastadanusaṃsmaraṇānupūrtyā /
BhāgPur, 4, 24, 39.1 sarvasattvātmadehāya viśeṣāya sthavīyase /
BhāgPur, 4, 24, 58.2 bhūteṣvanukrośasusattvaśīlināṃ syātsaṅgamo 'nugraha eṣa nastava //
BhāgPur, 4, 24, 63.1 tvameka ādyaḥ puruṣaḥ suptaśaktistayā rajaḥsattvatamo vibhidyate /
BhāgPur, 8, 7, 30.1 chāyā tvadharmormiṣu yairvisargo netratrayaṃ sattvarajastamāṃsi /
BhāgPur, 8, 7, 31.2 jyotiḥ paraṃ yatra rajastamaśca sattvaṃ na yadbrahma nirastabhedam //
BhāgPur, 10, 2, 29.2 sattvopapannāni sukhāvahāni satāmabhadrāṇi muhuḥ khalānām //
BhāgPur, 10, 2, 34.1 sattvaṃ viśuddhaṃ śrayate bhavān sthitau śarīriṇāṃ śreyaupāyanaṃ vapuḥ /
BhāgPur, 10, 2, 35.1 sattvaṃ na ceddhātaridaṃ nijaṃ bhavedvijñānamajñānabhidāpamārjanam /
BhāgPur, 11, 2, 41.1 khaṃ vāyum agniṃ salilaṃ mahīṃ ca jyotīṃṣi sattvāni diśo drumādīn /
BhāgPur, 11, 3, 37.1 sattvaṃ rajas tama iti trivṛd ekam ādau /
BhāgPur, 11, 4, 4.2 jñānaṃ svataḥ śvasanato balam oja īhā sattvādibhiḥ sthitilayodbhava ādikartā //
BhāgPur, 11, 6, 9.2 sattvātmanām ṛṣabha te yaśasi pravṛddhasacchraddhayā śravaṇasambhṛtayā yathā syāt //
BhāgPur, 11, 9, 12.2 sattvena vṛddhena rajas tamaś ca vidhūya nirvāṇam upaity anindhanam //
BhāgPur, 11, 9, 17.2 sattvādiṣv ādipuruṣaḥ pradhānapuruṣeśvaraḥ //
BhāgPur, 11, 9, 25.1 deho gurur mama viraktivivekahetur bibhrat sma sattvanidhanaṃ satatārtyudarkam /
BhāgPur, 11, 12, 19.2 saṃkalpavijñānam athābhimānaḥ sūtraṃ rajaḥsattvatamovikāraḥ //
BhāgPur, 11, 13, 1.2 sattvaṃ rajas tama iti guṇā buddher na cātmanaḥ /
BhāgPur, 11, 13, 1.3 sattvenānyatamau hanyāt sattvaṃ sattvena caiva hi //
BhāgPur, 11, 13, 1.3 sattvenānyatamau hanyāt sattvaṃ sattvena caiva hi //
BhāgPur, 11, 13, 1.3 sattvenānyatamau hanyāt sattvaṃ sattvena caiva hi //
BhāgPur, 11, 13, 2.1 sattvād dharmo bhaved vṛddhāt puṃso madbhaktilakṣaṇaḥ /
BhāgPur, 11, 13, 2.2 sāttvikopāsayā sattvaṃ tato dharmaḥ pravartate //
BhāgPur, 11, 13, 3.1 dharmo rajas tamo hanyāt sattvavṛddhir anuttamaḥ /
BhāgPur, 11, 13, 6.1 sāttvikāny eva seveta pumān sattvavivṛddhaye /
BhāgPur, 11, 14, 6.2 bahvyas teṣāṃ prakṛtayo rajaḥsattvatamobhuvaḥ //
BhāgPur, 11, 15, 25.1 vihariṣyan surākrīḍe matsthaṃ sattvaṃ vibhāvayet /
BhāgPur, 11, 15, 25.2 vimānenopatiṣṭhanti sattvavṛttīḥ surastriyaḥ //
BhāgPur, 11, 15, 28.1 madbhaktyā śuddhasattvasya yogino dhāraṇāvidaḥ /
BhāgPur, 11, 16, 31.2 titikṣāsmi titikṣūṇāṃ sattvaṃ sattvavatām aham //
BhāgPur, 11, 16, 37.2 vikāraḥ puruṣo 'vyaktaṃ rajaḥ sattvaṃ tamaḥ param /
BhāgPur, 11, 18, 25.2 saṃsidhyaty āśv asaṃmohaḥ śuddhasattvaḥ śilāndhasā //
BhāgPur, 11, 18, 46.1 iti svadharmanirṇiktasattvo nirjñātamadgatiḥ /
BhāgPur, 11, 19, 25.1 yadātmany arpitaṃ cittaṃ śāntaṃ sattvopabṛṃhitam /
BhāgPur, 11, 19, 42.2 utpathaś cittavikṣepaḥ svargaḥ sattvaguṇodayaḥ //
BhāgPur, 11, 20, 20.2 sattvasampannayā buddhyā mana ātmavaśaṃ nayet //
BhāgPur, 11, 21, 32.1 rajaḥsattvatamoniṣṭhā rajaḥsattvatamojuṣaḥ /
BhāgPur, 11, 21, 32.1 rajaḥsattvatamoniṣṭhā rajaḥsattvatamojuṣaḥ /