Occurrences

Rasārṇava

Rasārṇava
RArṇ, 4, 51.2 vajre nānāvidhā jvālā khasattve pāṇḍuraprabhā //
RArṇ, 4, 55.2 lohāvartaḥ sa vijñeyaḥ sattvaṃ patati nirmalam //
RArṇ, 4, 56.2 dhātusattvanipātārthaṃ koṣṭhakaṃ varavarṇini //
RArṇ, 6, 16.2 patatyabhrakasattvaṃ tu sattvāni nikhilāni ca //
RArṇ, 6, 16.2 patatyabhrakasattvaṃ tu sattvāni nikhilāni ca //
RArṇ, 6, 18.1 piṇḍitaṃ vyoma niṣkledaṃ dattvā sattvaṃ nirañjanam /
RArṇ, 6, 72.2 napuṃsakāḥ sattvahīnāḥ kaṣṭaṃ lohe kramanti ca //
RArṇ, 6, 78.1 yathā jātistathotsāhaṃ yathā sattvaṃ tathā guṇān /
RArṇ, 6, 116.1 sukhād bandhakaraṃ hy āśu sattvaṃ muñcati tatkṣaṇāt /
RArṇ, 6, 133.3 andhanāle dhamitvā tu mūṣāsattvaṃ tu jāyate //
RArṇ, 6, 135.2 piṇḍitaṃ mūkamūṣāyāṃ dhmātaṃ sattvaṃ vimuñcati //
RArṇ, 6, 136.3 śodhayitvā dhamet sattvam indragopasamaṃ patet //
RArṇ, 7, 8.2 sattvaṃ muñcati sudhmātaṃ ṭaṅkakaṅkuṣṭhamoditam //
RArṇ, 7, 9.3 strīstanyamoditaṃ dhmātaṃ sattvaṃ muñcati mākṣikam //
RArṇ, 7, 10.3 mūṣāyāṃ muñcati dhmātaṃ sattvaṃ śulvanibhaṃ mṛdu //
RArṇ, 7, 11.2 prakaṭāṃ mūṣikāṃ kṛtvā dhamet sattvam apekṣitam //
RArṇ, 7, 13.3 abhravaddhamayet sattvaṃ sasyakasyāpyayaṃ vidhiḥ //
RArṇ, 7, 17.2 sattvaṃ candrārkasaṃkāśaṃ prayacchati na saṃśayaḥ //
RArṇ, 7, 32.0 kṣīyate nāpi vahnisthaḥ sattvarūpo mahābalaḥ //
RArṇ, 7, 36.2 sattvaṃ kuṭilasaṃkāśaṃ muñcatyeva na saṃśayaḥ //
RArṇ, 7, 38.2 tridoṣaghnaṃ tu tatsattvaṃ netradoṣavināśanam //
RArṇ, 7, 42.2 indragopakasaṃkāśaṃ sattvaṃ patati śobhanam //
RArṇ, 7, 49.2 sattvaṃ tu sūtasaṃkāśaṃ jāyate nātra saṃśayaḥ //
RArṇ, 7, 77.2 dadyāt puṭaṃ gajākāraṃ patet sattvaṃ sutālakāt //
RArṇ, 7, 80.2 dhamitvā pātayet sattvaṃ krāmaṇaṃ cātiguhyakam //
RArṇ, 7, 84.2 kramāt sitaṃ ca raktaṃ ca sattvaṃ patati śobhanam //
RArṇ, 7, 87.3 dhamitaṃ khādirāṅgāraiḥ sattvaṃ muñcati śobhanam //
RArṇ, 7, 88.0 kaṅkuṣṭhaṃ vidrumacchāyaṃ tacca sattvamayaṃ priye //
RArṇ, 7, 95.1 koṣṭhe kharāgninā dhmātāḥ sattvaṃ muñcanti suvrate /
RArṇ, 7, 95.2 evaṃ śilābhyo jīvebhyo mṛdbhyaḥ sattvaṃ prajāyate //
RArṇ, 7, 119.0 akhilāni ca sattvāni drāvayet tatprabhāvataḥ //
RArṇ, 7, 134.2 āvāpāddrāvayedetadabhrasattvādijaṃ rajaḥ //
RArṇ, 8, 20.1 sattvamāvartitaṃ vyomni śodhitaṃ kācaṭaṅkaṇaiḥ /
RArṇ, 8, 35.2 guñjāṭaṅkaṇayogena sarvasattveṣu melanam //
RArṇ, 8, 38.1 khasattvaṃ sūkṣmacūrṇaṃ tu pūrvakalkena saṃyutam /
RArṇ, 8, 39.2 khasattvaṃ syānnibaddhaṃ ca dṛḍhaṃ dhmātaṃ milettataḥ //
RArṇ, 8, 42.2 dvaṃdvitaṃ tāpyasattvena rasarājasya rañjanam //
RArṇ, 8, 55.2 khasattvaṃ raviṇā yojyaṃ dvaṃdvitaṃ syādrasāyane //
RArṇ, 8, 59.2 mṛtaśulvaśilāsattvasnuhyarkakṣīrahiṅgulaiḥ /
RArṇ, 8, 67.1 tāpyatālakavāpena sattvaṃ pītābhrakasya tu /
RArṇ, 8, 72.1 kuṭilaṃ vimalaṃ tīkṣṇaṃ khasattvaṃ cāpi vāhayet /
RArṇ, 8, 72.2 vaṅgābhraṃ tāpyasattvaṃ vā tālamākṣikavāpataḥ /
RArṇ, 9, 9.2 bhāvito niculakṣāraḥ sarvasattvāni jārayet //
RArṇ, 10, 60.1 vyomasattvādibījāni rasajāraṇaśodhane /
RArṇ, 11, 8.1 gaganaṃ jārayedādau sarvasattvamataḥ param /
RArṇ, 11, 14.2 pattrābhrajāraṇaṃ sattvajāraṇaṃ ceti taddvidhā //
RArṇ, 11, 46.0 param abhrakasattvasya jāraṇaṃ śṛṇu pārvati //
RArṇ, 11, 47.1 vyomasattvaṃ samāṃśena tāpyasattvena saṃyutam /
RArṇ, 11, 47.1 vyomasattvaṃ samāṃśena tāpyasattvena saṃyutam /
RArṇ, 11, 51.2 grāso rasasya dātavyaḥ sasattvasyābhrakasya ca //
RArṇ, 11, 80.2 abhāve'bhrakasattvasya kāntasattvaṃ pradāpayet //
RArṇ, 11, 80.2 abhāve'bhrakasattvasya kāntasattvaṃ pradāpayet //
RArṇ, 11, 81.2 anena kramayogena sarvasattvāni jārayet //
RArṇ, 11, 84.1 mākṣikaṃ sattvamādāya pādāṃśena tu jārayet /
RArṇ, 11, 84.2 tato'pi sarvasattvāni drāvayet sūtagarbhataḥ //
RArṇ, 11, 110.2 samaṃ kṛṣṇābhrasattvaṃ ca rasakaṃ cāṣṭakaṃ guṇam //
RArṇ, 11, 152.1 lohāni sattvaṃ triguṇaṃ dviguṇaṃ kanakaṃ tathā /
RArṇ, 11, 153.1 ādāvaṣṭaguṇaṃ jāryaṃ vyomasattvaṃ mahārasam /
RArṇ, 11, 176.1 mākṣikaṃ sattvam alpālpaṃ mṛtanāgasamanvitam /
RArṇ, 11, 186.0 pātayetpūrvavidhinā tat sattvaṃ hemabhāsuram //
RArṇ, 11, 187.1 pattraṃ rañjitanāgasya sattvaṃ pītābhrakasya ca /
RArṇ, 11, 192.2 kramavṛddham idaṃ tutthaṃ tāpyasattvanipātanāt //
RArṇ, 11, 210.2 jāraṇaṃ vyomasattvasya sarvasattvasya jāraṇam //
RArṇ, 11, 210.2 jāraṇaṃ vyomasattvasya sarvasattvasya jāraṇam //
RArṇ, 12, 67.3 vajraṃ ca ghātayet sā tu sarvasattvaṃ ca pātayet //
RArṇ, 12, 68.1 jārayetsarvalohāni sattvānyapi ca pācayet /
RArṇ, 12, 346.1 vyoma mākṣikasattvaṃ ca tārāmātraṃ surāyudham /
RArṇ, 12, 380.2 dhamanāt patate sattvaṃ mukhe taddhārayennaraḥ /
RArṇ, 12, 381.1 srotoñjanayutaṃ dhmātaṃ sattvaṃ pāradamiśritam /
RArṇ, 14, 43.1 vajrasattvaṃ ca gaganaṃ rasaṃ hema ca melayet /
RArṇ, 14, 57.1 kṛṣṇābhrakasya sattvaṃ ca tāraṃ tāmraṃ ca hāṭakam /
RArṇ, 14, 66.1 kṛṣṇābhrakasya sattvaṃ ca tāraṃ tāmraṃ ca hāṭakam /
RArṇ, 14, 92.1 śvetābhrakasya sattvaṃ ca kāntākāntaṃ tathāyasam /
RArṇ, 14, 113.2 sattvacūrṇapalaikaṃ tu trayamekatra melayet //
RArṇ, 14, 119.2 vaṅgaṃ tāraṃ tathā sattvaṃ samasūtena golakam //
RArṇ, 14, 121.2 dve pale mṛtatārasya sattvabhasmapaladvayam //
RArṇ, 15, 7.1 vaikrāntasattvaṃ deveśi pāradena samanvitam /
RArṇ, 15, 21.1 raktavaikrāntasattvaṃ ca hemnā tu saha melayet /
RArṇ, 15, 38.6 vaikrāntasattvasaṃyuktaṃ luṅgāmle mardayedrasam /
RArṇ, 15, 39.1 sattvaṃ sūtaṃ ca saṃmiśrya dhamet syād rasabandhanam /
RArṇ, 15, 43.1 kṛṣṇābhrakasya sattvaṃ ca rasaṃ hemasamaṃ bhavet /
RArṇ, 15, 114.1 kṛṣṇābhrakasya sattvaṃ ca kāntaṃ tīkṣṇaṃ ca hāṭakam /
RArṇ, 15, 134.2 abhrakaṃ drutisattvaṃ vā mardayet praharadvayam //
RArṇ, 17, 103.2 puṭaṃ dattvā tu yantreṇa sattvaṃ patati śobhanam //
RArṇ, 17, 114.2 jāyate kharasattvānāṃ dalānāmapi mārdavam //
RArṇ, 18, 16.1 cūrṇamabhrakasattvasya kāntalohasya vā tataḥ /
RArṇ, 18, 21.1 kāntābhrasattvaṃ sarasamīṣatkanakajāritam /
RArṇ, 18, 88.2 tāraṃ tāmraṃ vyomasattvaṃ kāntasattvaṃ caturthakam /
RArṇ, 18, 88.2 tāraṃ tāmraṃ vyomasattvaṃ kāntasattvaṃ caturthakam /
RArṇ, 18, 96.0 upacāraṃ pravakṣyāmi vajrasattvarasāyane //
RArṇ, 18, 179.2 mṛtavajrapalāṃśena vyomasattvaṃ prayojayet //