Occurrences

Rasakāmadhenu

Rasakāmadhenu
RKDh, 1, 1, 7.5 eṣāṃ bhasmasattvadravāḥ śrīrasendrajāraṇārtham atyartham upayuktāḥ /
RKDh, 1, 1, 59.3 atha dhātūpadhāturasoparasasattvatailādipātanārthaṃ yantrāṇyucyante siddhasāraṃ garbhasāraṃ paramānandamūrtijam /
RKDh, 1, 1, 60.3 tatpārśvanalikāmārgāddrutasattvasya vipruṣāḥ //
RKDh, 1, 1, 63.2 etadapi kalkasattvapātanārthameva /
RKDh, 1, 1, 64.1 atrāmlakṣārakāñjikadravasattvapātanam /
RKDh, 1, 1, 70.1 tattalāntardhūmasattvaṃ lagnaṃ syācca tathācaret /
RKDh, 1, 1, 73.2 tālādisattvapātārthaṃ jyotiryantram idaṃ smṛtam //
RKDh, 1, 1, 74.2 tālādisattvaṃ nipatetsādhyayantraṃ taducyate //
RKDh, 1, 1, 75.1 tālādisattvaṃ cakrasaikatādiyantreṣvapi bhavatītyādyanekadhā buddhyā yantrāṇi jñeyāni /
RKDh, 1, 1, 116.1 tato mākṣikasattvaṃ tu pādāṃśaṃ tatra jārayet /
RKDh, 1, 1, 165.1 vanyauṣadhiviśeṣāṇāṃ sattvanirmāṇasādhakam /
RKDh, 1, 1, 166.2 dhātusattvanipātārthaṃ koṣṭhīyantramiti smṛtam //
RKDh, 1, 1, 175.2 kiṭṭārdhabhāgaṃ parikuṭya vajramūṣāṃ vidadhyātkhalu sattvapāte //
RKDh, 1, 1, 190.1 dīrghamūṣā prakartavyā sāraṇe sattvapātane /
RKDh, 1, 2, 6.2 caturmukhī jāraṇādau sattvapāte ca kīrtitā //
RKDh, 1, 2, 7.3 dhātusattvanipātārthaṃ koṣṭhakaṃ varavarṇini //
RKDh, 1, 2, 16.2 vajre nānāvidhā jvālā khasattve pāṇḍuraprabhā //
RKDh, 1, 2, 21.1 lohāvartaḥ sa vijñeyaḥ sattvaṃ patati nirmalam /
RKDh, 1, 2, 21.2 dhamettaṃ ca dṛḍhāṃgārairyāvatsattvaṃ patatyadhaḥ //
RKDh, 1, 2, 22.1 kadācinna dravetsattvaṃ baddhā piṇḍīṃ dhamet punaḥ /
RKDh, 1, 5, 1.1 bījasādhane gaganaṃ jārayevādau ityādivakṣyamāṇakramād abhrakagandhamākṣikādisattvapiṣṭikā nirūpyante /
RKDh, 1, 5, 1.2 tatra vyomno daśaguṇaṃ sattvaṃ sattvāddaśaguṇā drutiḥ iti vyomacūrṇasattvadrutiṣu tāvaccūrṇarūpāṃ piṣṭiṃ nirūpayati /
RKDh, 1, 5, 1.2 tatra vyomno daśaguṇaṃ sattvaṃ sattvāddaśaguṇā drutiḥ iti vyomacūrṇasattvadrutiṣu tāvaccūrṇarūpāṃ piṣṭiṃ nirūpayati /
RKDh, 1, 5, 1.2 tatra vyomno daśaguṇaṃ sattvaṃ sattvāddaśaguṇā drutiḥ iti vyomacūrṇasattvadrutiṣu tāvaccūrṇarūpāṃ piṣṭiṃ nirūpayati /
RKDh, 1, 5, 17.4 atha vyomasattvapiṣṭiḥ rasārṇave /
RKDh, 1, 5, 17.5 sattvamāvartitaṃ vyomnaḥ śodhitaṃ kācaṭaṃkaṇaiḥ /
RKDh, 1, 5, 18.3 abhrasattvaṃ samāvartya samāṃśaṃ kācaṭaṃkaṇam //
RKDh, 1, 5, 20.1 kalkayettatra tatsattvaṃ saptavāraṃ niṣecayet /
RKDh, 1, 5, 27.2 śuṣkaṃ śrīraṅgayantreṇa sattvaṃ grāhyaṃ prayatnataḥ /
RKDh, 1, 5, 30.2 ṣoḍaśāṃśaṃ rasātsattvaṃ liptamūṣāndhitaṃ puṭet /
RKDh, 1, 5, 31.1 evamanyasattvapiṣṭiśca dhātuvargoktasattvānāṃ kāryā /
RKDh, 1, 5, 31.1 evamanyasattvapiṣṭiśca dhātuvargoktasattvānāṃ kāryā /
RKDh, 1, 5, 34.6 dvaṃdvitaṃ tāpyasattvena rasarājasya rañjanam //
RKDh, 1, 5, 56.1 khasattvaṃ raviṇā yojyaṃ dvaṃdvitaṃ syādrasāyane /
RKDh, 1, 5, 68.2 tāpyatālakavāpena sattvaṃ pītābhrakasya tu //
RKDh, 1, 5, 95.1 nānākṣetrasamudbhūtadhātupāṣāṇasattvataḥ /