Occurrences

Rasaprakāśasudhākara

Rasaprakāśasudhākara
RPSudh, 1, 73.1 tāpyasatvaṃ kalāṃśena hemnā tad dviguṇena ca /
RPSudh, 1, 82.2 catuḥṣaṣṭyaṃśakaṃ cābhrasattvaṃ saṃpuṭake tathā //
RPSudh, 1, 86.1 bhakṣite cābhrasattve tu sarvakāryeṣu siddhidaḥ /
RPSudh, 1, 94.1 tāpyasatvābhrasattvaṃ ca ghoṣākṛṣṭaṃ ca tāmrakam /
RPSudh, 1, 94.1 tāpyasatvābhrasattvaṃ ca ghoṣākṛṣṭaṃ ca tāmrakam /
RPSudh, 1, 95.2 tadabhrasatvaṃ sūtasya cārayetsamabhāgikam //
RPSudh, 1, 97.2 abhrasatvaṃ hi mūṣāyāṃ vajravallīrasena hi //
RPSudh, 1, 101.2 abhrakaṃ tāpyasatvaṃ ca samaṃ kṛtvā tu saṃdhamet //
RPSudh, 1, 102.1 abhraśeṣaṃ kṛtaṃ yacca tatsatvaṃ jārayedrase /
RPSudh, 1, 102.2 evaṃ pūtidvanaiva ghanasatvaṃ hi sādhayet //
RPSudh, 1, 104.1 sādhitaṃ ghanasatvaṃ tadretitaṃ rajaḥsannibham /
RPSudh, 1, 118.1 saptāṣṭaguṇite cābhrasatve jīrṇe 'tivṛddhakaḥ /
RPSudh, 1, 138.1 tāpyasattvaṃ tathā nāgaṃ śuddhaṃ krāmaṇakaṃ tathā /
RPSudh, 2, 36.1 vajrasatvaṃ tathā sūtaṃ samāṃśaṃ kārayed budhaḥ /
RPSudh, 2, 102.2 abhrasatvaṃ tathā tāpyasatvaṃ hemasamanvitam //
RPSudh, 2, 102.2 abhrasatvaṃ tathā tāpyasatvaṃ hemasamanvitam //
RPSudh, 5, 1.2 teṣāṃ nāmāni vargāṃśca sattvāni tadguṇāṃstathā //
RPSudh, 5, 30.2 dhmāpitaṃ koṣṭhikāyantre sattvarūpaṃ prajāyate //
RPSudh, 5, 35.2 abhrasatvātparaṃ nāsti rasāyanamanuttamam //
RPSudh, 5, 41.2 khadirasya tu cāṃgāraiḥ satvaṃ niḥsarati dhruvam //
RPSudh, 5, 43.1 dhmāpayet pūrvavidhinā punaḥ satvaṃ hi niḥsaret /
RPSudh, 5, 45.1 athābhrasattvaravakān amlavargeṇa pācayet /
RPSudh, 5, 47.2 satvasya golakānevaṃ taptānevaṃ tu kāṃjike //
RPSudh, 5, 51.1 mṛtaṃ satvaṃ harenmṛtyuṃ sarvarogavināśanam /
RPSudh, 5, 53.2 abhrasatvaguṇānvaktuṃ śakyate na samāsataḥ //
RPSudh, 5, 59.1 rājāvarto rasaireṣāṃ satvaṃ muñcati marditaḥ /
RPSudh, 5, 65.1 sūryātape mardito'sau satvapātagaṇauṣadhaiḥ /
RPSudh, 5, 66.1 satvaṃ muñcati vaikrāṃtaḥ satyaṃ guruvaco yathā /
RPSudh, 5, 66.2 mṛtasūtena tulyāṃśaṃ satvaṃ vaikrāṃtasaṃbhavam //
RPSudh, 5, 67.1 mṛtābhrasatvasaṃyuktaṃ marditaṃ samamātrakam /
RPSudh, 5, 73.2 dhmātaṃ ca tāmrarūpaṃ hi sattvaṃ muñcati sasyakam //
RPSudh, 5, 77.1 bhūnāgasatvasaṃyuktaṃ satvametatsamīkṛtam /
RPSudh, 5, 77.1 bhūnāgasatvasaṃyuktaṃ satvametatsamīkṛtam /
RPSudh, 5, 81.2 guṇālpakaṃ bhavatyetat svalpaṃ sattvaṃ vimuñcati //
RPSudh, 5, 88.1 indragopasamaṃ satvamadhaḥsthaṃ grāhayetsudhīḥ /
RPSudh, 5, 88.2 anenaiva vidhānena tāpyasatvaṃ samāharet //
RPSudh, 5, 89.2 tadā tāmraprabhaṃ satvaṃ jāyate nātra saṃśayaḥ //
RPSudh, 5, 96.1 piṣṭīkṛtaṃ hi tatsatvaṃ pāradena samanvitam /
RPSudh, 5, 103.1 tatrādyaṃ dvividhaṃ caiva satsatvaṃ satvahīnakam /
RPSudh, 5, 103.1 tatrādyaṃ dvividhaṃ caiva satsatvaṃ satvahīnakam /
RPSudh, 5, 118.2 noditaṃ māraṇaṃ tasya satvapātanakaṃ budhaiḥ //
RPSudh, 5, 119.2 satvapāte paraḥ proktaḥ prathamaścauṣadhādiṣu //
RPSudh, 5, 128.1 bhūmyām āḍhālayet sattvaṃ yathā nālaṃ na bhajyate /
RPSudh, 5, 128.2 tadā sīsopamaṃ satvaṃ patatyeva na saṃśayaḥ //
RPSudh, 5, 129.2 viniḥsaretsarvasatvaṃ satyaṃ hi guruṇoditam //
RPSudh, 5, 130.1 tālakena samāyuktaṃ satvaṃ nikṣipya kharpare /
RPSudh, 5, 131.1 mṛtaṃ satvaṃ mṛtaṃ kāṃtaṃ samāṃśenāpi yojitam /
RPSudh, 6, 3.1 dalākhyaṃ tālakaṃ tacca bahusatvaṃ rasāyanam /
RPSudh, 6, 3.2 niṣpatraṃ cāśmasadṛśaṃ kiṃcitsatvaṃ tathāguru //
RPSudh, 6, 8.2 svāṃgaśītaṃ samuttārya ūrdhvagaṃ satvamāharet //
RPSudh, 6, 9.1 pāṣāṇadhātusattvānāṃ prakārāḥ santyanekaśaḥ /
RPSudh, 6, 9.2 yāni kāryakarāṇyeva satvāni kathitāni vai //
RPSudh, 6, 15.2 kṣārairamlaiśca mṛditā dhmātā satvaṃ vimuñcati /
RPSudh, 6, 15.3 tatsatvaṃ dhātuvādārthe auṣadhe nopapadyate //
RPSudh, 6, 20.0 dhmātā tu koṣṭhikāyantre muñcet sattvaṃ na saṃśayaḥ //
RPSudh, 6, 21.2 satvādhikā viṣaghnī ca bhūtakaṇḍūkṣayāpahā /
RPSudh, 6, 23.2 kathyante'tra mayāpi śodhanam idaṃ satvaṃ mṛtiścocyate //
RPSudh, 6, 29.3 śilāyāḥ satvavat sattvamañjanānāṃ ca pātayet //
RPSudh, 6, 29.3 śilāyāḥ satvavat sattvamañjanānāṃ ca pātayet //
RPSudh, 6, 58.1 rasāyane śreṣṭhataraṃ rase ca satvena yuktaṃ khalu gauravānvitam /
RPSudh, 6, 60.1 sattvākṛṣṭirna ca proktā yasmātsatvamayaṃ hi tat /
RPSudh, 6, 60.1 sattvākṛṣṭirna ca proktā yasmātsatvamayaṃ hi tat /
RPSudh, 6, 66.2 saurāṣṭrīsatvavat sattvametasyāpi samāharet //
RPSudh, 6, 66.2 saurāṣṭrīsatvavat sattvametasyāpi samāharet //
RPSudh, 6, 77.2 carmāraḥ prathamaḥ prokto hīnasatvaḥ sa ucyate //
RPSudh, 6, 84.2 gairikaṃ satvarūpaṃ hi nandinā parikīrtitam //
RPSudh, 6, 90.1 nāgasatvaṃ liṃgadoṣaharaṃ śleṣmavikāranut /
RPSudh, 7, 36.1 bhūnāgasatvena samaṃ vimardya vajrasya bhūtiṃ ca samānahemnā /
RPSudh, 7, 39.1 abhrasatvabhasitaṃ samāṃśakaṃ turyabhāgamiha tāpyakaṃ bhavet /
RPSudh, 7, 66.2 tebhyaścaiva hi satvapātanamatho samyagdruteḥ pātanam //
RPSudh, 10, 11.2 gārabhūnāgasatvābhyāṃ śaṇairdagdhatuṣaistathā //
RPSudh, 10, 18.1 gārabhūnāgasattvābhyāṃ tuṣamiśrā śaṇena ca /
RPSudh, 10, 22.2 anayā kharparādīnāṃ mṛdūnāṃ sattvam āharet //
RPSudh, 10, 23.2 satvānāṃ drāvaṇe śuddhau mūṣā sā gostanī bhavet //
RPSudh, 10, 35.0 eṣā cāṃgārakoṣṭhī ca kharāṇāṃ sattvapātanī //
RPSudh, 10, 37.3 pātālakoṣṭhikā sā tu mṛdusattvasya pātanī //
RPSudh, 10, 39.2 gāragoṣṭhī samuddiṣṭā satvapātanahetave //
RPSudh, 10, 40.2 tiryakpradhamanākhyā ca mṛdusatvasya pātanī //
RPSudh, 11, 25.2 evaṃ kṛte dvistrivāraṃ tāpyasatvaṃ grasedrasaḥ //
RPSudh, 11, 26.2 indragopanibhaṃ grāhyaṃ tāpyasatvaṃ suśobhanam //
RPSudh, 11, 56.1 bhūnāgasattvamūṣāyāṃ drāvayetsvarṇamuttamam /
RPSudh, 11, 56.2 tāpyasatvena saṃyuktaṃ śatavāraṃ punaḥ punaḥ /
RPSudh, 11, 81.1 svāṃgaśītaṃ samuttārya grāhyaṃ satvaṃ tad ūrdhvagam /
RPSudh, 11, 81.2 sattvaṃ gadyāṇamekaṃ tu tanmātraṃ tārasaṃpuṭam //
RPSudh, 11, 82.2 sūtamātraṃ kṣārasattvaṃ sarvaṃ caikatra marditam //
RPSudh, 11, 93.1 sāritaṃ sūtakaṃ tena tālasattvena sādhayet /
RPSudh, 11, 98.2 svāṃgaśītaṃ samuddhṛtya cordhvagaṃ satvamāharet //
RPSudh, 11, 102.1 paścātsattvaṃ samuddhṛtya mardayedekavāsaram /
RPSudh, 11, 104.1 kūpītalasthitaṃ sattvaṃ grāhyaṃ cetpravaraṃ sadā /
RPSudh, 11, 117.1 kūpīmukhe tu yallagnaṃ sattvaṃ grāhyaṃ prayatnataḥ /
RPSudh, 11, 120.2 tāmrapātre tu yallagnaṃ sarvaṃ sattvaṃ samāharet //