Occurrences

Sāṃkhyakārikābhāṣya

Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 11.2, 1.2 sattvarajastamāṃsi trayo guṇā yasyeti /
SKBh zu SāṃKār, 12.2, 1.1 prītyātmakā aprītyātmakā viṣādātmakāśca guṇāḥ sattvarajastamāṃsītyarthaḥ /
SKBh zu SāṃKār, 12.2, 1.2 tatra prītyātmakaṃ sattvam /
SKBh zu SāṃKār, 12.2, 1.9 arthaśabdaḥ sāmarthyavācī prakāśārthaṃ sattvaṃ prakāśasamartham ity arthaḥ /
SKBh zu SāṃKār, 12.2, 1.18 yathā yadā sattvam utkaṭaṃ bhavati tadā rajastamasī abhibhūya svaguṇaiḥ prītiprakāśātmanāvatiṣṭhate /
SKBh zu SāṃKār, 12.2, 1.19 yadā rajas tadā sattvatamasī aprītipravṛttidharmeṇa /
SKBh zu SāṃKār, 12.2, 1.20 yadā tamas tadā sattvarajasī viṣādasthityātmakeneti /
SKBh zu SāṃKār, 12.2, 1.25 rajaso mithunaṃ sattvaṃ sattvasya mithunaṃ rajaḥ /
SKBh zu SāṃKār, 12.2, 1.25 rajaso mithunaṃ sattvaṃ sattvasya mithunaṃ rajaḥ /
SKBh zu SāṃKār, 12.2, 1.26 ubhayoḥ sattvarajasor mithunaṃ tama ucyate //
SKBh zu SāṃKār, 12.2, 2.4 yathā surūpā suśīlā strī sarvasukhahetuḥ sapatnīnāṃ saiva duḥkhahetuḥ saiva rāgiṇāṃ mohaṃ janayatyevaṃ sattvaṃ rajastamasor vṛttihetuḥ /
SKBh zu SāṃKār, 12.2, 2.5 yathā rājā sadodyuktaḥ prajāpālane duṣṭanigrahe śiṣṭānāṃ sukham utpādayati duṣṭānāṃ duḥkhaṃ mohaṃ caivaṃ rajaḥ sattvatamasor vṛttiṃ janayati /
SKBh zu SāṃKār, 12.2, 2.6 tathā tamaḥ svarūpeṇāvaraṇātmakena sattvarajasor vṛttiṃ janayati /
SKBh zu SāṃKār, 13.2, 1.1 sattvaṃ laghu prakāśakaṃ ca /
SKBh zu SāṃKār, 13.2, 1.2 yadā sattvam utkaṭaṃ bhavati tadā laghūnyaṅgāni buddhiprakāśaśca prasannatendriyāṇāṃ bhavati /
SKBh zu SāṃKār, 13.2, 1.14 yathā pradīpaḥ parasparaviruddhatailāgnivartisaṃyogād arthaprakāśaṃ janayatyevaṃ sattvarajastamāṃsi parasparaviruddhānyarthaṃ niṣpādayanti /
SKBh zu SāṃKār, 16.2, 1.3 sattvarajastamoguṇā yasmiṃstat triguṇam /
SKBh zu SāṃKār, 16.2, 1.4 tat kim uktaṃ bhavati sattvarajastamasāṃ sāmyāvasthā pradhānam /
SKBh zu SāṃKār, 16.2, 1.18 deveṣu sattvam utkaṭaṃ rajastamasī udāsīne tena te 'tyantasukhinaḥ /
SKBh zu SāṃKār, 16.2, 1.19 manuṣyeṣu raja utkaṭaṃ bhavati sattvatamasī udāsīne tena te 'tyantaduḥkhinaḥ /
SKBh zu SāṃKār, 16.2, 1.20 tiryakṣu tama utkaṭaṃ bhavati sattvarajasī udāsīne tena te 'tyantamūḍhāḥ /
SKBh zu SāṃKār, 19.2, 1.3 sattvarajastamaḥsu kartṛbhūteṣu sākṣitvaṃ siddhaṃ puruṣasyeti /
SKBh zu SāṃKār, 19.2, 1.15 sattvarajastamāṃsi trayo guṇāḥ karmakartṛbhāvena pravartante na puruṣaḥ /
SKBh zu SāṃKār, 23.2, 1.15 iyaṃ prakṛtiḥ sattvarajastamasāṃ sāmyāvasthāyaṃ puruṣaḥ siddho nirguṇo vyāpī cetana iti /
SKBh zu SāṃKār, 23.2, 1.33 yadā sattvena rajastamasī abhibhūte tadā pumān buddhiguṇān dharmādīn āpnoti /
SKBh zu SāṃKār, 25.2, 1.1 sattvenābhibhūte yadā rajastamasī ahaṃkāre bhavatas tadā so 'haṃkāraḥ sāttvikaḥ /
SKBh zu SāṃKār, 25.2, 1.7 tāmasābhibhūte sattvarajasī ahaṃkāre yadā bhavataḥ so 'haṃkāras tāmasa ucyate /
SKBh zu SāṃKār, 25.2, 1.13 yadā rajasābhibhūte sattvatamasī bhavatas tadā tasmāt so 'haṃkārastaijasam iti saṃjñāṃ labhate /
SKBh zu SāṃKār, 37.2, 1.5 iyaṃ prakṛtiḥ sattvarajastamasāṃ sāmyāvastheyaṃ buddhir ayam ahaṃkāra etāni pañca tanmātrāṇyekādaśendriyāṇi pañca mahābhūtānyayam anyaḥ puruṣa ebhyo vyatiriktaḥ /
SKBh zu SāṃKār, 46.2, 1.15 yo 'yaṃ sattvarajastamoguṇānāṃ vaiṣamyo vimardas tena tasya pratyayasargasya pañcāśadbhedā bhavanti /
SKBh zu SāṃKār, 46.2, 1.16 tathā kvāpi sattvam utkaṭaṃ bhavati rajastamasī udāsīne kvāpi rajaḥ kvāpi tama iti /
SKBh zu SāṃKār, 54.2, 1.1 ūrdhvam ityaṣṭasu devasthāneṣu sattvaviśālaḥ sattvavistāraḥ /
SKBh zu SāṃKār, 54.2, 1.1 ūrdhvam ityaṣṭasu devasthāneṣu sattvaviśālaḥ sattvavistāraḥ /
SKBh zu SāṃKār, 54.2, 1.2 sattvotkaṭa ūrdhvasattva iti /
SKBh zu SāṃKār, 54.2, 1.2 sattvotkaṭa ūrdhvasattva iti /
SKBh zu SāṃKār, 54.2, 1.5 tatrāpi sattvatamasī staḥ /
SKBh zu SāṃKār, 54.2, 1.7 tatrāpi sattvatamasī vidyete /
SKBh zu SāṃKār, 55.2, 1.8 yadā pañcaviṃśatitattvajñānaṃ syāt sattvapuruṣānyathākhyātilakṣaṇam idaṃ pradhānam iyaṃ buddhir ayam ahaṃkāra imāni pañca mahābhūtāni yebhyo 'nyaḥ puruṣo visadṛśa iti /
SKBh zu SāṃKār, 62.2, 1.5 sattvapuruṣāntarajñānāt tattvaṃ puruṣasyābhivyajyate /